| ÅK, 2, 1, 124.2 | 
	| mṛdvagninā pacettāvadyāvaddravati golakam // | Context | 
	| BhPr, 2, 3, 65.1 | 
	| yāmaikaṃ golakaṃ tacca nikṣipecchūraṇodare / | Context | 
	| RAdhy, 1, 58.1 | 
	| sthālikātalamadhye'pi sthāpyaṃ tat kṛtagolakam / | Context | 
	| RAdhy, 1, 371.2 | 
	| mṛdu vartaya patrāṇi pātālasya piṇḍyāṃ piṣṭasya te ṣoṭaṃ kṣiptvā kāryo hi golakam // | Context | 
	| RArṇ, 12, 92.1 | 
	| mṛtagolakamāṣaikaṃ māṣaikaṃ hemagolakam / | Context | 
	| RArṇ, 12, 369.1 | 
	| kāntahemaravicandramabhrakaṃ golakaṃ nihitamiṅgudīphale / | Context | 
	| RArṇ, 12, 371.1 | 
	| tālahemavaraśulbasūtakaiḥ golakaṃ varaṇakāṣṭhayantritam / | Context | 
	| RArṇ, 14, 50.3 | 
	| svedayeddevadeveśi yāvadbhavati golakam // | Context | 
	| RArṇ, 14, 77.3 | 
	| mardayenmadhyamāmlena golakaṃ bhavati kṣaṇāt // | Context | 
	| RArṇ, 14, 78.1 | 
	| mṛtavajrasya bhāgaikaṃ bhāgāś catvāri golakam / | Context | 
	| RArṇ, 14, 89.1 | 
	| tadbhasmabhāgamekaṃ tu bhāgaikaṃ hemagolakam / | Context | 
	| RArṇ, 14, 94.1 | 
	| mṛtavajrasya bhāgaikaṃ bhāgāś catvāri golakam / | Context | 
	| RArṇ, 14, 99.1 | 
	| tatkṣaṇājjāyate piṇḍaṃ tīkṣṇena saha golakam / | Context | 
	| RArṇ, 14, 115.1 | 
	| mṛtavajrasya bhāgaikaṃ bhāgāś catvāri golakam / | Context | 
	| RArṇ, 14, 119.2 | 
	| vaṅgaṃ tāraṃ tathā sattvaṃ samasūtena golakam // | Context | 
	| RArṇ, 14, 133.0 | 
	| mardyamānaṃ prayatnena golakaṃ bhavati kṣaṇāt // | Context | 
	| RPSudh, 2, 106.1 | 
	| yāvaddṛḍhatvamāyāti tāvatsvedyaṃ tu golakam / | Context | 
	| RPSudh, 5, 87.1 | 
	| tatpiṣṭīgolakaṃ grāhyaṃ yaṃtre ḍamaruke nyaset / | Context | 
	| RRÅ, R.kh., 4, 10.2 | 
	| rasārdhaṃ gandhakaṃ mardyaṃ ghṛtairyuktaṃ tu golakam // | Context | 
	| RRÅ, R.kh., 4, 16.1 | 
	| jayantyā mardayed drāvair dinaikaṃ tattu golakam / | Context | 
	| RRÅ, R.kh., 8, 98.1 | 
	| sūtaliptaṃ vaṅgapatraṃ golake samalepitam / | Context | 
	| RRÅ, V.kh., 13, 32.2 | 
	| mṛdvagninā pacedyāmaṃ yāvadbhavati golakam / | Context | 
	| RRÅ, V.kh., 13, 73.3 | 
	| mardyaṃ karaṃjatailena yāmaikaṃ golakaṃ ca tat // | Context | 
	| RRÅ, V.kh., 13, 98.1 | 
	| piṣṭvā tad golakaṃ peṣyamabhrāṃśairvaṅgapatrakaiḥ / | Context | 
	| RRÅ, V.kh., 6, 116.2 | 
	| tatpiṣṭī svarṇapiṣṭī ca rasābhraṃ golakaṃ tathā // | Context | 
	| RRÅ, V.kh., 7, 92.2 | 
	| dattvātha mardayedamlairyāvadbhavati golakam // | Context | 
	| RRÅ, V.kh., 8, 33.2 | 
	| amlena mardayet tāvadyāvadbhavati golakam // | Context | 
	| RRÅ, V.kh., 8, 45.2 | 
	| ṭeṇṭūchallīdravair mardyaṃ yāvadbhavati golakam // | Context | 
	| RRÅ, V.kh., 8, 52.1 | 
	| mardayeṭṭeṇṭujadrāvair yāvadbhavati golakam / | Context | 
	| RRÅ, V.kh., 8, 67.2 | 
	| drutasūtena saṃmardyaṃ yāvadamlena golakam // | Context | 
	| RRÅ, V.kh., 9, 57.2 | 
	| dolāsvedena paktavyaṃ yāvad bhavati golakam // | Context | 
	| ŚdhSaṃh, 2, 11, 81.1 | 
	| matkuṇaistālakaṃ piṣṭvā yāvadbhavati golakam / | Context |