| ÅK, 1, 25, 4.2 |
| suślakṣṇaḥ kajjalābho'sau kajjalī sābhidhīyate // | Context |
| ÅK, 2, 1, 161.2 |
| evaṃ niścandrakaṃ vyoma kajjalābhaṃ mṛtaṃ bhavet // | Context |
| RAdhy, 1, 47.1 |
| kajjalābho yadā sūto vihāya ghanacāpalam / | Context |
| RCūM, 14, 67.2 |
| vidhāya kajjalīṃ ślakṣṇāṃ bhinnakajjalasannibhām // | Context |
| RCūM, 4, 6.2 |
| suślakṣṇaḥ kajjalābhāsaḥ kajjalītyabhidhīyate // | Context |
| RKDh, 1, 2, 56.1 |
| kajjalābhāḥ śirojāste rasāyanavidhau matāḥ / | Context |
| RKDh, 1, 2, 56.10 |
| śirojā iti bhūpatitadānavaśiraḥprajātā lauhāḥ kajjalābhā bhavanti / | Context |
| RMañj, 2, 52.1 |
| kajjalābho yadā sūto vihāya ghanacāpalam / | Context |
| RPSudh, 4, 41.0 |
| cūrṇaṃ kajjalasaṃkāśaṃ kārayenmatimān bhiṣak // | Context |
| RRÅ, R.kh., 4, 46.1 |
| kajjalābho yadā sūto vihāya ghanacāpalam / | Context |
| RRÅ, R.kh., 6, 24.0 |
| piṣṭvā punaḥ puṭe ghṛṣṭaṃ kajjalābhaṃ mṛtaṃ bhavet // | Context |
| RRÅ, V.kh., 19, 13.2 |
| tanmadhye cāṣṭamāṃśaṃ tu kṣipenmatsyotthakajjalam // | Context |
| RRÅ, V.kh., 19, 15.1 |
| nīlīcūrṇasya tulyāṃśaṃ kṣipenmatsyotthakajjalam / | Context |
| RRÅ, V.kh., 19, 79.2 |
| bījāmrasamameteṣāṃ samāṃśaṃ bolakajjale // | Context |
| RRÅ, V.kh., 20, 19.2 |
| tatkajjalaṃ tāmratulyaṃ mūṣāmadhye vinikṣipet // | Context |
| RRS, 11, 74.1 |
| kajjalī rasagandhotthā suślakṣṇā kajjalopamā / | Context |
| RRS, 5, 64.1 |
| vidhāya kajjalīṃ ślakṣṇāṃ bhinnakajjalasannibhām / | Context |
| RRS, 5, 133.1 |
| śuddhaṃ sūtaṃ dvidhā gandhaṃ khallena kṛtakajjalam / | Context |
| RRS, 8, 5.2 |
| suślakṣṇaḥ kajjalābho 'sau kajjalītyabhidhīyate // | Context |