| BhPr, 1, 8, 86.1 | 
	| rasāyanārthibhir lokaiḥ pārado rasyate yataḥ / | Context | 
	| RAdhy, 1, 24.2 | 
	| mahīyān iha loke syātparatra svargabhāg bhavet // | Context | 
	| RArṇ, 1, 33.3 | 
	| anugrahakaraṃ dhyānaṃ lokānāmupakārakam // | Context | 
	| RArṇ, 11, 5.2 | 
	| tāvadyugasahasrāṇi śivaloke mahīyate // | Context | 
	| RArṇ, 11, 106.2 | 
	| icchayā vicarellokān kāmarūpī vimānagaḥ // | Context | 
	| RArṇ, 12, 207.1 | 
	| lokānāṃ tu hitārthāya ghoraśaktir vyavasthitā / | Context | 
	| RArṇ, 12, 235.0 | 
	| nikṣiptā martyaloke sā samyak te kathayāmyaham // | Context | 
	| RArṇ, 12, 237.2 | 
	| tasya dakṣiṇataḥ śailaḥ sarvalokeṣu viśrutaḥ // | Context | 
	| RArṇ, 12, 242.0 | 
	| tasya mantraṃ pravakṣyāmi triṣu lokeṣu durlabham // | Context | 
	| RArṇ, 12, 367.2 | 
	| vṛṣabhagativiceṣṭaḥ snigdhagambhīraghoṣaḥ suragaja iva loke nityam // | Context | 
	| RArṇ, 12, 368.1 | 
	| prabhavati khalu loke somatārārkajīvī kamalasadanasuśrīr nyāyaśāstrādivettā / | Context | 
	| RArṇ, 13, 14.3 | 
	| krīḍate saptalokeṣu śivatulyaparākramaḥ // | Context | 
	| RArṇ, 16, 26.1 | 
	| lokānugrahakartā ca bhuktimuktipradāyakaḥ / | Context | 
	| RCint, 3, 45.1 | 
	| tāvad varṣasahasrāṇi śivaloke mahīyate / | Context | 
	| RCint, 8, 61.1 | 
	| tacchiṣyavacanaṃ śrutvā lokānāṃ hitakāmyayā / | Context | 
	| RCūM, 12, 65.2 | 
	| durlabhātra drutirloke svalpabhāgyavatāṃ nṛṇām // | Context | 
	| RCūM, 13, 50.2 | 
	| na so'sti rogo loke'sminyo hyanena na śāmyati // | Context | 
	| RCūM, 14, 58.2 | 
	| sarvalokāśrayaḥ śrīmān somadevo na cāparaḥ // | Context | 
	| RCūM, 16, 59.1 | 
	| daśadantibalaḥ śrīmān sarvalokeṣu pūjitaḥ / | Context | 
	| RHT, 4, 7.1 | 
	| sitaraktāsitapītā ye kecidudāhṛtā ghanā loke / | Context | 
	| RPSudh, 3, 65.2 | 
	| loke kīrtiparaṃparāṃ vitanute dharme matirjāyate prānte tasya parā gatirhi niyataṃ satyaṃ śivenoditam // | Context | 
	| RRÅ, R.kh., 1, 22.3 | 
	| tattallokahitārthāya prakaṭīkriyate 'dhunā // | Context | 
	| RRÅ, V.kh., 1, 20.2 | 
	| iha loke sukhaṃ nāsti paraloke tathaiva ca // | Context | 
	| RRÅ, V.kh., 1, 20.2 | 
	| iha loke sukhaṃ nāsti paraloke tathaiva ca // | Context | 
	| RRÅ, V.kh., 1, 68.2 | 
	| kāmalī tāttvikaḥ śambhurloko lampaṭaśāradau // | Context | 
	| RRÅ, V.kh., 1, 70.1 | 
	| caranti sarvalokeṣu nirjarāmaraṇāḥ sadā / | Context | 
	| RRÅ, V.kh., 12, 35.2 | 
	| tāvadyugasahasrāṇi śivaloke mahīyate // | Context | 
	| RRÅ, V.kh., 12, 37.1 | 
	| sādhakānāṃ sudhīrāṇām iha loke paratra ca / | Context | 
	| RRÅ, V.kh., 18, 132.2 | 
	| rasakāyo mahāsiddhaḥ sarvalokeṣu pūjyate // | Context | 
	| RRÅ, V.kh., 5, 56.2 | 
	| lābhārthapādadaśamāṃśakaropadeśaḥ prokto mayā sakalalokahitāya satyam // | Context | 
	| RRÅ, V.kh., 6, 125.4 | 
	| dharmakāmasukhabhājanair janaiḥ sādhyatām akhilalokarakṣaṇe // | Context |