| ÅK, 1, 25, 24.1 |
| lohaṃ lohāntare kṣiptaṃ dhmātaṃ nirvāpitaṃ drave / | Context |
| ÅK, 1, 25, 74.2 |
| drute dravyāntarakṣepāllohādyaiḥ kriyate hi yaḥ // | Context |
| ÅK, 2, 1, 176.2 |
| dhānyābhrakaṃ tuṣāmlāntarātape sthāpayeddinam // | Context |
| BhPr, 1, 8, 59.1 |
| dravyāntarasya saṃsargātsantyanye'pi guṇā yataḥ / | Context |
| BhPr, 2, 3, 114.2 |
| dravyāntarasya saṃsargātsantyanye'pi guṇāstayoḥ // | Context |
| BhPr, 2, 3, 229.1 |
| tālakasyaiva bhedo'sti manoguptaitadantaram / | Context |
| KaiNigh, 2, 122.2 |
| kiṃcidalpāntaraguṇaḥ svarjikākṣāra ucyate // | Context |
| RArṇ, 7, 18.2 |
| granthāntare'pi kīrtyo 'sau kīrtito bahubhiḥ suraiḥ // | Context |
| RājNigh, 13, 71.2 |
| pīto rasaprayogārho nīlo varṇāntarocitaḥ // | Context |
| RājNigh, 13, 221.1 |
| nityaṃ yasya guṇāḥ kilāntaralasatkalyāṇabhūyas tathā cittākarṣaṇacañcavas tribhuvanaṃ bhūmnā parikurvate / | Context |
| RCint, 3, 78.0 |
| evaṃ viḍāntarāṇyapi granthāntarād anusartavyāni // | Context |
| RCint, 3, 78.0 |
| evaṃ viḍāntarāṇyapi granthāntarād anusartavyāni // | Context |
| RCint, 7, 10.0 |
| gośṛṅgavaddvidhā śṛṅgī śvetaḥ syād bahirantare // | Context |
| RCint, 7, 15.2 |
| karkoṭābhaṃ tu karkoṭaṃ kharaṃ bāhye'ntare mṛdu // | Context |
| RCint, 8, 128.1 |
| dravyāntarasaṃyogāt svāṃ śaktiṃ bheṣajāni muñcanti / | Context |
| RCūM, 15, 13.1 |
| īṣat pītāntaro rūkṣaḥ sa sūto dehalohakṛt / | Context |
| RCūM, 16, 10.1 |
| tasmāllohāntaropetaṃ yuktaṃ ca dhātusattvakaiḥ / | Context |
| RCūM, 4, 26.1 |
| lohaṃ lohāntare kṣiptaṃ dhmātaṃ nirvāpitaṃ drave / | Context |
| RCūM, 4, 76.1 |
| drute dravyāntare kṣepo lohādyaiḥ kriyate hi yaḥ / | Context |
| RMañj, 4, 31.1 |
| deśāntare śarīre'pi nirviṣaṃ kurute kṣaṇāt / | Context |
| RRÅ, R.kh., 9, 37.1 |
| evaṃ tridhā prakartavyaṃ sthālīpākaṃ puṭāntaram / | Context |
| RRÅ, V.kh., 13, 100.3 |
| abhiṣeko hyayaṃ khyātaḥ kathyate tu matāntaram // | Context |
| RRÅ, V.kh., 4, 1.1 |
| samyak siddhamatāntaraiḥ samucitaiḥ satsaṃpradāyaiḥ śubhaiḥ khyātair gandhakajāraṇādivividhairyogaiḥ susiddhaiḥ kramāt / | Context |
| RRS, 11, 129.2 |
| śāstrāntaravinirdiṣṭaḥ kathyate'nyaprakārataḥ // | Context |
| RRS, 8, 23.1 |
| lohaṃ lohāntare kṣiptaṃ dhmātaṃ nirvāpitaṃ drave / | Context |
| RRS, 8, 54.1 |
| drute dravyāntarakṣepo lohādye kriyate hi yaḥ / | Context |
| RSK, 1, 29.2 |
| auṣadhāntarasaṃyogād vakṣye varṇaviparyayam // | Context |
| ŚdhSaṃh, 2, 11, 17.2 |
| hemapatrāṇi teṣāṃ ca pradadyādantarāntaram // | Context |
| ŚdhSaṃh, 2, 11, 17.2 |
| hemapatrāṇi teṣāṃ ca pradadyādantarāntaram // | Context |