| RArṇ, 12, 102.0 |
| bhakṣayet taṃ rasaṃ prājñaḥ ṣaṇmāsādamaro bhavet // | Context |
| RArṇ, 12, 303.0 |
| māsamātraṃ samaśnīyāt sa bhavedajarāmaraḥ // | Context |
| RArṇ, 12, 353.1 |
| ardhaśulvavidhānena guṭikāmarasundari / | Context |
| RArṇ, 12, 369.2 |
| śailavārivarasiddhagolakaṃ sundaraṃ hy amararañjakaṃ śubham // | Context |
| RArṇ, 14, 43.2 |
| amaratvamavāpnoti vaktrasthena surādhipe // | Context |
| RArṇ, 6, 65.2 |
| pītaṃ tadamṛtaṃ devairamaratvam upāgatam // | Context |
| RājNigh, 13, 107.2 |
| khecaraścāmaraḥ prokto dehado mṛtyunāśanaḥ // | Context |
| RājNigh, 13, 166.2 |
| trāsayutaṃ vikṛtāṅgaṃ marakatamamaro'pi nopabhuñjīta // | Context |
| RHT, 3, 2.2 |
| avadhīrya labdhavantaḥ parāmṛtaṃ cāmarā jātāḥ // | Context |