| RAdhy, 1, 52.1 | 
	| tāvat saṃmardayed yāvat pīṭhī syān mṛkṣaṇopamā / | Context | 
	| RAdhy, 1, 65.2 | 
	| dvayaṃ tathaiva sampiṣya pīṭhī kāryā ca pūrvavat // | Context | 
	| RAdhy, 1, 66.1 | 
	| tāṃ tāmrasūtayoḥ pīṭhīṃ sthālikāyāṃ kṣipetpunaḥ / | Context | 
	| RAdhy, 1, 326.2 | 
	| vidhinaivaṃ muhuḥ kāryā pīṭhā gandhakasūtayoḥ // | Context | 
	| RAdhy, 1, 329.1 | 
	| piṣṭvā syāt kajjalīpiṣṭaṃ pīṭhī prakṣālya sārajā / | Context | 
	| RAdhy, 1, 329.2 | 
	| prakāradvayaṃ saṃdṛṣṭvā pīṭhī gandhakasambhavā // | Context | 
	| RAdhy, 1, 330.2 | 
	| piṣṭasya kṣiptvaināṃ pīṭhīṃ kṛtvā ca golakam // | Context | 
	| RAdhy, 1, 333.1 | 
	| tanmadhye caikagadyāṇe pīṭhīcūrṇe niveśite / | Context | 
	| RAdhy, 1, 334.1 | 
	| iti gandhakajā pīṭhī catuḥṣaṣṭyaṃśavedhikā / | Context | 
	| RAdhy, 1, 374.2 | 
	| gāndhikīha drutiḥ pīṭhī catuḥṣaṣṭipravedhikā // | Context | 
	| RAdhy, 1, 395.1 | 
	| sthālikāyāṃ ca tāṃ pīṭhīṃ kāṃjikaṃ lavaṇānvitam / | Context | 
	| RAdhy, 1, 396.2 | 
	| svedottīrṇā ca sā pīṭhī saṃśoṣyā cātape dṛḍhā // | Context | 
	| RAdhy, 1, 397.1 | 
	| pīṭhīṃ tāṃ ṭaṃkaṇakṣāraṃ samatulyaṃ ca peṣayet / | Context | 
	| RAdhy, 1, 398.2 | 
	| yāvat hi sā pīṭhī tat taulyaṃ śuddharūpyakam // | Context | 
	| RAdhy, 1, 410.1 | 
	| vallānāṃ pallikāpīṭhī dvau karṣau madhudugdhayoḥ / | Context | 
	| RRĂ…, R.kh., 4, 37.1 | 
	| athavā gandhapīṭhīnāṃ vastre baddhvā tu gandhakam / | Context |