| ÅK, 1, 25, 53.1 |
| vimṛdya puṭayet tāvad yāvat karṣāvaśeṣakam / | Context |
| ÅK, 2, 1, 132.2 |
| samyagliptvā vanodbhūtaiśchāṇakaiḥ puṭayettataḥ // | Context |
| RArṇ, 12, 104.2 |
| śukacañcugataṃ sūtaṃ puṭayeddhāmayettataḥ // | Context |
| RArṇ, 14, 141.2 |
| tattulyaṃ puṭayennāgamahimārāṭarūṣakaiḥ // | Context |
| RArṇ, 14, 143.2 |
| puṭayenmārayennāgaṃ sindūrāruṇasaṃnibham // | Context |
| RArṇ, 14, 145.1 |
| paścādamlena puṭayed yāvat sindūrasaṃnibham / | Context |
| RArṇ, 15, 14.2 |
| puṭayedandhamūṣāyāṃ krameṇa mṛduvahninā // | Context |
| RArṇ, 15, 95.1 |
| puṭayedbhūdhare yantre stambhate nātra saṃśayaḥ / | Context |
| RArṇ, 16, 42.0 |
| puṭayet pūrvayogena rañjayet pūrvayogataḥ // | Context |
| RArṇ, 16, 63.0 |
| puṭayet pūrvayogena rañjayet pūrvayogataḥ // | Context |
| RArṇ, 17, 136.1 |
| śulvātiriktaṃ kanakaṃ puṭayedandhamūṣayā / | Context |
| RArṇ, 17, 146.1 |
| lepayet puṭayeccaiva varṇasaṃjananāya ca / | Context |
| RArṇ, 8, 79.1 |
| puṭayed gandhakenādāv āmlaiśca tadanantaram / | Context |
| RCint, 6, 42.3 |
| puṭayetsuyuktyā vāntyādikaṃ yāvadupaiti śāntim // | Context |
| RCint, 6, 55.2 |
| matsyākṣītriphalā etena puṭayedyāvannirutthaṃ bhavet paścādājyamadhuplutaṃ supuṭitaṃ siddhaṃ bhaved āyasam // | Context |
| RCūM, 4, 55.1 |
| vimardya puṭayettāvadyāvat karṣāvaśeṣitam / | Context |
| RHT, 18, 51.2 |
| ekīkṛtvā puṭayetpacen mātārasenaiva // | Context |
| RKDh, 1, 2, 25.1 |
| śatādipuṭapakṣe mudganibhān dhātukhaṇḍān kṛtvā puṭayet vastrapūtaṃ ca na kuryāt / | Context |
| RMañj, 5, 62.2 |
| matsyākṣītriphalārasena puṭayedyāvannirutthaṃ bhavet paścādājyamadhuplutaṃ supuṭitaṃ bhasma bhaved āyasam // | Context |
| RPSudh, 4, 15.1 |
| saṃpuṭe ca tato rundhyāt puṭayeddaśabhiḥ puṭaiḥ / | Context |
| RPSudh, 4, 37.2 |
| kukkuṭākhye puṭe samyak puṭayettadanaṃtaram // | Context |
| RPSudh, 4, 88.2 |
| puṭayedagninā samyak svāṃgaśītaṃ samuddharet // | Context |
| RPSudh, 5, 19.1 |
| puṭayetsaptavārāṇi puṭaṃ dadyādgajārdhakam / | Context |
| RPSudh, 5, 50.3 |
| puṭayeddaśavārāṇi mriyate cābhrasattvakam // | Context |
| RRÅ, R.kh., 2, 28.2 |
| puṭayedbhūdhare yantre mūṣāyāṃ bhasmatāṃ vrajet // | Context |
| RRÅ, R.kh., 2, 37.2 |
| puṭayedbhūdhare yantre dinānte taṃ samuddharet // | Context |
| RRÅ, R.kh., 4, 38.1 |
| puṭayedbhūdhare tāvadyāvajjīryati gandhakam / | Context |
| RRÅ, V.kh., 20, 84.1 |
| evaṃ ṣaṇmāsaparyantaṃ puṭayeduddharet kramāt / | Context |
| RRÅ, V.kh., 4, 34.2 |
| puṭayedbhūdhare yantre karīṣāgnau dināvadhi // | Context |
| RRÅ, V.kh., 9, 86.2 |
| puṭayetpūrvayogena evaṃ daśapuṭaiḥ pacet // | Context |
| RRS, 11, 114.2 |
| kṛtvā sūtaṃ puṭayed dṛḍhamūṣāyāṃ bhavedbhasma // | Context |
| RRS, 11, 120.3 |
| puṭayedbhūdhare yantre dinānte sa mṛto bhavet // | Context |
| RRS, 8, 44.2 |
| vimardya puṭayettāvadyāvatkarṣāvaśeṣitam // | Context |