| BhPr, 1, 8, 94.1 |
| mūrchito harati rujaṃ bandhanamanubhūya khegatiṃ kurute / | Context |
| BhPr, 2, 3, 95.0 |
| satyo'nubhūto yogendraiḥ kramo'nyo lohamāraṇe // | Context |
| RAdhy, 1, 2.2 |
| kiṃcidapyanubhūyāsau grantho mayā // | Context |
| RCint, 2, 13.2 |
| vāraṃvāramanena vahṇividhinā gandhakṣayaṃ sādhayet sindūradyutito'nubhūya bhaṇitaḥ karmakramo'yaṃ mayā // | Context |
| RMañj, 6, 2.1 |
| yathā gurumukhaṃ śrutvā sānubhūtaṃ ca tadrasam / | Context |
| RPSudh, 2, 1.2 |
| anubhūtaṃ mayā kiṃcit gurūṇāṃ hi prasādataḥ // | Context |
| RPSudh, 2, 58.0 |
| kathitaṃ tanmayā spaṣṭaṃ nānubhūtaṃ na ceṣṭitam // | Context |
| RPSudh, 4, 1.2 |
| anubhūtaṃ mayā kiṃcitkiṃcit śāstrānusārataḥ // | Context |
| RPSudh, 4, 76.2 |
| mriyate nātra saṃdeho hyanubhūtaṃ mayaiva hi // | Context |
| RPSudh, 6, 31.2 |
| jāyate nātra saṃdeho hyanubhūtaṃ mayā khalu // | Context |
| RRÅ, R.kh., 1, 22.2 |
| yadyadgurumukhājjñātaṃ svānubhūtaṃ ca yanmayā / | Context |
| RRÅ, V.kh., 11, 1.1 |
| siddhaiḥ sūtavarasya karma vividhaṃ khyātaṃ vicitraiḥ kramaiḥ sādhyāsādhyavivekato hy anubhavan dṛṣṭvā samastaṃ mayā / | Context |
| RRÅ, V.kh., 16, 121.2 |
| dṛṣṭvānubhūya sakalaṃ sukhasādhyayogaiḥ samyak suvarṇakaraṇaṃ gaditaṃ sudhīnām // | Context |
| RRS, 5, 137.1 |
| anubhūtaṃ mayā satyaṃ sarvarogajarāpaham / | Context |
| ŚdhSaṃh, 2, 12, 159.1 |
| anubhūto mayā satyaṃ sarvarogagaṇāpahaḥ / | Context |