| BhPr, 2, 3, 129.1 |
| vindhyādau bahulaṃ tattu tatra lohaṃ yato'dhikam / | Context |
| RArṇ, 10, 7.1 |
| yo bāhyābhyantare śveto bahulaṃ kañcukāvṛtaḥ / | Context |
| RArṇ, 12, 144.2 |
| vallīvitānabahulā hemavarṇaphalā śubhā // | Context |
| RArṇ, 6, 17.2 |
| mṛtaṃ tu pañcaniculapuṭair bahulapītakam // | Context |
| RCint, 3, 227.1 |
| kūpībhiḥ pātayadhvaṃ bahu bahulayavakṣāramambho hi kalpyam / | Context |
| RCūM, 10, 130.2 |
| pāṣāṇabahulaḥ proktastāpyākhyo'sau guṇālpakaḥ // | Context |
| RPSudh, 3, 5.2 |
| bahuladoṣaharo'pi bhavettathā bhavati śuddhatamo daradodbhavaḥ // | Context |
| RRĂ…, R.kh., 4, 22.2 |
| mūṣāgarbhaṃ vilepyātha mūlairbahulapatrakaiḥ // | Context |