| ÅK, 1, 25, 60.1 | 
	| tataḥ śāṇarasendreṇa sattvena rasakasya ca / | Context | 
	| ÅK, 2, 1, 189.1 | 
	| rasakasya tathā rāgabandhe dhaureyakaḥ smṛtaḥ / | Context | 
	| ÅK, 2, 1, 237.1 | 
	| kharparī rasakaṃ tutthakharparyamṛtasambhavā / | Context | 
	| ÅK, 2, 1, 237.2 | 
	| rasako dvividhaḥ prokto darduraḥ kāravellakaḥ // | Context | 
	| ÅK, 2, 1, 240.1 | 
	| acchaṃ kharparavat tuttham uttamaṃ rasakaḥ sarvadoṣaghnaḥ kaphapittavināśanaḥ / | Context | 
	| ÅK, 2, 1, 241.1 | 
	| nāgārjunena nirdiṣṭau rasasya rasakāvubhau / | Context | 
	| ÅK, 2, 1, 242.1 | 
	| rasaśca rasakaś yenāgnisahanau kṛtau / | Context | 
	| ÅK, 2, 1, 243.2 | 
	| pādāṃśaṃ rasakasyedaṃ piṣṭvā mūṣāḥ pralepayet // | Context | 
	| ÅK, 2, 1, 245.1 | 
	| rajasvalārajomūtrai rasakaṃ bhāvayeddinam / | Context | 
	| BhPr, 1, 8, 101.2 | 
	| kāsīsaṃ rasakaṃ kapardasikatābolāśca kaṅkuṣṭhakaṃ saurāṣṭrī ca matā amī uparasāḥ sūtasya kiṃcidguṇaiḥ // | Context | 
	| BhPr, 1, 8, 150.1 | 
	| kharparī tutthakaṃ tutthād anyat tad rasakaṃ smṛtam / | Context | 
	| BhPr, 1, 8, 150.2 | 
	| ye guṇāstutthake proktāste guṇā rasake smṛtāḥ // | Context | 
	| BhPr, 2, 3, 233.1 | 
	| naramūtre ca gomūtre saptāhaṃ rasakaṃ pacet / | Context | 
	| RAdhy, 1, 243.2 | 
	| maṇaikaṃ rasakasyātha nṛmūtreṇa dinatrayam / | Context | 
	| RArṇ, 11, 110.2 | 
	| samaṃ kṛṣṇābhrasattvaṃ ca rasakaṃ cāṣṭakaṃ guṇam // | Context | 
	| RArṇ, 11, 183.1 | 
	| rasakasya ca bhāgāṃs trīn bhāgaikaṃ daradasya ca / | Context | 
	| RArṇ, 12, 50.1 | 
	| narasārarase bhāvyaṃ rasakaṃ saptavārataḥ / | Context | 
	| RArṇ, 12, 50.2 | 
	| taṃ rasaṃ rasakaṃ caiva tīkṣṇaṃ lohaṃ ca pannagam / | Context | 
	| RArṇ, 12, 50.4 | 
	| tatkṣaṇājjāyate bandho rasasya rasakasya ca // | Context | 
	| RArṇ, 12, 51.1 | 
	| tīkṣṇaṃ nāgaṃ tathā śulvaṃ rasakena tu rañjayet / | Context | 
	| RArṇ, 12, 174.1 | 
	| gandhakaṃ rasakaṃ tāpyaṃ pāradaṃ raktacandanam / | Context | 
	| RArṇ, 12, 266.2 | 
	| caturthāṃśena rasakaṃ daśabhāgaṃ vinikṣipet // | Context | 
	| RArṇ, 12, 271.1 | 
	| rasagandhāśmarasakaṃ tutthaṃ daradamākṣikam / | Context | 
	| RArṇ, 15, 116.1 | 
	| kṛṣṇābhrakapalaikaṃ tu rasakasya palaṃ tathā / | Context | 
	| RArṇ, 16, 59.2 | 
	| rasakasya tu kāpālī candrārkaṃ tu śatāṃśataḥ / | Context | 
	| RArṇ, 16, 101.1 | 
	| vaṅgatārābhrarasakasnukkṣīrakṛtagolakam / | Context | 
	| RArṇ, 17, 7.2 | 
	| rasakaṃ tilatailaṃ ca krāmaṇaṃ kṣepalepayoḥ // | Context | 
	| RArṇ, 17, 31.1 | 
	| śulvasya kāṃsyakṛṣṇaṃ tu rasakena tu rañjayet / | Context | 
