| RAdhy, 1, 273.2 | 
	|   tasya pūpādvayasyāntaḥ prakṣipet tāmrapattrakam // | Context | 
	| RArṇ, 17, 34.1 | 
	|   samaṃ śulvaṃ tato deyaṃ tacchulvaṃ tārapattrake / | Context | 
	| RCint, 6, 10.1 | 
	|   snuhyarkakṣīralavaṇakāñjikaistāmrapatrakam / | Context | 
	| RCint, 8, 88.2 | 
	|   jātikoṣaṃ lavaṅgaṃ ca pūgaṃ tāmbūlapatrakam / | Context | 
	| RCint, 8, 161.1 | 
	|   kṛṣṇābhram bhekavapur vajrākhyaṃ caikapatrakaṃ kṛtvā / | Context | 
	| RCint, 8, 248.1 | 
	|   viṣaṃ trikaṭukaṃ mustaṃ haridrā nimbapatrakam / | Context | 
	| RMañj, 6, 165.2 | 
	|   viḍaṅgaṃ reṇukā mustā elā keśarapatrakam / | Context | 
	| RRÅ, R.kh., 4, 22.2 | 
	|   mūṣāgarbhaṃ vilepyātha mūlairbahulapatrakaiḥ // | Context | 
	| RRÅ, R.kh., 8, 47.1 | 
	|   snuhyarkakṣīralavaṇakāñjikais tāmrapatrakam liptvā / | Context | 
	| RRÅ, R.kh., 8, 58.1 | 
	|   ādau mūṣāntare kṣiptvā dhattūrasya tu patrakam / | Context | 
	| RRÅ, R.kh., 8, 60.2 | 
	|   kiṃcidgandhena cāmlena kṣālayettāmrapatrakam // | Context | 
	| RRÅ, R.kh., 8, 68.1 | 
	|   mūṣāyāṃ militaṃ kṛtvā bhāgaikaṃ tāmrapatrakam / | Context | 
	| RRÅ, R.kh., 9, 20.2 | 
	|   ciñcāpatranibhāṃ kuryāttrividhaṃ lohapatrakam // | Context | 
	| RRÅ, V.kh., 1, 53.2 | 
	|   vedikāyāṃ likhetsamyak tadbahiścāṣṭapattrakam // | Context | 
	| RRÅ, V.kh., 13, 98.1 | 
	|   piṣṭvā tad golakaṃ peṣyamabhrāṃśairvaṅgapatrakaiḥ / | Context | 
	| RRÅ, V.kh., 14, 62.1 | 
	|   samaṃ caṃdrārkapatrāṇi veṣṭayeccārkapatrakaiḥ / | Context | 
	| RRÅ, V.kh., 17, 8.1 | 
	|   kṣārairyāvad bhavetkalkastatkalkaiḥ pūrvapatrakam / | Context | 
	| RRÅ, V.kh., 3, 53.1 | 
	|   aśvatthapatrakair veṣṭyaṃ tadgolaṃ jānumadhyagam / | Context | 
	| RRÅ, V.kh., 3, 122.1 | 
	|   mākṣikenāmlapiṣṭena tattulyaṃ tārapatrakam / | Context | 
	| RRÅ, V.kh., 4, 61.2 | 
	|   jambīrotthadravairyāmaṃ tatsamaṃ nāgapatrakam // | Context | 
	| RRÅ, V.kh., 5, 12.1 | 
	|   tenaiva madhunāktena śuddhaṃ hāṭakapatrakam / | Context | 
	| RRÅ, V.kh., 8, 9.2 | 
	|   snuhīkṣīrairdinaṃ mardyaṃ śvetavaṅgasya patrakam // | Context | 
	| RRÅ, V.kh., 8, 86.1 | 
	|   śuddhasūtatrayo bhāgā bhāgaikaṃ tāmrapatrakam / | Context | 
	| RRS, 11, 72.1 | 
	|   drutakajjalikā mocāpattrake cipiṭīkṛtā / | Context | 
	| RRS, 11, 93.2 | 
	|   tadvat tejinīkolakākhyaphalajaiś cūrṇaṃ tilaṃ pattrakaṃ tapte khallatale nidhāya mṛdite jātā jalūkā varā // | Context | 
	| ŚdhSaṃh, 2, 12, 244.2 | 
	|   nīlinī patrakaṃ cailā citrakaśca kuṭherakaḥ // | Context | 
	| ŚdhSaṃh, 2, 12, 272.1 | 
	|   elātvakpatrakaṃ vāṃśī lavaṅgāgarukeśaram / | Context |