| BhPr, 1, 8, 89.3 | 
	|   dhātuvāde tu tatpītaṃ khegatau kṛṣṇameva ca // | Context | 
	| BhPr, 1, 8, 94.1 | 
	|   mūrchito harati rujaṃ bandhanamanubhūya khegatiṃ kurute / | Context | 
	| RRÅ, R.kh., 1, 7.2 | 
	|   dhatte ca khegatiṃ baddhaḥ ko'nyaḥ sūtātkṛpākaraḥ // | Context | 
	| RRÅ, V.kh., 1, 2.2 | 
	|   saṃkhyām arbudakoṭilakṣamayutaṃ yuktyā sahasraṃ śataṃ datte khegatimakṣayaṃ śivapadaṃ tasmai parasmai namaḥ // | Context | 
	| RRÅ, V.kh., 18, 114.1 | 
	|   khecaro rasarājendro mukhasthaḥ khegatipradaḥ / | Context | 
	| RRÅ, V.kh., 18, 180.2 | 
	|   śabdavedhī rasendro'yaṃ jāyate khegatipradaḥ // | Context |