| ÅK, 1, 26, 5.1 |
| khalvapramāṇaṃ tajjñeyaṃ śreṣṭhaṃ syādrasamardane / | Context |
| ÅK, 1, 26, 177.1 |
| ṣaḍaṅgulapramāṇena mūṣā mañjūṣāsaṃjñakā / | Context |
| ÅK, 1, 26, 218.2 |
| rasādidravyapākānāṃ pramāṇajñāpanaṃ puṭam // | Context |
| ÅK, 1, 26, 226.1 |
| rājahastapramāṇena caturaśraṃ ca nimnakam / | Context |
| RArṇ, 11, 112.2 |
| karmasaṃkhyāpramāṇena nāgo bhavati kāñcanam // | Context |
| RArṇ, 11, 167.2 |
| caturthāṃśapramāṇena gandhakasya tu yojayet // | Context |
| RArṇ, 12, 141.2 |
| pattralepapramāṇena candrārkaṃ kāñcanaṃ bhavet // | Context |
| RArṇ, 12, 323.2 |
| jñātvā kālapramāṇena bandhayet pāradaṃ tataḥ // | Context |
| RArṇ, 12, 361.1 |
| ṣaṭ saptāṣṭau ca varṣāṇi kramānniṣkapramāṇataḥ / | Context |
| RArṇ, 13, 26.2 |
| jīvettena pramāṇena vajravallī yathā rasaḥ // | Context |
| RArṇ, 14, 19.1 |
| vedhayettatpramāṇena dhātūṃścaiva śarīrakam / | Context |
| RArṇ, 14, 19.2 |
| kārayedguṭikāṃ divyāṃ badarāsthipramāṇataḥ // | Context |
| RArṇ, 14, 45.1 |
| vedhayettatpramāṇena dhātuṃ caiva śarīrakam / | Context |
| RArṇ, 14, 48.1 |
| badarāsthipramāṇena kārayedguṭikāṃ budhaḥ / | Context |
| RArṇ, 15, 166.2 |
| bilvapramāṇaṃ kṛtvā tu mūṣāmatidṛḍhāṃ śubhām // | Context |
| RArṇ, 15, 170.2 |
| ahorātrapramāṇena puṭaṃ dattvā prayatnataḥ // | Context |
| RArṇ, 8, 15.2 |
| śatakoṭipramāṇena rāgasaṃkhyāṃ prakalpayet / | Context |
| RCint, 2, 8.0 |
| no preview | Context |
| RCint, 2, 21.1 |
| sūtapramāṇaṃ sikatākhyayantre dattvā baliṃ mṛdghaṭite 'lpabhāṇḍe / | Context |
| RCint, 3, 3.2 |
| no preview | Context |
| RCint, 3, 23.1 |
| yantrapramāṇaṃ vadanādgurorjñeyaṃ vicakṣaṇaiḥ / | Context |
| RCint, 3, 32.1 |
| pūrayettridinaṃ bhūmyāṃ rājahastapramāṇataḥ / | Context |
| RCint, 8, 136.1 |
| hastapramāṇavadanaṃ śvabhraṃ hastaikakhāti samamadhyam / | Context |
| RCūM, 14, 13.1 |
| karṣapramāṇaṃ tu suvarṇapatraṃ śarāvaruddhaṃ paṭudhātuyuktam / | Context |
| RCūM, 14, 18.2 |
| triṃśatpramāṇair apunarbhavaṃ syānniḥśeṣayogeṣu ca yojanīyam // | Context |
| RCūM, 16, 33.1 |
| vīthītulye gatamalarasaḥ pañcaśāṇapramāṇaṃ bhuktvā sattvaṃ gaganajanitaṃ ṣaṣṭikākṣāravahnau / | Context |
| RCūM, 5, 125.2 |
| ṣaḍaṅgulapramāṇena mūṣā mañjūṣasaṃjñitā / | Context |
| RCūM, 5, 150.2 |
| rājahastapramāṇena caturasraṃ ca nimnakam // | Context |
| RKDh, 1, 1, 82.2 |
| no preview | Context |
| RKDh, 1, 1, 191.1 |
| sārdhahastapramāṇena mūṣā kāryā sulohajā / | Context |
| RKDh, 1, 1, 193.2 |
| ṣaḍaṅgulapramāṇena mūṣā mañjūṣasaṃjñitā // | Context |
| RKDh, 1, 1, 225.6 |
| vālukā pañcāḍhakapramāṇā deyā / | Context |
| RKDh, 1, 1, 225.7 |
| evaṃ lavaṇayantre'pi pramāṇam / | Context |
| RKDh, 1, 1, 241.1 |
