| ÅK, 1, 26, 164.1 |
| raktavargarajoyuktā raktavargāmbusādhitā / | Context |
| BhPr, 2, 3, 37.1 |
| sāmbusthālīmukhe baddhe vastre svedyaṃ nidhāya ca / | Context |
| BhPr, 2, 3, 63.1 |
| vālukābhiḥ prapūryātha vibhūtilavaṇāmbubhiḥ / | Context |
| RAdhy, 1, 35.2 |
| tadrasena ca saptāhaṃ piṣṭād yātyambukañcukaḥ // | Context |
| RArṇ, 12, 295.1 |
| athavāṣṭapalaṃ kṣīraṃ palaikenāmbunā yutam / | Context |
| RArṇ, 6, 101.1 |
| śvetendurekhāpuṣpāmbugandhakatrayamākṣikaiḥ / | Context |
| RArṇ, 9, 5.1 |
| nirdagdhaṃ śaṅkhacūrṇaṃ tu śigrumūlāmbubhāvitam / | Context |
| RCint, 2, 15.2 |
| rasaguṇabalibhir vidhāya piṣṭiṃ racaya nirantarambubhiḥ kumāryāḥ // | Context |
| RCint, 2, 25.1 |
| mārakāmbusitasaindhavamiśraḥ kūpikodaragataḥ sikatāyām / | Context |
| RCint, 2, 27.2 |
| sphaṭikāridhavalasaindhavaśuddharasaiḥ kanyakāmbuparighṛṣṭaiḥ // | Context |
| RCint, 3, 35.1 |
| sarpākṣīciñcikāvandhyābhṛṅgābdakanakāmbubhiḥ / | Context |
| RCint, 3, 86.1 |
| śaśvadbhṛtāmbupātrasthaśarāvacchidrasaṃsthitā / | Context |
| RCint, 4, 30.3 |
| dagdhendhaneṣu vyajanānilena snuhyarkamūlāmbupuṭaṃ ca siddhyai // | Context |
| RCint, 6, 36.2 |
| sandhirodhaṃ dvayoḥ kuryādambubhasma vilepanam // | Context |
| RCint, 7, 110.0 |
| sakṛdbhṛṅgāmbunā svinnaṃ kāsīsaṃ nirmalaṃ bhavet // | Context |
| RCint, 8, 15.1 |
| bhasmasūtaṃ dvidhā gandhaṃ śataṃ kanyāmbumarditam / | Context |
| RCint, 8, 110.2 |
| pratipalamambu samaṃ syādadhikaṃ dvābhyāṃ śarāvābhyām // | Context |
| RCint, 8, 127.2 |
| mṛllavaṇasalilabhājā kiṃ tu svacchāmbusaṃplutayā // | Context |
| RCint, 8, 130.2 |
| nirvāpayedaśeṣaṃ śeṣaṃ triphalāmbu rakṣecca // | Context |
| RCint, 8, 134.1 |
| atha kṛtvāyo bhāṇḍe dattvā triphalāmbu śeṣamanyadvā / | Context |
| RCint, 8, 138.1 |
| triphalāmbubhṛṅgakeśaraśatāvarīkandamāṇasahajarasaiḥ / | Context |
| RCint, 8, 184.2 |
| anupītamambu yadvā komalaśasyasya nārikelasya // | Context |
| RCūM, 10, 132.1 |
| eraṇḍatailaluṅgāmbusiddhe śudhyati mākṣikam / | Context |
| RCūM, 10, 133.2 |
| mātuluṅgāmbugandhābhyāṃ piṣṭaṃ mūṣodare sthitam // | Context |
| RCūM, 11, 74.2 |
| kaṅkuṣṭhaṃ śuddhimāyāti tridhā śreṣṭhāmbubhāvitam // | Context |
| RCūM, 11, 80.1 |
| sakṛd bhṛṅgāmbunā klinnaṃ kāsīsaṃ nirmalaṃ bhavet / | Context |
| RCūM, 11, 110.1 |
| saptakṛtvārdrakadrāvairlakucasyāmbunāpi vā / | Context |
| RCūM, 11, 113.1 |