	| RArṇ, 17, 48.1 | 
	| rasakasya trayo bhāgā meṣīkṣīreṇa mardayet / | Context | 
	| RArṇ, 17, 68.1 | 
	| rasakasya palaikaṃ tu hemamākṣikasaṃyutam / | Context | 
	| RArṇ, 17, 75.1 | 
	| mayūragrīvatutthaṃ ca kuṅkumaṃ rasakaṃ tathā / | Context | 
	| RArṇ, 7, 2.2 | 
	| mākṣiko vimalaḥ śailaś capalo rasakastathā / | Context | 
	| RArṇ, 7, 28.0 | 
	| mṛttikāguḍapāṣāṇabhedato rasakastridhā // | Context | 
	| RArṇ, 7, 29.1 | 
	| pītastu mṛttikākāro mṛttikārasako varaḥ / | Context | 
	| RArṇ, 7, 30.1 | 
	| kaṭukālābuniryāsenāloḍya rasakaṃ pacet / | Context | 
	| RArṇ, 7, 31.1 | 
	| kimatra citraṃ rasakaṃ rasena rajasvalāyāḥ kusumena bhāvitam / | Context | 
	| RArṇ, 7, 33.1 | 
	| rasakaṃ cūrṇayitvā tu baddhvā vastre vicakṣaṇaḥ / | Context | 
	| RArṇ, 7, 35.1 | 
	| kṣāraiḥ snehaistathā cāmlaiḥ bhāvitaṃ rasakaṃ muhuḥ / | Context | 
	| RArṇ, 7, 37.1 | 
	| gobhaddo rasakastutthaṃ kṣitikiṭṭo rasodbhavaḥ / | Context | 
	| RArṇ, 7, 38.1 | 
	| rasako rañjako rūkṣo vātakṛt śleṣmanāśanaḥ / | Context | 
	| RArṇ, 8, 6.1 | 
	| rasake saptasāhasraṃ kaṅkuṣṭhe tu catuṣṭayam / | Context | 
	| RArṇ, 8, 22.1 | 
	| tāpyahiṅgulayorvāpi hate ca rasakasya vā / | Context | 
	| RArṇ, 8, 39.1 | 
	| vāpitaṃ tāpyarasakasasyakairdaradena ca / | Context | 
	| RArṇ, 8, 46.1 | 
	| rasakaṃ dviguṇaṃ dattvā tāmraṃ sudhmātam īśvari / | Context | 
	| RArṇ, 8, 47.2 | 
	| bhāṇḍikāyāṃ tu rasakaṃ tāpyasaindhavasaṃyutam // | Context | 
	| RArṇ, 8, 49.2 | 
	| gairikeṇa ca mukhyena rasakena ca rañjayet // | Context | 
	| RArṇ, 8, 58.3 | 
	| rasakaṃ vāpitaṃ śaśvaccūrṇitaṃ hemni vāhayet // | Context | 
	| RArṇ, 8, 65.1 | 
	| rasakābhraṃ kāntatāmre bhāgavṛddhyā dhamettataḥ / | Context | 
	| RArṇ, 8, 70.1 | 
	| tīkṣṇābhratāpyavimalarasakaṃ samabhāgikam / | Context | 
	| RājNigh, 13, 3.2 | 
	| kampillatuttharasakaṃ pāradaś cābhrakaṃ catuḥ // | Context | 
	| RājNigh, 13, 103.1 | 
	| dvitīyaṃ kharparītutthaṃ kharparī rasakaṃ tathā / | Context | 
	| RCint, 6, 18.2 | 
	| rasakālaśilātutthasattvaṃ kṣārāmlapācanaiḥ / | Context | 
	| RCint, 6, 47.0 | 
	| mākṣīkarasakādīnāṃ sattvaṃ hanyācca tāmravat // | Context | 
	| RCūM, 10, 110.2 | 
	| rasako dvividhaḥ prokto darduraḥ kāravellakaḥ // | Context | 
	| RCūM, 10, 112.1 | 
	| rasakaḥ sarvamehaghnaḥ kaphapittavināśanaḥ / | Context | 
	| RCūM, 10, 113.1 | 
	| nāgārjunena nirdiṣṭau rasaśca rasakāvubhau / | Context | 
	| RCūM, 10, 114.1 | 
	| rasaśca rasakaścobhau yenāgnisahanau kṛtau / | Context | 
	| RCūM, 10, 117.1 | 