| bilvapramāṇāṃ kṛtvā tu mūṣāmatidṛḍhāṃ navām / | Context |
| RKDh, 1, 1, 260.2 |
| caturasrakācakūpyāmadhyardhārdhapramāṇataḥ // | Context |
| RKDh, 1, 1, 262.1 |
| yavapramāṇaliptāyāṃ dṛḍhamṛttikayā punaḥ / | Context |
| RKDh, 1, 2, 1.2 |
| aṣṭādaśāṃgulotsedhapramāṇāyāmaveṣṭanām // | Context |
| RKDh, 1, 2, 26.8 |
| rasādidravyapākānāṃ pramāṇajñāpanaṃ puṭam / | Context |
| RKDh, 1, 2, 35.2 |
| gajahastapramāṇena puṭaṃ gajapuṭaṃ smṛtam // | Context |
| RKDh, 1, 2, 36.1 |
| kecittu gajapramāṇamūrdhvādhaḥpuṭaṃ gajapuṭamityāhuḥ / | Context |
| RKDh, 1, 2, 36.2 |
| gajahastapramāṇena caturasraṃ ca gartakam / | Context |
| RKDh, 1, 2, 41.1 |
| no preview | Context |
| RMañj, 6, 48.2 |
| aṅgulyardhapramāṇena pacettatsikatāhvaye // | Context |
| RMañj, 6, 69.2 |
| puṭet kumbhapramāṇena svāṅgaśītaṃ samuddharet // | Context |
| RMañj, 6, 81.1 |
| sūtaṃ gandhakacitrakaṃ trikaṭukaṃ mustā viṣaṃ traiphalam etebhyo dviguṇāṃ guḍena guṭikāṃ guṃjāpramāṇāṃ haret / | Context |
| RMañj, 6, 139.1 |
| jaipālabījaṃ saṃyojyaṃ ṭaṅkaṃ ca dikpramāṇataḥ / | Context |
| RMañj, 6, 198.1 |
| palaṃ rasasya dvipalaṃ baleḥ syācchulvāyasī cārdhapalapramāṇe / | Context |
| RMañj, 6, 241.2 |
| etatpramāṇamicchanti prasthaṃ śoṇitamokṣaṇe // | Context |
| RMañj, 6, 318.1 |
| ślakṣṇacūrṇīkṛtaṃ sarvaṃ raktikaikapramāṇataḥ / | Context |
| RPSudh, 1, 37.2 |
| atha khalvapramāṇaṃ hi vakṣye tatra mayādhunā // | Context |
| RPSudh, 10, 44.1 |
| rājahastapramāṇaṃ hi caturasraṃ hi gartakam / | Context |
| RPSudh, 2, 15.2 |
| māsatrayapramāṇena pācayedannamadhyataḥ // | Context |
| RPSudh, 2, 68.2 |
| khātapramāṇaṃ kathitaṃ gurumārgeṇa ca sphuṭam // | Context |
| RPSudh, 2, 93.2 |
| bījaṃ śāṇapramāṇaṃ hi sūtaṃ palamitaṃ bhavet // | Context |
| RPSudh, 4, 53.2 |
| sevyaṃ samyak caikavallapramāṇaṃ kāsaṃ śvāsaṃ hanti gulmapramehān // | Context |
| RRÅ, R.kh., 9, 58.1 |
| kolapramāṇaṃ rogeṣu tacca yogena yojayet / | Context |
| RRÅ, V.kh., 15, 49.1 |
| caturbindupramāṇaṃ tu tadvadgarte puṭe pacet / | Context |
| RRS, 10, 30.2 |
| ṣaḍaṅgulapramāṇena mūṣā maṇḍūkasaṃjñikā / | Context |
| RRS, 10, 47.1 |
| rasādidravyapākānāṃ pramāṇajñāpanaṃ puṭam / | Context |
| RRS, 10, 53.1 |
| rājahastapramāṇena caturasraṃ ca nimnakam / | Context |
| RRS, 11, 102.1 |
| bhānusvaradinasaṃkhyāpramāṇasūtaṃ gṛhītadīnāram / | Context |
| RRS, 5, 12.1 |
| karṣapramāṇaṃ tu suvarṇapatraṃ śarāvaruddhaṃ paṭudhātuyuktam / | Context |
| RRS, 9, 78.3 |
| khallapramāṇaṃ tajjñeyaṃ śreṣṭhaṃ syādrasakarmaṇi // | Context |
| ŚdhSaṃh, 2, 12, 46.2 |
| aṅgulyardhapramāṇena tato ruddhvā ca tanmukham // | Context |
| ŚdhSaṃh, 2, 12, 97.1 |
| sūtātpādapramāṇena hemnaḥ piṣṭaṃ prakalpayet / | Context |