| ÅK, 1, 26, 93.1 |
| tatra pātālayantre tu sūtakādi nipātayet / | Context |
| ÅK, 1, 26, 110.1 |
| ekasyāṃ sūtakaṃ śuddhamanyasyāṃ śuddhagandhakam / | Context |
| ÅK, 1, 26, 110.2 |
| deyaṃ jalaṃ sūtakādho vahniṃ gandhopari kṣipet // | Context |
| ÅK, 2, 1, 191.2 |
| sattvaṃ sūtakasaṅkāśaṃ vimuñcati na saṃśayaḥ // | Context |
| BhPr, 2, 3, 11.1 |
| kāñcanārarasair ghṛṣṭvā samasūtakagandhayoḥ / | Context |
| BhPr, 2, 3, 60.1 |
| pādāṃśaṃ sūtakaṃ dattvā yāmamamlena mardayet / | Context |
| BhPr, 2, 3, 96.2 |
| sūtakād dviguṇaṃ gandhaṃ dattvā kuryācca kajjalīm // | Context |
| BhPr, 2, 3, 178.1 |
| evamekapuṭenaiva sūtakaṃ bhasma jāyate / | Context |
| BhPr, 2, 3, 180.3 |
| pacedgajapuṭenaiva sūtakaṃ yāti bhasmatām // | Context |
| RAdhy, 1, 124.1 |
| maricāsurīsiddhārthaviṣacūrṇaiśca sūtakam / | Context |
| RAdhy, 1, 133.1 |
| evaṃ ṣaḍguṇajīrṇaṃ tu sūtakaṃ jārayet budhaḥ / | Context |
| RAdhy, 1, 176.3 |
| ajīrṇaṃ tumbābījaṃ tu sūtakaṃ yastu brahmahā sa durācāro mama drohī maheśvari // | Context |
| RArṇ, 1, 22.2 |
| tasya mantrāśca sidhyanti yo 'śnāti mṛtasūtakam // | Context |
| RArṇ, 1, 23.2 |
| tāvattasya kuto buddhiḥ jāyate mṛtasūtake // | Context |
| RArṇ, 1, 27.2 |
| tenāyaṃ labhate siddhiṃ na siddhiḥ sūtakaṃ vinā // | Context |
| RArṇ, 1, 53.1 |
| rasavīryavipāke ca sūtakastvamṛtopamaḥ / | Context |
| RArṇ, 1, 53.2 |
| tena janmajarāvyādhīn harate sūtakaḥ priye // | Context |
| RArṇ, 10, 10.3 |
| iti yo vetti tattvena tasya sidhyati sūtakaḥ // | Context |
| RArṇ, 10, 28.1 |
| sāritaḥ sāritaścaiva yathā bhavati sūtakaḥ / | Context |
| RArṇ, 10, 37.0 |
| palārdhenaiva saṃskāraḥ kartavyaḥ sūtakasya tu // | Context |
| RArṇ, 10, 55.2 |
| vaṅganāgau parityajya śuddho bhavati sūtakaḥ // | Context |
| RArṇ, 11, 27.2 |
| pūrvābhiṣavayogena sūtakaścarati kṣaṇāt // | Context |
| RArṇ, 11, 85.2 |
| vahnisūtakayor vairaṃ tayormitreṇa mitratā // | Context |
| RArṇ, 11, 93.1 |
| hemnā tu saha dātavyaṃ sūtakaikena ṣoḍaśa / | Context |
| RArṇ, 11, 95.1 |
| sūtake hemabījaṃ ca yadā jīrṇaṃ caturguṇam / | Context |
| RArṇ, 11, 102.1 |
| ekādaśaguṇaṃ yāvat padmarāgaṃ tu sūtake / | Context |
| RArṇ, 11, 116.1 |
| ahorātreṇa tadbījaṃ sūtako grasati priye / | Context |
| RArṇ, 11, 122.2 |
| kandodare sūraṇasya taṃ vinikṣipya sūtakam / | Context |
| RArṇ, 11, 124.1 |
| evaṃ caturguṇe jīrṇe sūtako balavān bhavet / | Context |
| RArṇ, 11, 132.2 |
| muktāphalaṃ tato deyaṃ vajrajīrṇe tu sūtake // | Context |
| RArṇ, 11, 134.1 |
| nīlotpalāni liptāni prakṣiptāni tu sūtake / | Context |