	| naramūtre sthito māsaṃ rasako rañjayed dhruvam / | Context | 
	| RCūM, 4, 62.1 | 
	| tataḥ sārarasendreṇa sattvena rasakasya ca / | Context | 
	| RHT, 10, 13.2 | 
	| tāpyaṃ muñcati satvaṃ rasakaṃ caivaṃ trisantāpaiḥ // | Context | 
	| RHT, 12, 2.1 | 
	| mākṣīkarasakasasyakadaradānyatamena vāpitaṃ loham / | Context | 
	| RHT, 14, 15.1 | 
	| evaṃ tālaśilābhyāṃ mākṣikarasakaiśca daradaśikhisahitaiḥ / | Context | 
	| RHT, 17, 3.1 | 
	| kāntaviṣarasakadaradai raktailendragopikādyaiśca / | Context | 
	| RHT, 18, 20.1 | 
	| rasakasamaṃ sudhmātaṃ kanakaṃ bhuktvā tato'rkacandralepena / | Context | 
	| RHT, 18, 25.1 | 
	| rājāvartakavimalapītābhragandhatāpyarasakaiśca / | Context | 
	| RHT, 18, 28.1 | 
	| śulbena tena hi samaṃ rasakapītābhrasatvavimalaṃ ca / | Context | 
	| RHT, 5, 15.1 | 
	| rasakaṃ balinā yuktaṃ pūrvoktavidhānayogena / | Context | 
	| RHT, 5, 17.1 | 
	| athavā śatanirvyūḍhaṃ rasakavaraṃ śuddhahemni varabījam / | Context | 
	| RHT, 5, 24.1 | 
	| athavā gandhakadhūmaṃ tālakadhūmaṃ śilāhvarasakasya / | Context | 
	| RHT, 5, 27.1 | 
	| gandhakatālakaśailāḥ sauvīrakarasakagairikaṃ daradam / | Context | 
	| RHT, 8, 14.2 | 
	| mākṣikasatvarasakau dvāveva hi rañjane śastau // | Context | 
	| RHT, 8, 15.1 | 
	| kramavṛttau ravirasakau saṃśuddhau mūkamūṣikādhmātau / | Context | 
	| RHT, 8, 17.1 | 
	| triguṇena mākṣikeṇa tu kanakaṃ ca mṛtaṃ rasakatālayutam / | Context | 
	| RHT, 9, 4.1 | 
	| vaikrāntakāntasasyakamākṣikavimalādridaradarasakāśca / | Context | 
	| RHT, 9, 12.2 | 
	| śudhyati tathā ca rasakaṃ daradaṃ mākṣikamapyevam // | Context | 
	| RKDh, 1, 1, 234.3 | 
	| rasakātpañcabhāgāḥ syuḥ ṣaḍbhāgā dhautamṛttikā // | Context | 
	| RMañj, 3, 76.1 | 
	| nṛmūtraiḥ kharamūtraiśca saptāhaṃ rasakaṃ pacet / | Context | 
	| RMañj, 6, 47.1 | 
	| pāradaṃ rasakaṃ tālaṃ tutthaṃ ṭaṅkaṇagandhakam / | Context | 
	| RPSudh, 1, 135.1 | 
	| viṣaṃ ca daradaścaiva rasako raktakāntakau / | Context | 
	| RPSudh, 1, 151.1 | 
	| raṃjanaṃ lohatāmrābhyāṃ rasakena vidhīyate / | Context | 
	| RPSudh, 1, 154.1 | 
	| rasakasya ca rāgeṇa tulāyantrasya yogataḥ / | Context | 
	| RPSudh, 2, 38.1 | 
	| kāmbojīrasakenāpi tathā nāḍīrasena vai / | Context | 
	| RPSudh, 5, 2.2 | 
	| rasakaṃ śailasaṃbhūtaṃ rājāvartakasasyake / | Context | 
	| RPSudh, 5, 119.1 | 
	| dvividho rasakaḥ proktaḥ kāravellakadarduraḥ / | Context | 
	| RPSudh, 5, 122.1 | 
	| rasakastāpitaḥ samyak nikṣipto rasapūrake / | Context | 
	| RRÅ, R.kh., 7, 13.1 | 
	| naramūtraiśca gomūtraiḥ saptāhaṃ rasakaṃ pacet / | Context | 
