| RArṇ, 1, 44.1 |
| adhamaḥ khagavādastu vilavādastu madhyamaḥ / | Context |
| RArṇ, 1, 44.2 |
| uttamo mantravādastu rasavādo mahottamaḥ // | Context |
| RArṇ, 11, 157.2 |
| tadvādameti deveśi koṭivedhī bhavedrasaḥ // | Context |
| RājNigh, 13, 85.1 |
| tāravādādike tāramākṣikaṃ ca praśasyate / | Context |
| RCint, 2, 23.0 |
| nāgādiśulvādibhir atra piṣṭiṃ vādeṣu yogeṣu ca nikṣipanti // | Context |
| RCint, 3, 89.1 |
| iyataiva rasāyanatvaṃ kiṃtu vādasya na prādhānyam / | Context |
| RCint, 3, 208.2 |
| śuṣkavādaṃ jalakrīḍām aticintāṃ ca varjayet // | Context |
| RCint, 3, 215.2 |
| na vādajalpanaṃ kuryāddivā cāpi na paryaṭet // | Context |
| RCint, 7, 19.1 |
| rasavāde dhātuvāde viṣavāde kvacitkvacit / | Context |
| RCint, 7, 46.1 |
| na dātavyaṃ na bhoktavyaṃ viṣaṃ vāde kadācana / | Context |
| RCint, 7, 55.2 |
| vāde vaiśyaṃ vijānīyād vayaḥstambhe turīyakam // | Context |
| RMañj, 3, 20.2 |
| vādādau vaiśyajātīyo vayaḥstambhe turīyakaḥ // | Context |
| RMañj, 4, 34.1 |
| na dātavyaṃ na bhoktavyaṃ viṣaṃ vāde kadācana / | Context |
| RRÅ, R.kh., 1, 22.1 |
| vaidye vāde prayoge ca yasmādyatno mayā kṛtaḥ / | Context |
| RRÅ, V.kh., 19, 1.2 |
| ratnādīnāṃ viśeṣāt karaṇamiha śubhaṃ gaṃdhavādaṃ samagraṃ jñātvā tattat susiddhaṃ hyanubhavapathagaṃ pāvanaṃ paṇḍitānām // | Context |
| RRÅ, V.kh., 19, 131.3 |
| drutiḥ kāryā sugandhānāṃ gaṃdhavādeṣu yojayet // | Context |
| RRÅ, V.kh., 4, 110.2 |
| yojayellohavādeṣu tadidānīṃ nigadyate // | Context |
| RRÅ, V.kh., 8, 1.2 |
| takrāktairbahutaptakharparagataṃ vaṅgaṃ niṣiñcyānmuhur yāvatpañcadinaṃ tad eva vimalaṃ vāde sadā yojayet // | Context |
| RRÅ, V.kh., 8, 94.2 |
| ityevaṃ saptadhā kuryāt vāde syāddalayogyakam // | Context |