| BhPr, 1, 8, 2.2 |
| nivārya dehaṃ dadhati nṛṇāṃ taddhātavo matāḥ // | Context |
| RArṇ, 13, 4.1 |
| sumukho nirmukho dhatte sampūrṇottamalakṣaṇe / | Context |
| RājNigh, 13, 11.2 |
| prajñāvīryabalasmṛtisvarakaraṃ kāntiṃ vidhatte tanoḥ saṃdhatte duritakṣayaṃ śriyam idaṃ dhatte nÂṝṇāṃ dhāraṇāt // | Context |
| RājNigh, 13, 154.2 |
| nyastaṃ dhatte gauravaṃ yattulāyāṃ tan nirmūlyaṃ mauktikaṃ saukhyadāyi // | Context |
| RājNigh, 13, 155.1 |
| yadvicchāyaṃ mauktikaṃ vyaṅgakāyaṃ śuktisparśaṃ raktatāṃ cāpi dhatte / | Context |
| RājNigh, 13, 167.2 |
| chāyābhiḥ samatāṃ dadhāti tadidaṃ nirdiṣṭamaṣṭātmakaṃ jātyaṃ yattapanātapaiśca parito gārutmataṃ rañjayet // | Context |
| RājNigh, 13, 176.2 |
| sphītāṃ kīrtim anuttamāṃ śriyamidaṃ dhatte yathāsvaṃ dhṛtaṃ martyānām ayathāyathaṃ tu kuliśaṃ pathyaṃ hi nānyattataḥ // | Context |
| RājNigh, 13, 180.2 |
| yo dadhāti śarīre syāt saurirmaṅgalado bhavet // | Context |
| RājNigh, 13, 187.1 |
| gomūtrābhaṃ yanmṛdu snigdhamugdhaṃ śuddhacchāyaṃ gauravaṃ yacca dhatte / | Context |
| RājNigh, 13, 192.2 |
| yadgātre gurutāṃ dadhāti nitarāṃ snigdhaṃ tu doṣojjhitaṃ vaiḍūryaṃ vimalaṃ vadanti sudhiyaḥ svacchaṃ ca tacchobhanam // | Context |
| RājNigh, 13, 208.2 |
| yadvikrāntiṃ dhatte tadvaikrāntaṃ budhairidaṃ kathitam // | Context |
| RājNigh, 13, 211.1 |
| snigdhaṃ śvetaṃ pītamātrāsametaṃ dhatte citte svacchatāṃ yan munīnām / | Context |
| RCint, 5, 16.1 |
| āvartyamāne payasi dadhyād gandhakajaṃ rajaḥ / | Context |
| RCint, 6, 82.1 |
| daśanāgabalaṃ dhatte vīryāyuḥkāntivardhanaḥ / | Context |
| RCint, 8, 239.2 |
| nityānandakaro viśeṣakavitāvācāṃ vilāsodbhavaṃ dhatte sarvaguṇaṃ mahāsthiravayo dhyānāvadhāne 'pyalam // | Context |
| RCūM, 16, 6.2 |
| tattadroge phalaṃ śīghraṃ raso dhatte'dhikaṃ yataḥ // | Context |
| RMañj, 3, 22.2 |
| rogānīkaṃ gurutvaṃ ca dhatte vajram aśodhitam // | Context |
| RMañj, 3, 33.2 |
| hitaṃ tadbhasma saṃyojyaṃ vajrasthāne vicakṣaṇaiḥ // | Context |
| RRĂ…, R.kh., 1, 7.2 |
| dhatte ca khegatiṃ baddhaḥ ko'nyaḥ sūtātkṛpākaraḥ // | Context |
| RRĂ…, V.kh., 1, 35.2 |
| dadhantīṃ taptahemābhāṃ pītavastrāṃ vicintayet // | Context |