| RArṇ, 11, 145.2 |
| agnistho jārayellohān bandhamāyāti sūtakaḥ // | Context |
| RArṇ, 11, 158.1 |
| ruruṇā dānavendreṇa bhakṣito bhasmasūtakaḥ / | Context |
| RArṇ, 11, 201.2 |
| badhyate sūtakaṃ yacca jalūkābandhalakṣaṇam // | Context |
| RArṇ, 11, 210.1 |
| śodhanaṃ sūtakasyādau grāsamānamataḥ param / | Context |
| RArṇ, 11, 212.2 |
| krāmaṇaṃ ca tato deyaṃ sūtakasya vicakṣaṇaiḥ // | Context |
| RArṇ, 12, 3.2 |
| tasyāsanne varārohe kṣaṇād badhyeta sūtakaḥ // | Context |
| RArṇ, 12, 36.2 |
| narasārarasenaiva kṣaṇād badhyeta sūtakaḥ // | Context |
| RArṇ, 12, 62.2 |
| same tu gagane jīrṇe baddhastiṣṭhati sūtakaḥ // | Context |
| RArṇ, 12, 68.3 |
| dhānyarāśau nidhātavyaṃ mṛtaṃ tiṣṭhati sūtakam // | Context |
| RArṇ, 12, 89.2 |
| prajāpatiḥ kṛṣṇatejāḥ kṣaṇādbadhnāti sūtakam // | Context |
| RArṇ, 12, 139.1 |
| tanmūlaṃ sūtakaṃ cāmle kaṅguṇītailasevanāt / | Context |
| RArṇ, 12, 160.2 |
| tāratulyāni caitāni sarveṣāṃ sūtakaḥ samaḥ // | Context |
| RArṇ, 12, 162.3 |
| sabījaṃ sūtakopetam andhamūṣāniveśitam / | Context |
| RArṇ, 12, 181.1 |
| devadālīphalaṃ devi viṣṇukrāntā ca sūtakam / | Context |
| RArṇ, 12, 223.3 |
| sabījaṃ sūtakaṃ caiva viṣatoyena marditam / | Context |
| RArṇ, 12, 302.1 |
| athavā sūtakaṃ devi vāriṇā saha mardayet / | Context |
| RArṇ, 12, 340.1 |
| kārayedbhasma sūtaṃ tu kāñcanaṃ tatra sūtakam / | Context |
| RArṇ, 12, 340.2 |
| tadbhasma sūtake jāryaṃ rasendrasya same samam // | Context |
| RArṇ, 12, 341.1 |
| tena sūtakajīrṇena vajraratnaṃ tu jārayet / | Context |
| RArṇ, 12, 352.1 |
| pañcatāraṃ varārohe sūtakaṃ dvayameva ca / | Context |
| RArṇ, 12, 371.1 |
| tālahemavaraśulbasūtakaiḥ golakaṃ varaṇakāṣṭhayantritam / | Context |
| RArṇ, 12, 373.1 |
| sūtakaṃ cābhrakaṃ caiva vajrīkṣīrasamanvitam / | Context |
| RArṇ, 12, 374.1 |
| sūtakaṃ tatra nikṣipet / | Context |
| RArṇ, 14, 59.2 |
| mardayettaptakhallena bhasmībhavati sūtakaḥ // | Context |
| RArṇ, 14, 77.2 |
| pakvabījasya bhāgaikaṃ bhāgaikaṃ drutasūtakam / | Context |
| RArṇ, 14, 78.2 |
| mardayet taptakhallena bhasmībhavati sūtakam // | Context |
| RArṇ, 14, 81.2 |
| mṛtavajrasya bhāgaikaṃ bhāgāḥ ṣoḍaśa sūtakam // | Context |
| RArṇ, 14, 94.2 |
| mardayettaptakhallena bhasmībhavati sūtakaḥ // | Context |
| RArṇ, 14, 109.1 |
| palaikaṃ khoṭacūrṇasya palaikaṃ drutasūtakam / | Context |
| RArṇ, 14, 113.1 |
| mṛtavaṅgapalaikaṃ tu palaikaṃ sūtakasya ca / | Context |
| RArṇ, 14, 132.1 |
| kṛṣṇābhrakapalaikaṃ tu dve pale mṛtasūtakam / | Context |
| RArṇ, 14, 134.2 |
