| ÅK, 1, 26, 139.1 |
| kāṣṭhatvagbījamāṃsāsthivaṃśatalaṃ samāharet / | Context |
| ÅK, 2, 1, 228.1 |
| matsyaśca nīlasaraṭaḥ kūrmapṛṣṭhaṃ śaśāsthi ca / | Context |
| BhPr, 2, 3, 245.0 |
| meṣaśṛṅgabhujaṅgāsthikūrmapṛṣṭhāmlavetasān // | Context |
| RArṇ, 14, 19.2 |
| kārayedguṭikāṃ divyāṃ badarāsthipramāṇataḥ // | Context |
| RArṇ, 14, 48.1 |
| badarāsthipramāṇena kārayedguṭikāṃ budhaḥ / | Context |
| RArṇ, 14, 152.2 |
| guñjāṭaṅkaṇakācaṃ ca karkaṭāsthi snuhīpayaḥ // | Context |
| RArṇ, 15, 126.1 |
| brahmavṛkṣasya bījāni kārpāsāsthi vibhītakam / | Context |
| RArṇ, 15, 181.1 |
| vākucī brahmabījāni karkaṭāsthīni sundari / | Context |
| RArṇ, 15, 195.2 |
| saindhavābhraṃ kulīrāsthi ṭaṅkaṇaṃ jvālinīrasaḥ // | Context |
| RArṇ, 17, 139.1 |
| nāgāsthibhasmakalkena mūṣāṃ liptvā vicakṣaṇaḥ / | Context |
| RArṇ, 6, 81.1 |
| meṣaśṛṅgaṃ bhujaṅgāsthi kūrmapṛṣṭhaṃ śilājatu / | Context |
| RArṇ, 6, 90.2 |
| ciñcāsthi meṣaśṛṅgaṃ ca strīrajaḥparipeṣitam / | Context |
| RArṇ, 6, 102.1 |
| aśvatthabadarībhiṇḍīmākṣīkaṃ karkaṭāsthi ca / | Context |
| RArṇ, 6, 104.1 |
| bālā cātibalā caiva gandhakaṃ karkaṭāsthi ca / | Context |
| RArṇ, 7, 112.1 |
| mahiṣasyāsthicūrṇena vāpāttanmūtrasecanāt / | Context |
| RArṇ, 7, 112.2 |
| vaṅgaṃ śuddhaṃ bhavettadvat nāgo nāgāsthimūtrataḥ // | Context |
| RArṇ, 7, 121.1 |
| maṇḍūkāsthivasāṭaṅkahayalālendragopakaiḥ / | Context |
| RArṇ, 7, 132.1 |
| cūrṇitaṃ devi kūrmāsthi meṣaśṛṅgaṃ śilājatu / | Context |
| RArṇ, 8, 32.1 |
| lāṅgalī cāmarīkeśaṃ kārpāsāsthikulatthakam / | Context |
| RCint, 8, 124.1 |
| tadanu kuṭhāracchinnātriphalāgirikarṇikāsthisaṃhāraiḥ / | Context |
| RCūM, 9, 29.2 |
| śaśāsthīni ca yogo'yaṃ lohakāṭhinyanāśanaḥ // | Context |
| RHT, 11, 13.1 |
| chāgāsthibhasmanirmitamūṣāṃ kṛtvaiva mallakākārām / | Context |
| RHT, 15, 10.1 |
| kūrmāsthiśilājatukameṣīmṛgago'sthivāpitā kāñcī / | Context |
| RHT, 15, 10.1 |
| kūrmāsthiśilājatukameṣīmṛgago'sthivāpitā kāñcī / | Context |
| RRÅ, R.kh., 5, 31.2 |
| aśvatthabadarījhiṇṭīmākṣikaṃ karkaṭāsthi ca // | Context |
| RRÅ, R.kh., 5, 34.1 |
| balāṃ cātibalāṃ gandhaṃ peṣayetkacchapāsthi ca / | Context |
| RRÅ, R.kh., 5, 38.1 |
| meṣaśṛṅgabhujaṃgāsthikūrmapṛṣṭhāmlavetasaiḥ / | Context |
| RRÅ, R.kh., 7, 43.2 |
| ūrṇā guñjā kṣetramīnam asthīni śaśakasya ca // | Context |
| RRÅ, V.kh., 13, 7.2 |
| ṣaḍbinduḥ kṣudraśambūkamasthīni śaśakasya ca // | Context |
| RRÅ, V.kh., 17, 44.1 |
| meṣaśṛṃgī sakūrmāsthiśilājatuni vāpayet / | Context |
| RRÅ, V.kh., 17, 49.2 |
| asthīni ca samaṃ piṣṭvā drute hemni pravāpayet // | Context |
| RRÅ, V.kh., 17, 51.1 |
| iṃdragopaṃ kulīrāsthi devadālyāśca bījakam / | Context |
| RRÅ, V.kh., 2, 28.2 |
| meṣaśṛṃgī bhujagāsthi kūrmapṛṣṭhaṃ śilājatu // | Context |
| RRÅ, V.kh., 7, 15.2 |
| jīradvayaṃ karkaṭāsthi strīrajomūtramiśritam // | Context |
| RRÅ, V.kh., 9, 5.2 |
| strīstanyaṃ karkaṭāsthīni śilājatu samaṃ samam / | Context |
| RRÅ, V.kh., 9, 6.1 |
| bhramarāsthinṛkeśāṃśca ṭaṃkaṇaṃ kāṃtajaṃ mukham / | Context |
| RRÅ, V.kh., 9, 7.2 |
| snukpayaḥkarkaṭāsthīni kācamarkapayaḥ samam // | Context |
| RRS, 10, 95.2 |
| śaśāsthīni ca yogo'yaṃ lohakāṭhinyanāśanaḥ // | Context |
| RRS, 5, 17.1 |
| maṃḍūkāsthivasāṭaṃkahayalālendragopakaiḥ / | Context |