| ÅK, 1, 26, 7.1 | 
	|   ayaṃ hi vartulaḥ khalvo mardane'tisukhapradaḥ / | Context | 
	| BhPr, 1, 8, 175.1 | 
	|   striyaḥ kurvanti kāyasya kāntiṃ strīṇāṃ sukhapradāḥ / | Context | 
	| RArṇ, 6, 116.1 | 
	|   sukhād bandhakaraṃ hy āśu sattvaṃ muñcati tatkṣaṇāt / | Context | 
	| RājNigh, 13, 170.2 | 
	|   yaḥ puṣparāgam amalaṃ kalayedamuṣya puṣṇāti kīrtim atiśauryasukhāyur arthān // | Context | 
	| RCint, 6, 71.2 | 
	|   bhūtāveśapraśāntismarabhavasukhadaṃ saukhyapuṣṭiprakāśi / | Context | 
	| RCint, 8, 230.2 | 
	|   tatpītaṃ payasā dadyād dīrghamāyuḥ sukhānvitam // | Context | 
	| RCint, 8, 238.2 | 
	|   vāmāvaśyakaraḥ sukhātisukhadaḥ prauḍhāṅganādrāvakaḥ kṣīṇe puṣṭikaraḥ kṣayakṣayakaro nānāmayadhvaṃsakaḥ // | Context | 
	| RCint, 8, 238.2 | 
	|   vāmāvaśyakaraḥ sukhātisukhadaḥ prauḍhāṅganādrāvakaḥ kṣīṇe puṣṭikaraḥ kṣayakṣayakaro nānāmayadhvaṃsakaḥ // | Context | 
	| RCint, 8, 259.1 | 
	|   vīryavṛddhikaraṃ śreṣṭhaṃ rāmāśatasukhapradam / | Context | 
	| RCūM, 14, 22.2 | 
	|   medhābuddhismṛtisukhakaraṃ sarvadoṣāmayaghnaṃ rucyaṃ dīpi praśamitajaraṃ svādupākaṃ suvarṇam // | Context | 
	| RCūM, 14, 177.2 | 
	|   bhuktam ārogyasukhadaṃ hitaṃ sātmyakaraṃ tathā // | Context | 
	| RCūM, 16, 35.2 | 
	|   śaśadharaparipāṭyā grāsayogena sa syāt sasukhahitaśatāyurmuktavārdhakyadoṣaḥ // | Context | 
	| RCūM, 4, 2.2 | 
	|   yo dīyeta bhiṣagvarāya gadibhirnirdiśya dhanvantariṃ sarvārogyasukhāptaye nigadito bhāgaḥ sa dhānvantaraḥ // | Context | 
	| RKDh, 1, 1, 165.2 | 
	|   yantrametat samākhyātaṃ bhiṣajāṃ sukhahetave // | Context | 
	| RMañj, 3, 7.2 | 
	|   rūpaṃ sukhaṃ vīryabalaṃ nihanti tasmāt suśuddhaṃ viniyojanīyam // | Context | 
	| RMañj, 6, 239.2 | 
	|   lihed eraṇḍatailena hyanupānaṃ sukhāvaham // | Context | 
	| RMañj, 6, 312.2 | 
	|   rāmāvaśyakaraṃ sukhātisukhadaṃ prauḍhāṅganādrāvakam kṣīṇe puṣṭikaraṃ kṣaye kṣayaharaṃ sarvāmayadhvaṃsanam // | Context | 
	| RMañj, 6, 312.2 | 
	|   rāmāvaśyakaraṃ sukhātisukhadaṃ prauḍhāṅganādrāvakam kṣīṇe puṣṭikaraṃ kṣaye kṣayaharaṃ sarvāmayadhvaṃsanam // | Context | 
	| RPSudh, 3, 9.2 | 
	|   yuvatikāmavilāsavidhāyako bhavati sūtavaraḥ sukhadaḥ sadā / | Context | 
	| RPSudh, 3, 17.0 | 
	|   gatabalena nareṇa susevito bhavati vājikaraḥ sukhadaḥ sadā // | Context | 
	| RPSudh, 3, 30.3 | 
	|   iti mayā kathitā rasapoṭalī balakarā sukarā sukhasiddhidā // | Context | 
	| RPSudh, 3, 42.0 | 
	|   kuru samānakaṭutrayasaṃyutāṃ maricayugmamitāṃ sukhadāṃ sadā // | Context | 
	| RPSudh, 7, 51.2 | 
	|   pittarogamalamocanaṃ sadā dhārayecca matimān sukhāvaham // | Context | 
	| RRÅ, R.kh., 5, 4.2 | 
	|   rūpaṃ sukhaṃ vīryabalaṃ ca hanti tasmāt saṃśuddhaṃ vidhiyojanīyam // | Context | 
	| RRÅ, V.kh., 1, 20.2 | 
	|   iha loke sukhaṃ nāsti paraloke tathaiva ca // | Context | 
	| RRÅ, V.kh., 11, 1.2 | 
	|   yuktyāṣṭādaśadhā viśeṣavidhinā svedādivedhāntakaṃ dakṣāṇāṃ sukhasādhyameva sukhadaṃ saṃtanyate sāmpratam // | Context | 
	| RRÅ, V.kh., 12, 1.2 | 
	|   tadanu ca ghanacūrṇairbhojanaṃ pācanaṃ syāt nikhilasūtavibhūtyai vārtikānāṃ sukhāya // | Context | 
	| RRÅ, V.kh., 19, 1.1 | 
	|   saṃsāre sārabhūtaṃ sakalasukhakaraṃ suprabhūtaṃ dhanaṃ vai tatsādhyaṃ sādhakendrairgurumukhavidhinā vakṣyate tasya siddhyai / | Context | 
	| RRÅ, V.kh., 4, 163.1 | 
	|   tārasya rañjanamidaṃ sukhabhogahetuṃ kṛtvā vivekamatibhirbhuvane janānām / | Context | 
	| RRÅ, V.kh., 6, 125.4 | 
	|   dharmakāmasukhabhājanair janaiḥ sādhyatām akhilalokarakṣaṇe // | Context | 
	| RRS, 5, 3.1 | 
	|   āyurlakṣmīprabhādhīsmṛtikaramakhilavyādhividhvaṃsi puṇyaṃ bhūtāveśapraśāntismarabharasukhadaṃ saukhyapuṣṭiprakāśi / | Context | 
	| RRS, 5, 10.2 | 
	|   medhābuddhismṛtisukhakaraṃ sarvadoṣāmayaghnaṃ rucyaṃ dīpi praśamitarujaṃ svādupākaṃ suvarṇam // | Context | 
	| RRS, 5, 208.2 | 
	|   bhuktamārogyasukhadaṃ hitaṃ sātmyakaraṃ tathā // | Context | 
	| RRS, 8, 2.2 | 
	|   yo dīyeta bhiṣagvarāya gadibhirnirdiśya dhanvantarim sarvārogyasukhāptaye nigadito bhāgaḥ sa dhanvantareḥ // | Context | 
	| RRS, 9, 84.2 | 
	|   ayaṃ tu vartulaḥ khallo mardane'tisukhapradaḥ // | Context | 
	| ŚdhSaṃh, 2, 12, 169.2 | 
	|   sagugguluṃ pibet koṣṇam anupānaṃ sukhāvaham // | Context | 
	| ŚdhSaṃh, 2, 12, 200.2 | 
	|   lihedairaṇḍatailāktamanupānaṃ sukhāvaham // | Context |