| ÅK, 1, 25, 54.1 |
| capalo'yaṃ samādiṣṭo vārtikairnāgasambhavaḥ / | Context |
| ÅK, 1, 25, 54.2 |
| itthaṃ hi capalaḥ kāryo vaṅgasyāpi na saṃśayaḥ // | Context |
| ÅK, 1, 25, 67.1 |
| capalo'yaṃ samuddiṣṭo lokanāthena śambhunā / | Context |
| ÅK, 2, 1, 4.3 |
| capalāśmajabhūnāgaharidrāśmāgnijārakāḥ // | Context |
| ÅK, 2, 1, 199.1 |
| viṣākhyaṃ capalaṃ prāpya nirjīve tasya dāpayet / | Context |
| ÅK, 2, 1, 201.2 |
| evaṃ dattapuṭe śānte gṛhṇīyāccapalaṃ tataḥ // | Context |
| ÅK, 2, 1, 202.2 |
| sarveṣāṃ capalānāṃ vai svabhāvaḥ samudāhṛtaḥ // | Context |
| ÅK, 2, 1, 206.1 |
| niṣpatya tena dehasya capalena mahātmanā / | Context |
| BhPr, 1, 8, 91.1 |
| capalaḥ śivavīryaśca rasaḥ sūtaḥ śivāhvayaḥ / | Context |
| MPālNigh, 4, 17.1 |
| pāradaścapalo hemanidhiḥ sūto rasottamaḥ / | Context |
| RArṇ, 15, 52.1 |
| capalāddviguṇaṃ sūtaṃ sūtāddviguṇakāñcanam / | Context |
| RArṇ, 15, 55.1 |
| capalasya tu ṣaḍbhāgāḥ tārabhāgāstu sapta ca / | Context |
| RArṇ, 15, 60.1 |
| hemābhaṃ capalaṃ devi pādārdhena tu saṃyutam / | Context |
| RArṇ, 15, 63.2 |
| sabījaṃ pāradaṃ kṛtvā capalasya tu vāpayet / | Context |
| RArṇ, 7, 2.2 |
| mākṣiko vimalaḥ śailaś capalo rasakastathā / | Context |
| RArṇ, 7, 22.2 |
| piṇḍaṃ baddhvā tu vidhivat pātayeccapalaṃ yathā // | Context |
| RArṇ, 7, 23.1 |
| gauraḥ śveto'ruṇaḥ kṛṣṇaścapalastu praśasyate / | Context |
| RArṇ, 7, 24.2 |
| vaṅgavaddravate vahnau capalas tena kīrtitaḥ // | Context |
| RArṇ, 7, 25.1 |
| vastreṇa baddhvā capalaṃ laṅghayedyadi sāgaram / | Context |
| RArṇ, 7, 25.2 |
| vastraṃ ca veṣṭayet sadyaḥ tenāsau capalaḥ smṛtaḥ // | Context |
| RArṇ, 7, 26.1 |
| sārayet puṭapākena capalaṃ girimastake / | Context |
| RArṇ, 7, 27.1 |
| capalaścapalāvedhaṃ karoti ghanavaccalaḥ / | Context |
| RArṇ, 7, 27.1 |
| capalaścapalāvedhaṃ karoti ghanavaccalaḥ / | Context |
| RArṇ, 7, 27.2 |
| capalo lekhanaḥ snigdho dehalohakaro mataḥ // | Context |
| RArṇ, 8, 3.1 |
| sasyakaścapalaś caiva rājāvartaśca mākṣikaḥ / | Context |
| RArṇ, 8, 74.1 |
| tīkṣṇamākṣikaśulvaṃ ca nāgaṃ capalamāritam / | Context |
| RājNigh, 13, 106.1 |
| sūtarāṭ capalo jaitraḥ śivabījaṃ śivas tathā / | Context |
| RCint, 6, 39.1 |
| capalena vinā lauhaṃ yaḥ karoti pumāniha / | Context |
| RCint, 7, 70.2 |
| muktāvidrumaśuktikātha capalāḥ śaṅkhā varāṭāḥ śubhā jāyante'mṛtasannibhāḥ payasi ca kṣiptaḥ śubhaḥ syādbaliḥ // | Context |
| RCūM, 4, 56.1 |
| capalo'yaṃ samuddiṣṭo vārttikairnāgasambhavaḥ / | Context |
| RCūM, 4, 56.2 |
| itthaṃ ca capalaḥ kāryo vaṅgasyāpi na saṃśayaḥ // | Context |
| RCūM, 4, 69.1 |
| capalo'yaṃ samuddiṣṭo lokanāthena śambhunā / | Context |
| RKDh, 1, 1, 7.2 |
| tatra rasā daradābhrakasasyakacapalādayo ratnāni ca / | Context |
| RRÅ, V.kh., 1, 58.2 |
| rasakaṃ vimalā tāpyaṃ capalā tutthamañjanam // | Context |
| RRÅ, V.kh., 16, 90.1 |
| raktā pītā sitā kṛṣṇā capalā tu caturvidhā / | Context |
| RRÅ, V.kh., 16, 92.2 |
| capalā raktapītā vā bhāgamekaṃ vicūrṇayet // | Context |
| RRÅ, V.kh., 16, 99.1 |
| ṣaḍbhāgaṃ capalācūrṇaṃ tāraṃ syātsaptabhāgakam / | Context |
| RRÅ, V.kh., 16, 121.1 |
| bhūsattvakaiḥ paramaguhyatamaiḥ sasūtair vaikrāntakaiḥ sacapalai rasagaṃdhakaiśca / | Context |
| RRS, 2, 1.2 |
| capalo rasakaśceti jñātvāṣṭau saṃgrahed rasān // | Context |
| RRS, 2, 135.1 |
| gauraḥ śveto 'ruṇaḥ kṛṣṇaścapalastu caturvidhaḥ / | Context |
| RRS, 2, 136.2 |
| vaṅgavaddravate vahnau capalastena kīrtitaḥ // | Context |
| RRS, 2, 137.1 |
| capalo lekhanaḥ snigdho dehalohakaro mataḥ / | Context |
| RRS, 2, 138.1 |
| capalaḥ sphaṭikacchāyaḥ ṣaḍasrī snigdhako guruḥ / | Context |
| RRS, 2, 139.0 |
| mahāraseṣu kaiściddhi capalaḥ parikīrtitaḥ // | Context |
| RRS, 2, 140.0 |
| jambīrakarkoṭakaśṛṅgaverair vibhāvanābhiścapalasya śuddhiḥ // | Context |
| RRS, 2, 141.2 |
| piṇḍaṃ baddhvā tu vidhivatpātayeccapalaṃ tathā // | Context |
| RRS, 3, 126.1 |
| kampillaścapalo gaurīpāṣāṇo navasārakaḥ / | Context |
| RRS, 8, 45.2 |
| capalo'yaṃ samādiṣṭo vārttikair nāgasambhavaḥ // | Context |
| RRS, 8, 46.0 |
| itthaṃ hi capalaḥ kāryo vaṅgasyāpi na saṃśayaḥ // | Context |
| RSK, 1, 30.2 |
| nirguṇḍīrasasaṃyuktaṃ capalena samanvitam // | Context |