| mardayet praharaikaṃ tu bhasmībhavati sūtakaḥ // | Context |
| RArṇ, 14, 146.1 |
| sabījaṃ bījavarjaṃ vā vajreṇa saha sūtakam / | Context |
| RArṇ, 15, 2.2 |
| vaikrāntasya tu bhāgaikaṃ cāṣṭabhāgaṃ tu sūtakam / | Context |
| RArṇ, 15, 63.6 |
| bhāvayeccakrayogena bhasmībhavati sūtakam // | Context |
| RArṇ, 15, 71.2 |
| jārite śulvatāre ca ghoṣaṃ vidhyati sūtakaḥ // | Context |
| RArṇ, 15, 83.1 |
| sūtakaṃ gandhakaṃ tāraṃ meṣavallīrasena ca / | Context |
| RArṇ, 15, 93.1 |
| drutasūtakamadhye tu karpūraṃ gandhakaṃ samam / | Context |
| RArṇ, 15, 107.3 |
| mārayeccakrayantreṇa bhasmībhavati sūtakam // | Context |
| RArṇ, 15, 109.1 |
| śuddhavaṅgapalaikaṃ ca palaikaṃ sūtakasya ca / | Context |
| RArṇ, 15, 112.1 |
| śuddhanāgapalaikaṃ ca palaikaṃ sūtakasya ca / | Context |
| RArṇ, 15, 115.1 |
| tatkhoṭapalamekaṃ tu palaikaṃ sūtakasya ca / | Context |
| RArṇ, 15, 116.2 |
| sūtakasya palaikaṃ tu sarvamekīkṛtaṃ priye // | Context |
| RArṇ, 15, 118.2 |
| mahāvahnigataṃ dhmātaṃ khoṭo bhavati sūtakam // | Context |
| RArṇ, 15, 121.1 |
| bījadvayaṃ palāśasya palamekaṃ tu sūtakam / | Context |
| RArṇ, 15, 141.3 |
| palāśamūlatoyaṃ ca mardayettena sūtakam // | Context |
| RArṇ, 15, 150.1 |
| athavā sārayitvā tu samena saha sūtakam / | Context |
| RArṇ, 15, 153.1 |
| mṛgadūrvātamāsomarasaiḥ sūtakacāraṇam / | Context |
| RArṇ, 15, 158.2 |
| dhamayed vahnisaṃkṣiptaṃ sūtakaḥ sarvakarmakṛt // | Context |
| RArṇ, 15, 162.1 |
| samāṃśaṃ sūtakaṃ dattvā vāraṃ vāraṃ punaḥ punaḥ / | Context |
| RArṇ, 15, 200.1 |
| baddhasūtakarājendraśilāgandhakamākṣikaiḥ / | Context |
| RArṇ, 16, 60.1 |
| śuddhanāgapalaikaṃ tu karṣaikaṃ drutasūtakam / | Context |
| RArṇ, 16, 60.2 |
| sārayet sāraṇāyantre khoṭo bhavati sūtakaḥ // | Context |
| RArṇ, 16, 93.1 |
| hemābhrakasya caikaikaṃ sūtakasya dvayaṃ tathā / | Context |
| RArṇ, 16, 93.2 |
| tārābhrakasya caikaikaṃ sūtakasya dvayaṃ tathā // | Context |
| RArṇ, 16, 100.2 |
| sūtakaṃ mātuluṅgena marditaṃ yāmamātrakam // | Context |
| RArṇ, 17, 25.1 |
| gandhapāṣāṇadaradatīkṣṇakharparasūtakaiḥ / | Context |
| RArṇ, 17, 52.1 |
| sūtakaṃ daradaṃ tāpyaṃ gandhakaṃ kunaṭī tathā / | Context |
| RArṇ, 17, 118.1 |
| śulvārdhaṃ gandhakaṃ dattvā tadardhaṃ mṛtasūtakam / | Context |
| RArṇ, 17, 165.1 |
| yathā lohe tathā dehe kartavyaḥ sūtakaḥ sadā / | Context |
| RArṇ, 4, 9.2 |
| toyaṃ syāt sūtakasyādhaḥ ūrdhvādho vahnidīpanam // | Context |
| RArṇ, 4, 21.2 |
| sarvatra sūtako yāti muktvā bhūdharalakṣaṇam // | Context |
| RArṇ, 7, 54.2 |
| bhāvitaṃ bahuśastacca kṣipraṃ badhnāti sūtakam // | Context |
