| ÅK, 1, 25, 99.2 |
| nirlepitvaṃ dravatvaṃ ca tejastvaṃ laghutā tathā // | Context |
| ÅK, 2, 1, 320.2 |
| dānavendravijitānpurā surān bhraṣṭakāntidhṛtidhairyatejasaḥ / | Context |
| BhPr, 1, 8, 172.2 |
| suvṛttāḥ phalasampūrṇāstejoyuktā bṛhattarāḥ // | Context |
| BhPr, 1, 8, 198.2 |
| tejasā yasya dahyante samīpasthā drumādayaḥ / | Context |
| RAdhy, 1, 21.2 |
| hanti tejaḥ śarīrasya malaḥ pāradasambhavaḥ // | Context |
| RAdhy, 1, 438.1 |
| ṣaḍbhirmāsaiḥ sa jāyeta sutejā nirmalo'kṣayaḥ / | Context |
| RArṇ, 11, 105.2 |
| ātmānamutthitaṃ paśyet divyatejomahābalam // | Context |
| RArṇ, 11, 143.2 |
| divyatejā mahākāyo divyadṛṣṭir mahābalaḥ // | Context |
| RArṇ, 11, 200.1 |
| ārdratvaṃ ca ghanatvaṃ ca tejogauravacāpalam / | Context |
| RArṇ, 11, 202.1 |
| gurutvam aruṇatvaṃ ca tejasā sūryasaṃnibham / | Context |
| RArṇ, 12, 89.2 |
| prajāpatiḥ kṛṣṇatejāḥ kṣaṇādbadhnāti sūtakam // | Context |
| RArṇ, 14, 155.2 |
| bahubhiścaiva mūṣābhistejaḥpuñjo 'bhijāyate // | Context |
| RArṇ, 16, 24.2 |
| tiryagūrdhvamadhovyāpitejaḥpuñjena pūritam // | Context |
| RCūM, 14, 5.1 |
| visṛṣṭamagninā śaivaṃ tejaḥ pītaṃ suduḥsaham / | Context |
| RCūM, 14, 89.2 |
| satejāṃsi hi romāṇi kāntaṃ tadromakaṃ matam // | Context |
| RCūM, 14, 185.2 |
| sadeva paramaṃ tejaḥ sūtarājendravajrayoḥ // | Context |
| RCūM, 15, 7.2 |
| srutamātmagataṃ tejaḥ so'grahīdekapāṇinā // | Context |
| RCūM, 3, 15.2 |
| anyathā tadgataṃ tejaḥ parigṛhṇāti bhairavaḥ // | Context |
| RCūM, 4, 100.1 |
| nirlepatvaṃ dravatvaṃ ca tejastvaṃ laghutā tathā / | Context |
| RMañj, 1, 7.1 |
| tejo mṛgāṅkamaule soḍhuṃ yannaiva tejasāṃ puñjaiḥ / | Context |
| RMañj, 1, 7.1 |
| tejo mṛgāṅkamaule soḍhuṃ yannaiva tejasāṃ puñjaiḥ / | Context |
| RMañj, 6, 295.1 |
| asya prabhāvāt saundaryyaṃ balaṃ tejo vivardhate / | Context |
| RPSudh, 5, 70.2 |
| nīlaṃ marakatacchāyaṃ tejoyuktaṃ praśasyate // | Context |
| RRÅ, R.kh., 4, 47.1 |
| mādhuryagauravopetaḥ tejasā bhāskaropamaḥ / | Context |
| RRÅ, V.kh., 1, 1.1 |
| yena sṛṣṭaṃ vidā cidātmasvamaruttejojalorvīgaṇāḥ satsaṃvicchivaśaktibhairavakalāḥ śrīkaṇṭhapañcānanaḥ / | Context |
| RRÅ, V.kh., 12, 22.0 |
| tejaḥpuñjo raso baddho bālārkasadṛśo bhavet // | Context |
| RRÅ, V.kh., 19, 6.3 |
| jāyante padmarāgāṇi divyatejomayāni ca // | Context |
| RRS, 11, 52.1 |
| svedayedāsavāmlena vīryatejaḥpravṛddhaye / | Context |
| RRS, 5, 6.1 |
| visṛṣṭamagninā śaivaṃ tejaḥ pītaṃ suduḥsaham / | Context |
| RRS, 5, 219.2 |
| tadeva paramaṃ tejaḥ sūtarājendravajrayoḥ // | Context |
| RRS, 7, 23.2 |
| anyathā tadgataṃ tejaḥ parigṛhṇanti bhairavāḥ // | Context |
| RRS, 8, 83.1 |
| nirlepatvaṃ drutatvaṃ ca tejastvaṃ laghutā tathā / | Context |
| ŚdhSaṃh, 2, 12, 266.2 |
| asya prabhāvātsaundaryaṃ balaṃ tejo'bhivardhate // | Context |