| BhPr, 2, 3, 23.1 |
| koṣṭhe ruddhaṃ prayatnena goviṣṭhopari dhārayet / | Context |
| RArṇ, 6, 22.2 |
| koṣṭhabhūmigataṃ māsaṃ jāyate rasasannibham // | Context |
| RArṇ, 7, 95.1 |
| koṣṭhe kharāgninā dhmātāḥ sattvaṃ muñcanti suvrate / | Context |
| RCint, 4, 7.1 |
| piṇḍīkṛtaṃ tu bahudhā mahiṣīmalena saṃśoṣya koṣṭhagatamāśu dhameddhaṭhāgnau / | Context |
| RCint, 7, 42.2 |
| ajādugdhaṃ yadā koṣṭhe sthirībhavati dehinaḥ / | Context |
| RCint, 8, 184.1 |
| taptadugdhānupānaṃ prāyaḥ sārayati baddhakoṣṭhasya / | Context |
| RCint, 8, 245.1 |
| pānīyaṃ pītamante dhruvamapaharati kṣiprametān vikārān koṣṭhe duṣṭāgnijātān jvaramudararujo rājayakṣmaṃ kṣayaṃ ca / | Context |
| RCūM, 10, 53.1 |
| vellavyoṣasamanvitaṃ ghṛtayutaṃ vallonmitaṃ sevitaṃ divyābhraṃ kṣayapāṇḍuruggrahaṇikāḥ śūlāmakoṣṭhāmayam / | Context |
| RCūM, 14, 79.2 |
| gulmāmavātajaṭharārttiharaṃ pradīpi śophāpahaṃ rudhirakṛt khalu koṣṭhaśodhi // | Context |
| RHT, 16, 23.1 |
| mūṣāṃ nirudhya vidhinā dhmātā koṣṭhe drutaṃ bījam / | Context |
| RMañj, 6, 5.2 |
| tryādhibaddhaṃ ca koṣṭhaṃ ca vīkṣya mātrāṃ prayojayet // | Context |
| RPSudh, 6, 21.3 |
| agnimāṃdyaṃ praśamayet koṣṭharoganibarhiṇī // | Context |
| RRÅ, V.kh., 20, 41.3 |
| koṣṭhayantragataṃ dhmātaṃ khoṭabaddho bhavedrasaḥ // | Context |
| RRÅ, V.kh., 3, 24.1 |
| tena koṣṭhaṃ vaṅkanālaṃ vajramūṣāṃ ca kārayet / | Context |
| RRS, 5, 72.2 |
| gulmāmavātajaṭharārtiharaṃ pradīpi śophāpahaṃ rudhirakṛtkhalu koṣṭhaśodhi // | Context |