| RArṇ, 7, 146.2 |
| tair drutaiḥ sparśamātreṇa kṣaṇād badhyeta sūtakaḥ // | Context |
| RArṇ, 8, 2.3 |
| giridoṣe kṣayaṃ nīte sūtakaṃ rañjayanti te // | Context |
| RArṇ, 8, 27.1 |
| vaṅgamāvartya deveśi punaḥ sūtakayojitam / | Context |
| RCint, 2, 3.0 |
| no preview | Context |
| RCint, 3, 84.2 |
| sūtakāt ṣoḍaśāṃśena gandhenāṣṭāṃśakena vā // | Context |
| RCint, 3, 102.2 |
| tābhyāṃ tu māritaṃ bījaṃ sūtake dravati kṣaṇāt // | Context |
| RCint, 3, 201.1 |
| eko hi doṣaḥ sūkṣmo'sti bhakṣite bhasmasūtake / | Context |
| RCint, 3, 204.1 |
| brahmacaryeṇa vā yogī sadā seveta sūtakam / | Context |
| RCint, 6, 59.1 |
| sūtakāddviguṇaṃ gandhaṃ dattvā kṛtvā ca kajjalīm / | Context |
| RCint, 6, 75.1 |
| śilājatuprayogaiśca tāpyasūtakayostathā / | Context |
| RCint, 6, 76.1 |
| tāpyasūtakayorityatra sāmānyasaṃskṛtasūtako jñeyaḥ / | Context |
| RCint, 6, 76.1 |
| tāpyasūtakayorityatra sāmānyasaṃskṛtasūtako jñeyaḥ / | Context |
| RCint, 6, 76.2 |
| viśeṣasaṃskṛtasūtakasya tu vyomagāmitvādipradatvāt // | Context |
| RCint, 8, 33.1 |
| tatsūtake giriśalocanayugmagandhaṃ yuktyāvajārya kuru bhasma samaṃ ca tasya / | Context |
| RCint, 8, 278.1 |
| lauhaṃ gandhaṃ ṭaṅkaṇaṃ bhrāmayitvā sārdhas tasmin sūtako'nyaśca gandhaḥ / | Context |
| RHT, 14, 2.1 |
| pradrāvya śastrapātre gandhapādena sūtakaṃ dadyāt / | Context |
| RHT, 16, 10.1 |
| bījena triguṇena tu sūtakamanusārayetprakāśastham / | Context |
| RHT, 3, 20.2 |
| sūtakapakṣacchedī rasabandhe gandhako 'bhihitaḥ // | Context |
| RHT, 4, 15.1 |
| mākṣikasatve yogādghanasatvaṃ carati sūtako nikhilam / | Context |
| RHT, 5, 46.1 |
| sūtakabhasmavareṇa tu bījaṃ kṛtvā rasendrake garbhe / | Context |
| RKDh, 1, 1, 46.1 |
| adhaḥsthālyāṃ jalaṃ kṣiptvā sūtakaṃ tatra pātayet / | Context |
| RKDh, 1, 1, 230.2 |
| sūtakastu na saṃgacchetpralayāgnijavena vai // | Context |
| RKDh, 1, 2, 31.2 |
| baddhasūtakabhasmārthaṃ kapotapuṭam ucyate // | Context |
| RMañj, 1, 21.2 |
| dinatrayaṃ marditasūtakastu vimucyate pañcamalādidoṣaiḥ // | Context |
| RMañj, 2, 1.2 |
| athājīrṇam abījaṃ ca sūtakaṃ yastu ghātayet // | Context |
| RMañj, 2, 53.2 |
| yasyaitāni na dṛśyante taṃ vidyānmṛtasūtakam // | Context |
| RMañj, 6, 54.1 |
| sūtakaṃ ṭaṅkaṇaṃ gandhaṃ śulbacūrṇaṃ samaṃ samam / | Context |
| RMañj, 6, 116.1 |
| sūtakaṃ gandhakaṃ lohaṃ viṣaṃ cāpi varāṭakam / | Context |
| RMañj, 6, 137.0 |
| sūtakaṃ gandhakaṃ caiva śāṇaṃ śāṇaṃ ca gṛhyate // | Context |
| RMañj, 6, 165.1 |
| sūtakaṃ gandhakaṃ lohaṃ viṣaṃ citrakamabhrakam / | Context |
