| ÅK, 1, 25, 86.3 | 
	| niryāpanaṃ pātanasaṃjñayoktaṃ vaṅgāhisaṃparkajakañcukaghnam // | Context | 
	| ÅK, 1, 26, 82.1 | 
	| gandhālakaśilānāṃ hi kajjalyā vā mṛtāhinā / | Context | 
	| RArṇ, 11, 196.2 | 
	| tārāriṣṭam ahiṃ śulbaṃ sahasrāṃśena vedhayet // | Context | 
	| RArṇ, 13, 19.1 | 
	| jīvāhivyomapāṣāṇaiḥ kroṣṭujihvāsubhāvitam / | Context | 
	| RArṇ, 5, 37.0 | 
	| vasā pañcavidhā matsyameṣāhinarabarhijā // | Context | 
	| RArṇ, 8, 84.1 | 
	| bhekaśūkarameṣāhimatsyakūrmajalaukasām / | Context | 
	| RCint, 3, 132.1 | 
	| bhekasūkarameṣāhimatsyakūrmajalaukasām / | Context | 
	| RCint, 3, 167.1 | 
	| lauhaṃ gandhaṃ ṭaṅkaṇaṃ dhmātametat tulyaṃ cūrṇair bhānubhekāhivaṅgaiḥ / | Context | 
	| RCint, 7, 5.2 | 
	| kūrmākṛti bhavetkaurmaṃ dārvīko 'hiphaṇākṛti // | Context | 
	| RCint, 8, 23.1 | 
	| candrodayo'yaṃ kathito 'sya vallo bhukto'hivallo dalamadhyavartī / | Context | 
	| RCint, 8, 249.1 | 
	| ādau gandhahataṃ śulvaṃ paścāttulyāhipāradam / | Context | 
	| RCūM, 14, 179.1 | 
	| kāṃsyārkarītilohāhijātaṃ tadvarttalohakam / | Context | 
	| RCūM, 4, 87.2 | 
	| niryātanaṃ pātanasaṃjñayoktaṃ vaṅgāhisamparkajakañcukaghnam // | Context | 
	| RCūM, 5, 83.2 | 
	| gandhālakaśilānāṃ hi kajjalyā vā mṛtāhinā // | Context | 
	| RCūM, 9, 20.1 | 
	| bhekakūrmavarāhāhinaramāṃsasamutthayā / | Context | 
	| RHT, 16, 2.1 | 
	| maṇḍūkamatsyakacchapameṣajalaukāhisūkarādīnām / | Context | 
	| RHT, 5, 8.1 | 
	| lavaṇaṃ devīsvarasaplutam ahipatraṃ vicūrṇitaṃ śilayā / | Context | 
	| RHT, 5, 50.2 | 
	| triguṇaśilāprativāpaṃ hyahibījaṃ tatsamuddiṣṭam // | Context | 
	| RKDh, 1, 1, 123.2 | 
	| gandhālakaśilānāṃ hi kajjalyā vā mṛtāhijā // | Context | 
	| RPSudh, 1, 140.1 | 
	| dhūrtatailamaheḥphenaṃ kaṃguṇītailameva ca / | Context | 
	| RPSudh, 2, 61.1 | 
	| tanmadhye piṣṭikāṃ muktvā piṣṭīmānaṃ viṣaṃ tvaheḥ / | Context | 
	| RRÅ, V.kh., 10, 39.1 | 
	| kūrmasūkarameṣāhijalūkāmatsyajāpi vā / | Context | 
	| RRÅ, V.kh., 15, 35.1 | 
	| tārāriṣṭamahiṃ śulbaṃ yatheṣṭaikaṃ tu vedhayet / | Context | 
	| RRÅ, V.kh., 17, 55.1 | 
	| śṛgālameṣakūrmāhiśalyāni ca śilājatu / | Context | 
	| RRÅ, V.kh., 2, 12.1 | 
	| matsyāhinarameṣīṇāṃ śikhināṃ ca vasā matā / | Context | 
	| RRS, 5, 212.1 | 
	| kāṃsyārkarītilohāhijātaṃ tadvartalohakam / | Context | 
	| RRS, 8, 64.2 | 
	| tanmūrchanaṃ hi vaṅgāhibhujakañcukanāśanam // | Context | 
	| RRS, 8, 67.2 | 
	| niryātanaṃ pātanasaṃjñam uktaṃ vaṅgāhisamparkajakañcukaghnam // | Context | 
	| RRS, 9, 71.2 | 
	| gandhālakaśilānāṃ hi kajjalyā vā mṛtāhinā // | Context | 
	| RSK, 1, 36.2 | 
	| evaṃ tāmrāhivaṅgābhraṃ māritaṃ syādguṇapradam // | Context | 
	| RSK, 2, 1.1 | 
	| hemarūpyārkavaṅgāhilohair lohāḥ ṣaḍīritāḥ / | Context | 
	| ŚdhSaṃh, 2, 12, 239.2 | 
	| tāmratārāravaṅgāhisārāś caikaikakārṣikāḥ // | Context | 
	| ŚdhSaṃh, 2, 12, 267.2 | 
	| sūto vajram ahir muktā tāraṃ hemāsitābhrakam // | Context |