	| RRÅ, V.kh., 1, 58.2 | 
	| rasakaṃ vimalā tāpyaṃ capalā tutthamañjanam // | Context | 
	| RRÅ, V.kh., 10, 6.0 | 
	| rasakābhrakayoḥ sattvaṃ tāmraṃ nāgaṃ kramottaram // | Context | 
	| RRÅ, V.kh., 10, 27.2 | 
	| rasakaṃ tāramākṣīkaṃ samabhāgaṃ vicūrṇayet // | Context | 
	| RRÅ, V.kh., 10, 49.2 | 
	| rasakaṃ daradaṃ tailaṃ sarvamekatra mardayet / | Context | 
	| RRÅ, V.kh., 13, 58.1 | 
	| rasakaṃ cūrṇayetpaścādūrṇā lākṣā niśābhayā / | Context | 
	| RRÅ, V.kh., 13, 61.1 | 
	| rasakasyaikabhāgaṃ tu triphalāmitrapaṃcakam / | Context | 
	| RRÅ, V.kh., 13, 62.2 | 
	| pūrvavad grāhayetsattvaṃ rasakātkuṭilaprabham // | Context | 
	| RRÅ, V.kh., 14, 43.1 | 
	| rasakasya tu yatsattvaṃ cūrṇitaṃ vābhiṣekitam / | Context | 
	| RRÅ, V.kh., 14, 70.1 | 
	| nāgaṃ rasakasattvaṃ ca tāmraṃ bhāgaṃ kramottaram / | Context | 
	| RRÅ, V.kh., 14, 77.1 | 
	| rasakābhrakayoḥ sattvaṃ tāmracūrṇaṃ kramottaram / | Context | 
	| RRÅ, V.kh., 14, 96.1 | 
	| śvetābhratālayoḥ sattvaṃ rasakasya ca sattvakam / | Context | 
	| RRÅ, V.kh., 15, 23.2 | 
	| śilā gairikaṃ mākṣīkaṃ rasakaṃ raktavargakam // | Context | 
	| RRÅ, V.kh., 15, 27.2 | 
	| rasakasya tu bhāgāṃstrīnbhāgaikaṃ daradasya ca // | Context | 
	| RRÅ, V.kh., 15, 86.1 | 
	| tato rasakasatvaṃ ca jāryam aṣṭaguṇaṃ rase / | Context | 
	| RRÅ, V.kh., 15, 116.1 | 
	| tato rasakasatvaṃ ca jāryam aṣṭaguṇaṃ tathā / | Context | 
	| RRÅ, V.kh., 16, 11.1 | 
	| gaṃdhakaṃ rasakaṃ cūrṇya bhūlatācūrṇatulyakam / | Context | 
	| RRÅ, V.kh., 18, 89.1 | 
	| drāvayejjārayettadvattāvadrasakasatvakam / | Context | 
	| RRÅ, V.kh., 20, 68.1 | 
	| rasakaṃ daradaṃ gaṃdhaṃ gaganaṃ kunaṭī samam / | Context | 
	| RRÅ, V.kh., 20, 75.1 | 
	| vedhyaṃ rasakasatvena pañcamāṃśena yatnataḥ / | Context | 
	| RRÅ, V.kh., 20, 87.1 | 
	| gaṃdhakaṃ rasakaṃ tāpyaṃ pāradaṃ raktacandanam / | Context | 
	| RRÅ, V.kh., 3, 88.1 | 
	| rajasvalārajomūtrai rasakaṃ bhāvayeddinam / | Context | 
	| RRÅ, V.kh., 4, 53.2 | 
	| lohapātre drute nāge cūrṇitaṃ rasakaṃ samam // | Context | 
	| RRÅ, V.kh., 4, 78.1 | 
	| pratyekaṃ karṣamātraṃ syādrasakasya palaṃ tathā / | Context | 
	| RRÅ, V.kh., 4, 81.2 | 
	| etāni samabhāgāni dvibhāgaṃ rasakaṃ bhavet // | Context | 
	| RRÅ, V.kh., 4, 85.1 | 
	| rasakaṃ nāgasaṃtulyaṃ ruddhvā khoṭaṃ prakārayet / | Context | 
	| RRÅ, V.kh., 4, 143.1 | 
	| pratyekaṃ karṣamātraṃ syādrasakasya palaṃ tathā / | Context | 
	| RRÅ, V.kh., 4, 146.2 | 
	| etāni samabhāgāni dvibhāgo rasako bhavet // | Context | 