| RMañj, 6, 270.1 |
| mūrchitaṃ sūtakaṃ dhātrīphalaṃ nimbasya cāharet / | Context |
| RMañj, 6, 296.1 |
| śālmalyutthair dravair mardya pakṣaikaṃ śuddhasūtakam / | Context |
| RPSudh, 1, 6.1 |
| caturdhā baṃdhavijñānaṃ bhasmatvaṃ sūtakasya ca / | Context |
| RPSudh, 1, 16.2 |
| vistīrṇaṃ ca suvṛttaṃ hi sūtakasya samīritam // | Context |
| RPSudh, 1, 28.2 |
| sūtake kaṃcukāḥ sapta tataścaiva viṣopamāḥ // | Context |
| RPSudh, 1, 50.2 |
| amlavargeṇa saṃyuktaṃ sūtakaṃ taistu mardayet // | Context |
| RPSudh, 1, 62.2 |
| dhārayedghaṭamadhye ca sūtakaṃ doṣavarjitam // | Context |
| RPSudh, 1, 71.1 |
| aṣṭādaśāṃśabhāgena kanakena ca sūtakaḥ / | Context |
| RPSudh, 1, 107.1 |
| kalkenānena sahitaṃ sūtakaṃ ca vimardayet / | Context |
| RPSudh, 1, 114.1 |
| evaṃ kṛte samaṃ cābhraṃ sūtake jīryati dhruvam / | Context |
| RPSudh, 1, 154.2 |
| mardanāttīkṣṇacūrṇena rañjayetsūtakaṃ sadā // | Context |
| RPSudh, 2, 16.2 |
| anenaiva prakāreṇa badhyate sūtakaḥ sadā // | Context |
| RPSudh, 2, 18.1 |
| śuddhaṃ sujāritābhraṃ vai sūtakaṃ ca vimardayet / | Context |
| RPSudh, 2, 25.1 |
| tasyāḥ prakalpayenmūṣāṃ sūtakaṃ tatra nikṣipet / | Context |
| RPSudh, 2, 42.2 |
| vedhate śatavedhena sūtako nātra saṃśayaḥ // | Context |
| RPSudh, 2, 50.1 |
| abhrakadrutibhiḥ sārdhaṃ sūtakaṃ ca vimardayet / | Context |
| RPSudh, 2, 52.2 |
| tīkṣṇāṃśunātha mṛditaṃ drutibhiḥ saha sūtakam // | Context |
| RPSudh, 2, 72.2 |
| tānyeva kolamātrāṇi palamātraṃ tu sūtakam // | Context |
| RPSudh, 2, 80.1 |
| aṣṭamāṃśena rūpyena sūtakaṃ hi pramardayet / | Context |
| RPSudh, 2, 88.1 |
| navanītasamo varṇaḥ sūtakasyāpi dṛśyate / | Context |
| RPSudh, 3, 13.3 |
| sakalasūtakaśāstravimarśanāddvijavareṇa mayā prakaṭīkṛtaḥ // | Context |
| RPSudh, 4, 40.1 |
| ravitulyena balinā sūtakena samena ca / | Context |
| RPSudh, 7, 37.1 |
| bhāgāstrayaścaiva hi sūtakasya bhāgaṃ vimardyātha mṛtaṃ hi vajram / | Context |
| RRÅ, R.kh., 2, 24.2 |
| dravairdravaiḥ punarmardyaṃ siddho'yaṃ vajrasūtakaḥ // | Context |
| RRÅ, R.kh., 2, 29.2 |
| saptadhā sūtakaṃ tena kuryāddhamanam utthitam // | Context |
| RRÅ, R.kh., 2, 38.1 |
| dhānyābhraṃ sūtakaṃ tulyaṃ mardayenmārakadravaiḥ / | Context |
| RRÅ, R.kh., 3, 1.2 |
| ajīrṇaṃ cāpyabījaṃ ca sūtakaṃ yastu mārayet // | Context |
| RRÅ, R.kh., 3, 25.2 |
| tanmadhye sūtakaṃ ruddhvā dhmāto bhasmatvamāpnuyāt // | Context |
| RRÅ, R.kh., 4, 21.1 |
| dhattūrakadravair mardyaṃ dinaṃ gandhaṃ sasūtakam / | Context |
| RRÅ, R.kh., 4, 23.1 |
| tanmadhye sūtakaṃ kṣiptvā mūṣāṃ pūryāttu taddravaiḥ / | Context |