| sādhāraṇarasāḥ sarve mātuluṅgadravāmbunā / | Context |
| RCūM, 12, 5.2 |
| nīlaṃ gaṅgāmbusambhūtaṃ nīlagarbhāruṇacchavi / | Context |
| RCūM, 13, 32.1 |
| amṛtāmbusamāyuktaiḥ śilāgandhakatālakaiḥ / | Context |
| RCūM, 13, 59.2 |
| krāmaṇaṃ pādapādena prasitaṃ cūlikāmbunā // | Context |
| RCūM, 14, 16.1 |
| luṅgāmbubhasmasūtena mriyante daśabhiḥ puṭaiḥ / | Context |
| RCūM, 14, 47.2 |
| nimbāmbupaṭuliptāni tāpitānyaṣṭavārakam // | Context |
| RCūM, 14, 124.1 |
| palārdhaṃ retitaṃ lohaṃ bālabilvaphalāmbunā / | Context |
| RCūM, 14, 197.2 |
| taddhautāmbuvilepanaṃ sthiracarodbhūtaṃ viṣaṃ netraruk śūlaṃ mūlagadaṃ ca karṇajarujo hanyāt prasūtigraham // | Context |
| RCūM, 15, 43.1 |
| kāṃkṣīkāsīsaluṅgāmbumarditaḥ pārado dinam / | Context |
| RCūM, 15, 45.2 |
| tyajatyambubhavāṃ sūtaḥ kañcukāṃ bahudoṣadām // | Context |
| RCūM, 5, 111.1 |
| raktavargarajoyuktā raktavargāmbubhāvitā / | Context |
| RHT, 3, 6.1 |
| yavaciñcikāmbupuṭitaṃ tanmūlaśatāvarīgadākulitam / | Context |
| RKDh, 1, 2, 50.2 |
| pratipalamambu samaṃ syādadhikaṃ dvābhyāṃ śarāvābhyām // | Context |
| RMañj, 2, 42.2 |
| piṣṭaṃ pāṃśupaṭupragāḍhamamalaṃ vajryambunānekaśaḥ sūtaṃ dhātuyutaṃ khaṭīkavalitaṃ taṃ sampuṭe rodhayet / | Context |
| RMañj, 2, 58.2 |
| hitaṃ mudgāmbudugdhājyaṃ śālyannaṃ ca viśeṣataḥ // | Context |
| RMañj, 2, 60.1 |
| abhyaṅgaṃ maithunaṃ snānaṃ yatheṣṭaṃ ca sukhāmbunā / | Context |
| RMañj, 3, 55.1 |
| dugdhatrayaṃ kumāryambu gaṅgāpattraṃ nṛmūtrakam / | Context |
| RMañj, 3, 85.0 |
| sakṛd bhṛṅgāmbunā svinnaṃ kāsīsaṃ nirmalaṃ bhavet // | Context |
| RMañj, 5, 7.2 |
| luṅgāmbubhasmasūtena mriyate daśabhiḥ puṭaiḥ // | Context |
| RMañj, 5, 52.2 |
| dvayoḥ samaṃ sāracūrṇaṃ mardayet kanyakāmbunā // | Context |
| RMañj, 6, 28.2 |
| dviguṇaṃ gandhakaṃ dattvā mardayeccitrakāmbunā // | Context |
| RMañj, 6, 83.2 |
| śṛṅgaverāmbunā deyo vyoṣacitrakasaindhavaiḥ / | Context |
| RMañj, 6, 118.2 |
| bhāvanā tatra dātavyā gajapippalikāmbunā // | Context |
| RMañj, 6, 164.2 |
| pibed uṣṇāmbunā cānu sarvajāṃ grahaṇīṃ jayet // | Context |
| RMañj, 6, 246.1 |
| kumāryunmattabhallātatriphalāmbupunarnavāḥ / | Context |
| RMañj, 6, 251.2 |
| pathyaṃ mudgāmbuśālyannaṃ bhiṣagatra prayojayet // | Context |
| RPSudh, 10, 14.1 |
| pūrvoktā mṛttikā yā tu raktavargāṃbubhāvitā / | Context |
| RPSudh, 4, 14.2 |
