| ÅK, 1, 26, 231.2 |
| gorvaraṃ tatsamādiṣṭaṃ variṣṭhaṃ rasasādhane // | Context |
| ÅK, 1, 26, 236.2 |
| yantraṃ tallāvakākhyaṃ syānmṛdudravyasusādhane // | Context |
| ÅK, 1, 26, 240.2 |
| garuṇḍakāṣṭhakolīśasādhanāste pṛthaktridhā // | Context |
| ÅK, 1, 26, 244.1 |
| mṛdumadhyamacaṇḍāgnisaṃjñaṃ syāddārusādhanam / | Context |
| BhPr, 2, 3, 30.2 |
| govaraṃ tatsamākhyātaṃ variṣṭhaṃ rasasādhane // | Context |
| RArṇ, 8, 1.3 |
| rāgasaṃkhyāṃ tathā bījasādhanaṃ ca vada prabho // | Context |
| RArṇ, 8, 16.1 |
| ataḥ paraṃ pravakṣyāmi bījānāṃ sādhanaṃ priye / | Context |
| RArṇ, 9, 1.2 |
| bījānāṃ kalpanaṃ proktaṃ viśeṣeṇa ca sādhanam / | Context |
| RCint, 4, 2.2 |
| sādhanānāmasya bahubhirbahudhopavarṇitānāṃ rasamaṅgalīyamanyatamaṃ vilikhāmaḥ // | Context |
| RCint, 7, 1.0 |
| atha viṣoparasasādhanādhyāyaṃ vyācakṣmahe // | Context |
| RCūM, 16, 74.1 |
| gandhavatyaparijñānādayathāvacca sādhanāt / | Context |
| RCūM, 3, 5.2 |
| padārthasaṃgrahaḥ kāryo rasasādhanahetukaḥ // | Context |
| RCūM, 3, 29.1 |
| bhūtavigrahamantrajñāste yojyā nidhisādhane / | Context |
| RCūM, 3, 30.1 |
| bhūtatrāsanavidyāśca te yojyāḥ balisādhane / | Context |
| RCūM, 5, 156.2 |
| govaraṃ tatsamādiṣṭaṃ variṣṭhaṃ rasasādhane // | Context |
| RCūM, 5, 161.2 |
| yatra tallāvakākhyaṃ syāt sumṛdudravyasādhane // | Context |
| RKDh, 1, 1, 125.2 |
| dhūpayantramidaṃ proktaṃ jāraṇādrasasādhane // | Context |
| RKDh, 1, 2, 29.2 |
| yatra tallāvakākhyaṃ syānmṛdudravyasya sādhane // | Context |
| RPSudh, 10, 46.3 |
| kukkuṭākhyaṃ puṭaṃ vidyādauṣadhānāṃ ca sādhanam // | Context |
| RPSudh, 10, 52.2 |
| yatra tallāvakākhyaṃ syānmṛdudravyasya sādhane // | Context |
| RPSudh, 4, 70.2 |
| anena vidhinā kāryaṃ sarvalohasya sādhanam // | Context |
| RRÅ, R.kh., 1, 2.2 |
| asādhyaṃ pratyayopetaṃ kathyate rasasādhanam // | Context |
| RRÅ, R.kh., 1, 23.2 |
| anyo nāsti śarīranāśakagadapradhvaṃsakārī tataḥ kāryaṃ nityamahotsavaiḥ prathamataḥ sūtād vapuḥsādhanam // | Context |
| RRÅ, V.kh., 1, 9.1 |
| siddhaiḥ śivamukhāt prāptaṃ teṣāṃ siddhistu sādhanāt / | Context |
| RRÅ, V.kh., 1, 23.2 |
| kartavyaṃ sādhanaṃ tatra rasarājasya dhīmatā // | Context |
| RRÅ, V.kh., 1, 47.1 |
| rasabandhe prayoge ca uttamā rasasādhane / | Context |
| RRÅ, V.kh., 1, 74.2 |
| kartumicchati sūtasya sādhanaṃ guruvarjitaḥ // | Context |
| RRÅ, V.kh., 1, 76.1 |
| samyaksādhanasodyamā guruyutā rājājñayālaṃkṛtā nānākarmaṇi kovidā rasaparāstvāḍhyā janaiścārthitāḥ / | Context |
| RRÅ, V.kh., 12, 36.1 |
| yatkiṃcidrasarājasya sādhanārthe vyayo bhavet / | Context |
| RRÅ, V.kh., 15, 1.1 |
| garbhayogyamatha bījasādhanamanekayogato rañjane hitam / | Context |
| RRÅ, V.kh., 15, 64.1 |
| gaṃdhena yanmṛtaṃ nāgaṃ pakvabījasya sādhanam / | Context |
| RRÅ, V.kh., 19, 123.2 |
| devānāṃ divyadhūpo'yaṃ mantrāṇāṃ sādhane hitaḥ // | Context |
| RRÅ, V.kh., 19, 139.2 |
| mantrakhaṇḍe yathā proktaṃ guñjāmūlasya sādhanam / | Context |
| RRÅ, V.kh., 3, 16.1 |
| divyauṣadhigaṇaḥ khyāto rasarājasya sādhane / | Context |
| RRÅ, V.kh., 8, 144.1 |
| abhinavasukhasādhyaiḥ sādhane yuktigarbhairgaditamiha susiddhaṃ stambhanaṃ śuddhabaṃge / | Context |
| RRS, 10, 58.2 |
| govaraṃ tatsamādiṣṭaṃ variṣṭhaṃ rasasādhane // | Context |
| RRS, 10, 63.2 |
| yatra tallāvakākhyaṃ syāt sumṛdudravyasādhane // | Context |
| RRS, 7, 5.1 |
| padārthasaṃgrahaḥ kāryo rasasādhanahetukaḥ / | Context |
| RRS, 7, 30.0 |
| nigrahamantrajñāste yojyā nidhisādhane // | Context |
| RRS, 7, 31.2 |
| bhūtatrāsanavidyāśca te yojyā balisādhane // | Context |
| RRS, 9, 73.2 |
| dhūpayantramidaṃ proktaṃ jāraṇādravyasādhane // | Context |