| RRÅ, R.kh., 8, 25.2 |
| śuddhamākṣikaṃ bhāgaikaṃ bhāgaṃ tribhāgaṃ sūtakaṃ kṣiptvā trayamamlena mardayet // | Context |
| RRÅ, V.kh., 2, 51.0 |
| saptakañcukanirmuktaḥ khyāto'yaṃ śuddhasūtakaḥ // | Context |
| RRÅ, V.kh., 20, 35.2 |
| samaṃ cūrṇya kṛtaṃ khoṭaṃ khoṭāṃśaṃ śuddhasūtakam // | Context |
| RRÅ, V.kh., 4, 8.1 |
| niḥśeṣaṃ naiva kartavyaṃ pramādādyāti sūtakaḥ / | Context |
| RRÅ, V.kh., 4, 160.2 |
| evaṃ dinatrayaṃ kuryājjāyate bhasmasūtakaḥ // | Context |
| RRÅ, V.kh., 6, 43.1 |
| palāni daśa gandhasya sūtakasyaikaviṃśatiḥ / | Context |
| RRÅ, V.kh., 6, 55.2 |
| tālaṃ tāpyaṃ daradakunaṭīṃ sūtakaṃ sārdhabhāgam // | Context |
| RRÅ, V.kh., 6, 106.1 |
| athavā dolikāyantre svedayed drutasūtakam / | Context |
| RRÅ, V.kh., 7, 119.1 |
| samuddhṛtya punastasminpūrvāṃśaṃ pūrvasūtakam / | Context |
| RRÅ, V.kh., 8, 16.1 |
| sūtakaṃ tālamekaikaṃ nṛkapālaṃ dvibhāgakam / | Context |
| RRÅ, V.kh., 9, 103.2 |
| ityevaṃ saptadhā kuryājjāyate bhasmasūtakam // | Context |
| RRÅ, V.kh., 9, 104.1 |
| tadbhasmasūtakaṃ tulyaṃ vajramūṣāndhitaṃ dhamet / | Context |
| RRS, 11, 16.1 |
| bāhyā drutiḥ sūtakajāraṇā syād grāsastathā sāraṇakarma paścāt / | Context |
| RRS, 11, 28.1 |
| palārdhenaiva kartavyaḥ saṃskāraḥ sūtakasya ca / | Context |
| RRS, 11, 35.1 |
| miśritaṃ sūtakaṃ dravyaiḥ saptavārāṇi mūrchayet / | Context |
| RRS, 11, 37.2 |
| vaṅganāgau parityajya śuddho bhavati sūtakaḥ // | Context |
| RRS, 11, 113.1 |
| palāśabījakaṃ raktajambīrāmlena sūtakam / | Context |
| RRS, 3, 110.2 |
| bhāvitaṃ bahuśastacca śīghraṃ badhnāti sūtakam // | Context |
| RRS, 9, 18.2 |
| toyaṃ syātsūtakasyādha ūrdhvādho vahnidīpanam // | Context |
| RSK, 1, 37.2 |
| tyaktvā toyaṃ raso grāhyaḥ pātrastho bhasmasūtakaḥ // | Context |
| ŚdhSaṃh, 2, 11, 10.1 |
| kāñcanārarasair ghṛṣṭvā samasūtakagandhayoḥ / | Context |
| ŚdhSaṃh, 2, 11, 29.1 |
| pādāṃśaṃ sūtakaṃ dattvā yāmamamlena mardayet / | Context |
| ŚdhSaṃh, 2, 11, 48.2 |
| sūtakāddviguṇaṃ gandhaṃ dattvā kuryācca kajjalīm // | Context |
| ŚdhSaṃh, 2, 12, 2.1 |
| rasendraḥ pāradaḥ sūto harajaḥ sūtako rasaḥ / | Context |
| ŚdhSaṃh, 2, 12, 33.2 |
| evaṃ dvādaśabhir yāmairmriyate sūtakottamaḥ // | Context |
| ŚdhSaṃh, 2, 12, 38.1 |
| ekamekapuṭenaiva jāyate bhasma sūtakam / | Context |
| ŚdhSaṃh, 2, 12, 40.2 |
| pacenmṛdupuṭenaiva sūtako yāti bhasmatām // | Context |
| ŚdhSaṃh, 2, 12, 185.1 |
| sūtakāddviguṇenaiva śuddhenādhomukhena ca / | Context |
| ŚdhSaṃh, 2, 12, 259.2 |
| tāraṃ vajraṃ suvarṇaṃ ca tāmraṃ sūtakagandhakam // | Context |