| RArṇ, 1, 52.2 | 
	| yāvajjanmasahasraṃ tu sa bhavedduḥkhapīḍitaḥ // | Context | 
	| RCint, 3, 208.1 | 
	| atikopaṃ cātiharṣaṃ nātiduḥkham atispṛhām / | Context | 
	| RCūM, 14, 92.2 | 
	| labhyate tanmahāduḥkhāttuṣāradharaparvate // | Context | 
	| RCūM, 16, 9.2 | 
	| grastamapyatiduḥkhena sarvāṅgavyāpi no bhavet // | Context | 
	| RCūM, 16, 93.2 | 
	| valipalitavikāraṃ duḥkhadāridryamṛtyuṃ janayati varaputraṃ saccaritraṃ rasendraḥ // | Context | 
	| RPSudh, 4, 62.1 | 
	| himādrau labhyate duḥkhād yaḥ spṛṣṭo drāvayedayaḥ / | Context | 
	| RRĂ…, V.kh., 17, 73.2 | 
	| tenaivādbhutabhakṣaṇaṃ sukanakaṃ kṛtvātha vidvadvare deyaṃ dīnajane ca duḥkhavimukhaṃ kuryātsamastaṃ jagat // | Context | 
	| RRS, 5, 70.0 | 
	| hataṃ yatprasared duḥkhāttatkuṇṭhaṃ madhyamaṃ smṛtam // | Context |