| BhPr, 2, 3, 63.2 |
| dattvā bhāṇḍamukhe mudrāṃ tataścullyāṃ vipācayet // | Context |
| BhPr, 2, 3, 170.1 |
| kācakūpyāṃ vinikṣipya tāṃ ca mṛdvastramudrayā / | Context |
| BhPr, 2, 3, 170.2 |
| vilipya parito vaktre mudrāṃ dattvā viśoṣayet // | Context |
| BhPr, 2, 3, 176.2 |
| etaccūrṇamadhaścordhvaṃ dattvā mudrā pradīyate // | Context |
| BhPr, 2, 3, 180.1 |
| kṣiptvā tatsampuṭe sūtaṃ tatra mudrāṃ pradāpayet / | Context |
| BhPr, 2, 3, 186.2 |
| samyagviśoṣya mudrāṃ tāṃ sthālīṃ cullyāṃ vidhārayet // | Context |
| RArṇ, 12, 209.2 |
| mudrayā mudrayettāṃ tu aghorāstreṇa yojitām // | Context |
| RArṇ, 12, 210.2 |
| viṣṭarāmudrayā tāṃ tu sthānayogaṃ niyojayet // | Context |
| RCint, 3, 87.2 |
| vālukopari puṭo yuktyā mahāmudrayā ca nirvāhaḥ // | Context |
| RCint, 7, 92.1 |
| muñcati tāmravatsattvaṃ tanmudrājalapānataḥ / | Context |
| RCint, 8, 7.0 |
| sarvaprayogayogyatayā rasendramāraṇāya śāmbhavīmudrāmabhidadhmaḥ // | Context |
| RCint, 8, 8.2 |
| yadi syātsudṛḍhā mudrā mandabhāgyo'pi sidhyati // | Context |
| RCūM, 10, 82.2 |
| mantreṇānena mudrāmbho nipītaṃ saptamantritam // | Context |
| RCūM, 10, 83.2 |
| anayā mudrayā taptaṃ tailamagnau suniścitam // | Context |
| RCūM, 12, 2.2 |
| nīlākhyagomedavidūrakaṃ ca krameṇa mudrādhṛtamiṣṭasiddhyai // | Context |
| RKDh, 1, 1, 229.2 |
| mudrāṃ vai vāriyantrasya siddhyarthaṃ durlabhāṃ kuru // | Context |
| RKDh, 1, 1, 255.2 |
| athānyamudrā ucyante yuktayuktayaiva sādhitāḥ // | Context |
| RKDh, 1, 1, 257.2 |
| saṃkuṭyamānam atasīphalatailamiśraṃ sūtasya jāraṇavidhau madanākhyamudrā // | Context |
| RKDh, 1, 1, 265.2 |
| rasādipiṣṭiṃ kṣipya mudrāṃ kuryāt prayatnataḥ // | Context |
| RKDh, 1, 1, 268.2 |
| mudrāṃ galitakācasya kuryādgorakṣanirmitām // | Context |
| RMañj, 2, 5.1 |
| bhasmamudrāṃ tataḥ kuryād bhiṣagvaraḥ / | Context |
| RMañj, 2, 24.1 |
| mukhe pāṣāṇavaṭikāṃ dattvā mudrāṃ pralepayet / | Context |
| RMañj, 3, 68.1 |
| muñcanti tāmravat sattvaṃ tanmudrājalapānajaḥ / | Context |
| RMañj, 6, 60.1 |
| vidhāya sudṛḍhaṃ mudrāṃ pacedyāmacatuṣṭayam / | Context |
| RMañj, 6, 249.1 |
| pūrayecca tato mudrāṃ dṛḍhāṃ kuryātprayatnataḥ / | Context |
| RPSudh, 1, 52.1 |
| sabhasmalavaṇenaiva mudrāṃ tatra prakārayet / | Context |
| RPSudh, 2, 39.2 |
| aṃdhamūṣāgataṃ golaṃ mudrayeddṛḍhamudrayā // | Context |
| RPSudh, 2, 47.1 |
| vajramūṣāgataṃ golaṃ mudrayeddṛḍhamudrayā / | Context |
| RPSudh, 5, 77.2 |
| anayormudraikā kāryā śūlaghnī sā bhavet khalu // | Context |
| RRS, 2, 133.1 |
| mantreṇānena mudrāmbho nipītaṃ saptamantritam / | Context |
| RRS, 2, 134.1 |
| anayā mudrayā taptaṃ tailamagnau suniścitam / | Context |
| RRS, 4, 7.2 |
| nīlākhyagomedavidūrakaṃ ca krameṇa mudrādhṛtamiṣṭasiddhyai // | Context |
| RSK, 1, 39.2 |
| cūrṇam eṣām adhaścordhvaṃ dattvā mudrāṃ prakalpayet // | Context |
| ŚdhSaṃh, 2, 11, 32.2 |
| dattvā bhāṇḍamukhe mudrāṃ tataścullyāṃ vipācayet // | Context |
| ŚdhSaṃh, 2, 12, 11.1 |
| adhaḥ sthālīṃ tato mudrāṃ dadyāddṛḍhatarāṃ budhaḥ / | Context |
| ŚdhSaṃh, 2, 12, 30.2 |
| kācakupyāṃ vinikṣipya tāṃ ca mṛdvastramudrayā // | Context |
| ŚdhSaṃh, 2, 12, 31.1 |
| vilipya parito vaktre mudrāṃ dattvā ca śoṣayet / | Context |
| ŚdhSaṃh, 2, 12, 36.2 |
| etaccūrṇamadhaūrdhvaṃ ca dattvā mudrāṃ pradīyate // | Context |
| ŚdhSaṃh, 2, 12, 37.2 |
| mudrāṃ dattvā śoṣayitvā tato gajapuṭe pacet // | Context |
| ŚdhSaṃh, 2, 12, 39.2 |
| kṣiptvā tatsaṃpuṭe sūtaṃ tatra mudrāṃ pradāpayet // | Context |
| ŚdhSaṃh, 2, 12, 91.1 |
| śarāvasaṃpuṭasyāntastatra mudrāṃ pradāpayet / | Context |
| ŚdhSaṃh, 2, 12, 92.1 |
| mudrāṃ dattvā śoṣayitvā bahubhirgomayaiḥ puṭet / | Context |
| ŚdhSaṃh, 2, 12, 102.1 |
| bhāṇḍe cūrṇapralipte ca dhṛtvā mudrāṃ pradāpayet / | Context |
| ŚdhSaṃh, 2, 12, 110.1 |
| mudrāṃ dattvā tato hastamātre garte ca gomayaiḥ / | Context |
| ŚdhSaṃh, 2, 12, 122.1 |
| mudrāṃ dattvā ca saṃśoṣya tataścullyāṃ niveśayet / | Context |
| ŚdhSaṃh, 2, 12, 123.1 |
| tata udghāṭayenmudrām uparisthāṃ śarāvakāt / | Context |