| ÅK, 1, 26, 30.1 |
| khaṇḍānyulūkhalāṃbhobhis pātanaiva mahāśuddhistaṇḍulī parikīrtitā / | Context |
| BhPr, 2, 3, 130.1 |
| śilājatu samānīya sūkṣmaṃ khaṇḍaṃ vidhāya ca / | Context |
| RArṇ, 1, 30.2 |
| khaṇḍajñānena deveśi rañjitaṃ sacarācaram // | Context |
| RCint, 3, 155.1 |
| drutadardurapūtilauhatāpaḥ kurute hiṅgulakhaṇḍapakṣakhaṇḍam / | Context |
| RCint, 3, 155.1 |
| drutadardurapūtilauhatāpaḥ kurute hiṅgulakhaṇḍapakṣakhaṇḍam / | Context |
| RCint, 3, 159.2 |
| no preview | Context |
| RCint, 3, 176.1 |
| samarpitaḥ saindhavakhaṇḍakoṭare vidhāya piṣṭiṃ sikatākhyayantre / | Context |
| RCint, 3, 180.1 |
| khaṇḍākāraṃ tādṛśaṃ ṭaṅkaṇena svarṇāntaḥsthaṃ bhasmamūṣāntarāle / | Context |
| RCint, 8, 196.1 |
| dugdhaṃ khaṇḍaṃ vānupānaṃ vidadhyāt sājyaṃ bhojyaṃ gauḍyam amlena yuktam / | Context |
| RCūM, 10, 140.2 |
| svataḥ suśītaṃ paricūrṇya samyag vallonmitaṃ khaṇḍaviḍaṅgayuktam // | Context |
| RCūM, 14, 65.1 |
| ativāntau bhajedbhṛṣṭamikṣukhaṇḍaṃ tu śītalam / | Context |
| RCūM, 14, 103.1 |
| tanmadhyāt sthūlakhaṇḍāni ruddhvā malladvayāntare / | Context |
| RCūM, 16, 57.1 |
| sarṣapapramito māsaṃ khaṇḍopalakasaṃyuktaḥ / | Context |
| RCūM, 16, 62.2 |
| triphalāmallakhaṇḍābhyāṃ māsasyārdhena mānavam // | Context |
| RCūM, 9, 1.1 |
| ghṛtaṃ khaṇḍo mākṣikaṃ ca vijñeyaṃ madhuratrayam / | Context |
| RKDh, 1, 1, 225.3 |
| tuṣamekabhāgaṃ śvetamṛttikaikabhāgā kṛṣṇamṛttikaikabhāgā vastrakhaṇḍam ekabhāgaṃ kuṭṭayitvā lepaḥ kāryaḥ / | Context |
| RKDh, 1, 1, 225.4 |
| vastrakhaṇḍaṃ tu saṃpradāyātsaptaiva / | Context |
| RKDh, 1, 1, 260.1 |
| jīrṇasūkṣmasya vastrasya kuryātkhaṇḍadvayaṃ budhaḥ / | Context |
| RKDh, 1, 1, 262.2 |
| khaṇḍamekaṃ tu vastrasya madhye chidrasamanvitam // | Context |
| RKDh, 1, 1, 263.2 |
| khaṇḍamanyamadhastadvat kācakūpyāṃ niyojayet // | Context |
| RKDh, 1, 1, 264.2 |
| punastathā vastrakhaṇḍadvayena viniyojayet // | Context |
| RKDh, 1, 2, 25.1 |
| śatādipuṭapakṣe mudganibhān dhātukhaṇḍān kṛtvā puṭayet vastrapūtaṃ ca na kuryāt / | Context |
| RMañj, 4, 28.0 |
| no preview | Context |
| RMañj, 6, 50.2 |
| māṣaikaṃ parṇakhaṇḍena bhakṣayennāśayejjvaram / | Context |
| RMañj, 6, 61.1 |
| guñjācatuṣṭayaṃ cāsya parṇakhaṇḍena dāpayet / | Context |
| RMañj, 6, 207.2 |
| guñjādvayaṃ parṇakhaṇḍairhanti sāyaṃ tu bhakṣitaḥ // | Context |
| RMañj, 6, 262.1 |
| sampuṭaṃ cūrṇayet sūkṣmaṃ parṇakhaṇḍe dviguñjake / | Context |
| RPSudh, 1, 34.1 |
| guṇena kāṣṭhakhaṇḍe vai baddhāṃ tu rasapoṭalīm / | Context |
| RPSudh, 4, 53.1 |
| śītībhūtaṃ doṣahīnaṃ tadeva kṛtvā cūrṇaṃ gālitaṃ vastrakhaṇḍe / | Context |
| RPSudh, 5, 31.2 |
| gālitaṃ vastrakhaṇḍena ghṛtena ca pariplutam // | Context |
| RPSudh, 6, 80.2 |
| kuṣmāṇḍakhaṇḍamadhye tu svedito lakucāmbunā / | Context |
| RRÅ, R.kh., 1, 4.2 |
| pañcakhaṇḍam idaṃ śāstraṃ sādhakānāṃ hitapradam // | Context |
| RRÅ, R.kh., 1, 6.2 |
| sutarāṃ nāsti saṃdehaḥ tattatkhaṇḍavilokinām // | Context |
| RRÅ, V.kh., 19, 95.1 |
| vaṃśanālaṃ punarvastrakhaṇḍe ruddhvā ca tanmukham / | Context |
| RRS, 11, 123.2 |
| parṇakhaṇḍe dhṛtaṃ sūtaṃ jagdhvā syādanupānataḥ // | Context |
| RRS, 5, 111.2 |
| tanmadhyātsthūlakhaṇḍāni ruddhvā malladvayāntare // | Context |
| ŚdhSaṃh, 2, 11, 94.1 |
| mukhyāṃ śilājatuśilāṃ sūkṣmakhaṇḍaprakalpitām / | Context |
| ŚdhSaṃh, 2, 12, 49.2 |
| māṣaikaṃ parṇakhaṇḍena bhakṣayennāśayejjvaram // | Context |
| ŚdhSaṃh, 2, 12, 61.1 |
| tathā śaṅkhasya khaṇḍānāṃ bhāgānaṣṭau prakalpayet / | Context |
| ŚdhSaṃh, 2, 12, 75.2 |
| kharjūraṃ dāḍimaṃ drākṣām ikṣukhaṇḍāni cārayet // | Context |
| ŚdhSaṃh, 2, 12, 220.1 |
| saṃpuṭaṃ cūrṇayetsūkṣmaṃ parṇakhaṇḍe dviguñjakam / | Context |
| ŚdhSaṃh, 2, 12, 291.1 |
| viṣaṃ tu khaṇḍaśaḥ kṛtvā vastrakhaṇḍena bandhayet / | Context |