| MPālNigh, 4, 68.2 | 
	| granthe'bhūnmadanavinodanāmni pūrṇaścitro 'yaṃ lalitapadaiḥ suvarṇavargaḥ // | Context | 
	| RArṇ, 1, 41.1 | 
	| durlabhaṃ brahmaniṣṇātaiḥ prāpyate paramaṃ padam / | Context | 
	| RArṇ, 1, 56.1 | 
	| yaḥ karma kurute dṛṣṭaṃ tasya lābhaḥ pade pade / | Context | 
	| RArṇ, 1, 56.1 | 
	| yaḥ karma kurute dṛṣṭaṃ tasya lābhaḥ pade pade / | Context | 
	| RArṇ, 14, 31.2 | 
	| saptamāsaṃ tu vaktrasthā sa labhedaiśvaraṃ padam // | Context | 
	| RArṇ, 14, 44.2 | 
	| koṭivedhī na saṃdeho vaktrasthaḥ khecaraṃ padam // | Context | 
	| RCint, 3, 54.1 | 
	| śivaśaktisamāyogātprāpyate paramaṃ padam / | Context | 
	| RRÅ, R.kh., 1, 14.2 | 
	| kiṃ punarbhakṣaṇāddevi prāpyate paramaṃ padam // | Context | 
	| RRÅ, V.kh., 1, 2.2 | 
	| saṃkhyām arbudakoṭilakṣamayutaṃ yuktyā sahasraṃ śataṃ datte khegatimakṣayaṃ śivapadaṃ tasmai parasmai namaḥ // | Context | 
	| RRÅ, V.kh., 1, 5.1 | 
	| datte śivapadaṃ siddhiṃ sādhakānāṃ mahottamām / | Context | 
	| RRÅ, V.kh., 9, 1.2 | 
	| yogaiḥ susundarataraiḥ kanakādrikūṭaṃ kṛtvātha śakrapadahetumakhāṃśca kuryāt // | Context | 
	| ŚdhSaṃh, 2, 12, 147.1 | 
	| kusumākara ityeṣa vasantapadapūrvakaḥ / | Context |