	| RRÅ, V.kh., 4, 150.1 | 
	| rasakaṃ nāgasaṃtulyaṃ ruddhvā khoṭaṃ prakārayet / | Context | 
	| RRÅ, V.kh., 5, 20.2 | 
	| kaṅkuṣṭhaṃ vimalā tāpyaṃ rasakaṃ daradaṃ śilā // | Context | 
	| RRÅ, V.kh., 5, 44.1 | 
	| rasakaṃ ghoṣatāmraṃ ca kācaṃ śvetaṃ nṛkeśakam / | Context | 
	| RRÅ, V.kh., 5, 45.1 | 
	| rasakāttriguṇaṃ yojyaṃ tīkṣṇacūrṇaṃ punastataḥ / | Context | 
	| RRÅ, V.kh., 5, 45.2 | 
	| gandhakaṃ rasakaṃ kāṃsyamākṣikaṃ cāṣṭaniṣkakam // | Context | 
	| RRÅ, V.kh., 6, 11.2 | 
	| rasakaṃ kuṅkumaṃ tutthaṃ bālavatsapurīṣakam // | Context | 
	| RRÅ, V.kh., 6, 36.2 | 
	| sārdhaṃ paladvayaṃ tālaṃ rasakaṃ cāpi tatsamam // | Context | 
	| RRÅ, V.kh., 6, 38.1 | 
	| rasakaṃ ṭaṅkaṇaṃ paścātsiddhaṃ pūrvarasaṃ punaḥ / | Context | 
	| RRÅ, V.kh., 6, 38.2 | 
	| ṭaṅkaṇaṃ rasakaṃ tālaṃ kramād dadyāt punastrayam // | Context | 
	| RRÅ, V.kh., 6, 76.2 | 
	| mākṣikaṃ rasakaṃ tulyaṃ rasakārdhaṃ ca saindhavam / | Context | 
	| RRÅ, V.kh., 6, 76.2 | 
	| mākṣikaṃ rasakaṃ tulyaṃ rasakārdhaṃ ca saindhavam / | Context | 
	| RRÅ, V.kh., 7, 43.2 | 
	| bhāgaṃ rasakasattvasya kṛṣṇonmattadravairdinam // | Context | 
	| RRÅ, V.kh., 7, 50.1 | 
	| rasakābhrakayoḥ sattvaṃ drutaṃ sattvaṃ samaṃ samam / | Context | 
	| RRÅ, V.kh., 7, 54.1 | 
	| rasakābhrakayoḥ sattvaṃ drutasūtaṃ ca ṭaṅkaṇam / | Context | 
	| RRÅ, V.kh., 9, 29.1 | 
	| vaikrāṃtaṃ mākṣikaṃ tutthaṃ rasakāñjanagairikam / | Context | 
	| RRS, 2, 1.2 | 
	| capalo rasakaśceti jñātvāṣṭau saṃgrahed rasān // | Context | 
	| RRS, 2, 142.1 | 
	| rasako dvividhaḥ prokto durduraḥ kāravellakaḥ / | Context | 
	| RRS, 2, 143.2 | 
	| rasakaḥ sarvamehaghnaḥ kaphapittavināśanaḥ / | Context | 
	| RRS, 2, 144.1 | 
	| nāgārjunena saṃdiṣṭau rasaśca rasakāvubhau / | Context | 
	| RRS, 2, 145.1 | 
	| rasaśca rasakaścobhau yenāgnisahanau kṛtau / | Context | 
	| RRS, 2, 146.1 | 
	| kaṭukālābuniryāsa āloḍya rasakaṃ pacet / | Context | 
	| RRS, 2, 149.1 | 
	| naramūtre sthito māsaṃ rasako rañjayeddhruvam / | Context | 
	| RRS, 2, 156.3 | 
	| sattvaṃ vaṅgākṛtiṃ grāhyaṃ rasakasya manoharam // | Context | 
	| RSK, 1, 33.2 | 
	| vārāhīkandasaṃyuktaṃ rasakena samanvitam // | Context | 
	| RSK, 2, 53.1 | 
	| mṛtastu rasako rūkṣastridoṣaghno jvarāpahaḥ / | Context | 
	| ŚdhSaṃh, 2, 11, 54.1 | 
	| rasakaśceti vijñeyā ete saptopadhātavaḥ / | Context | 
	| ŚdhSaṃh, 2, 11, 75.2 | 
	| naramūtraiśca gomūtraiḥ saptāhaṃ rasakaṃ pacet // | Context | 
	| ŚdhSaṃh, 2, 12, 45.1 | 
	| pāradaṃ rasakaṃ tālaṃ tutthaṃ ṭaṅkaṇagandhakam / | Context |