| BhPr, 1, 8, 44.1 |
| jīvahāri madakāri cāyasaṃ ced aśuddhimadasaṃskṛtaṃ dhruvam / | Context |
| BhPr, 1, 8, 44.1 |
| jīvahāri madakāri cāyasaṃ ced aśuddhimadasaṃskṛtaṃ dhruvam / | Context |
| BhPr, 1, 8, 202.2 |
| āgneyaṃ vātakaphahṛdyogavāhi madāvaham // | Context |
| BhPr, 2, 3, 253.2 |
| āgneyaṃ vātakaphahṛdyogavāhi madāvaham // | Context |
| KaiNigh, 2, 82.1 |
| keśyo hastimadaḥ śvitrarañjano viṣanāśanaḥ / | Context |
| RArṇ, 6, 49.1 |
| madonmattagajaḥ sūtaḥ kāntamaṅkuśamucyate / | Context |
| RCint, 4, 29.2 |
| kāminīmadadarpaghnaṃ śastaṃ puṃstvopaghātinām // | Context |
| RCint, 8, 23.2 |
| madonmadānāṃ pramadāśatānāṃ garvādhikatvaṃ ślathayatyakāṇḍe // | Context |
| RCūM, 15, 3.1 |
| āyurvajraṃ vitarati nṛṇām aṅgavarṇaṃ suvarṇaṃ sattvaṃ vyomno madakaribalaṃ tāmram ugrāṃ kṣudhāṃ ca / | Context |
| RCūM, 15, 23.1 |
| doṣo malo viṣaṃ vahnir mado darpaśca tatphalam / | Context |
| RCūM, 15, 39.2 |
| mūrchitastridinaṃ sūto madaṃ muñcati durdharam // | Context |
| RMañj, 3, 54.1 |
| kāminīmadadarpaghnaṃ śastaṃ puṃstvopavāhinām / | Context |
| RMañj, 6, 35.2 |
| ye taptā vividhair jvarair bhramamadonmādaiḥ pramādaṃ gatāste sarve vigatāmayā hatarujaḥ syuḥ poṭalīsevayā // | Context |
| RMañj, 6, 285.2 |
| madahāniṃ karotyeṣa pramadānāṃ suniścitam // | Context |
| RPSudh, 1, 26.2 |
| malo viṣaṃ tathā vahnirmado darpaśca vai kramāt / | Context |
| RPSudh, 1, 26.3 |
| mūrcchāṃ mṛtyuṃ madaṃ caiva sphoṭaṃ kuryuḥ śirobhramam // | Context |
| RRS, 11, 94.2 |
| tapte khallatale vimardya vidhivadyatnādvaṭī yā kṛtā sā strīṇāṃ madadarpanāśanakarī khyātā jalūkā varā // | Context |
| RRS, 5, 93.0 |
| madonmattagajaḥ sūtaḥ kāntam aṅkuśamucyate // | Context |