| purāmbubhasmasūtena lepayitvātha śoṣayet // | Context |
| RPSudh, 6, 80.2 |
| kuṣmāṇḍakhaṇḍamadhye tu svedito lakucāmbunā / | Context |
| RRÅ, R.kh., 7, 33.2 |
| muktācūrṇaṃ samādāya karakāmbuvibhāvitam // | Context |
| RRÅ, V.kh., 11, 30.1 |
| lavaṇenāmbupiṣṭena haṇḍikāntargataṃ rasam / | Context |
| RRS, 10, 76.1 |
| māhiṣāmbu dadhi kṣīraṃ sābhighāraṃ śakṛdrasaḥ / | Context |
| RRS, 11, 133.2 |
| tṛṣṇāyāṃ nārikelāmbu mudgaṃ saśarkaram // | Context |
| RRS, 2, 78.1 |
| eraṇḍatailaluṅgāmbusiddhaṃ śudhyati mākṣikam / | Context |
| RRS, 2, 79.1 |
| mātuluṅgāmbugandhābhyāṃ piṣṭaṃ mūṣodare sthitam / | Context |
| RRS, 3, 55.0 |
| sakṛdbhṛṅgāmbunā klinnaṃ kāsīsaṃ nirmalaṃ bhavet // | Context |
| RRS, 3, 121.0 |
| kaṅkuṣṭhaṃ śuddhimāyāti tridhā śuṇṭhyambubhāvitam // | Context |
| RRS, 3, 152.1 |
| saptakṛtvārdrakadrāvairlakucasyāmbunāpi vā / | Context |
| RRS, 3, 157.1 |
| sādhāraṇarasāḥ sarve mātuluṅgārdrakāmbunā / | Context |
| RRS, 3, 163.1 |
| luṅgāmbugandhakopeto rājāvarto vicūrṇitaḥ / | Context |
| RRS, 4, 11.1 |
| nīlaṃ gaṅgāmbusambhūtaṃ nīlagarbhāruṇacchavi / | Context |
| RRS, 5, 14.2 |
| luṃgāṃbubhasmasūtena mriyate daśabhiḥ puṭaiḥ // | Context |
| RRS, 5, 50.1 |
| tāmranirmalapatrāṇi liptvā nimbvambusindhunā / | Context |
| RRS, 5, 51.1 |
| nimbvambupaṭuliptāni tāpitānyaṣṭavārakam / | Context |
| RRS, 5, 157.2 |
| kaṭphalāṃbugataṃ vaṃgaṃ dvitīyaṃ pariśudhyati // | Context |
| RRS, 5, 231.2 |
| taddhautāmbuvilepitaṃ sthiracarodbhūtaṃ viṣaṃ netraruk śūlaṃ mūlagadaṃ ca karṇajarujo hanyāt prasūtigraham // | Context |
| RRS, 9, 5.1 |
| sāmbusthālīmukhe baddhavastre pākyaṃ niveśayet / | Context |
| RRS, 9, 29.2 |
| mūṣālepaṃ dṛḍhaṃ kṛtvā lavaṇārdhamṛdambubhiḥ // | Context |
| RSK, 1, 11.2 |
| mūrchayet saptadhā paścāt kanyāgnyarkavarāmbubhiḥ // | Context |
| RSK, 1, 37.1 |
| tadambupūrite pātre sthāpyaṃ yāmāṣṭakaṃ śanaiḥ / | Context |
| RSK, 2, 63.1 |
| varāmbu goghṛtaṃ cābhraṃ kalāṣaḍdikkramāṃśakam / | Context |
| ŚdhSaṃh, 2, 11, 32.1 |
| vālukābhiḥ prapūryātha vibhūtilavaṇāmbubhiḥ / | Context |
| ŚdhSaṃh, 2, 12, 11.2 |
| viśoṣyāgniṃ vidhāyādho niṣiñcedambunopari // | Context |
| ŚdhSaṃh, 2, 12, 51.1 |
| karṣaṃ karṣaṃ prayoktavyaṃ mardayet triphalāmbubhiḥ / | Context |
| ŚdhSaṃh, 2, 12, 259.1 |
| pibeduṣṇāmbunā cānu sarvajāṃ grahaṇīṃ jayet / | Context |
| ŚdhSaṃh, 2, 12, 290.0 |
| no preview | Context |