BhPr, 2, 3, 63.2 |
dattvā bhāṇḍamukhe mudrāṃ tataścullyāṃ vipācayet // | Context |
BhPr, 2, 3, 170.1 |
kācakūpyāṃ vinikṣipya tāṃ ca mṛdvastramudrayā / | Context |
BhPr, 2, 3, 170.2 |
vilipya parito vaktre mudrāṃ dattvā viśoṣayet // | Context |
BhPr, 2, 3, 176.2 |
etaccūrṇamadhaścordhvaṃ dattvā mudrā pradīyate // | Context |
BhPr, 2, 3, 180.1 |
kṣiptvā tatsampuṭe sūtaṃ tatra mudrāṃ pradāpayet / | Context |
BhPr, 2, 3, 186.2 |
samyagviśoṣya mudrāṃ tāṃ sthālīṃ cullyāṃ vidhārayet // | Context |
RArṇ, 12, 209.2 |
mudrayā mudrayettāṃ tu aghorāstreṇa yojitām // | Context |
RArṇ, 12, 210.2 |
viṣṭarāmudrayā tāṃ tu sthānayogaṃ niyojayet // | Context |
RCint, 3, 87.2 |
vālukopari puṭo yuktyā mahāmudrayā ca nirvāhaḥ // | Context |
RCint, 7, 92.1 |
muñcati tāmravatsattvaṃ tanmudrājalapānataḥ / | Context |
RCint, 8, 7.0 |
sarvaprayogayogyatayā rasendramāraṇāya śāmbhavīmudrāmabhidadhmaḥ // | Context |
RCint, 8, 8.2 |
yadi syātsudṛḍhā mudrā mandabhāgyo'pi sidhyati // | Context |
RCūM, 10, 82.2 |
mantreṇānena mudrāmbho nipītaṃ saptamantritam // | Context |
RCūM, 10, 83.2 |
anayā mudrayā taptaṃ tailamagnau suniścitam // | Context |
RCūM, 12, 2.2 |
nīlākhyagomedavidūrakaṃ ca krameṇa mudrādhṛtamiṣṭasiddhyai // | Context |
RKDh, 1, 1, 229.2 |
mudrāṃ vai vāriyantrasya siddhyarthaṃ durlabhāṃ kuru // | Context |
RKDh, 1, 1, 255.2 |
athānyamudrā ucyante yuktayuktayaiva sādhitāḥ // | Context |
RKDh, 1, 1, 257.2 |
saṃkuṭyamānam atasīphalatailamiśraṃ sūtasya jāraṇavidhau madanākhyamudrā // | Context |
RKDh, 1, 1, 265.2 |
rasādipiṣṭiṃ kṣipya mudrāṃ kuryāt prayatnataḥ // | Context |
RKDh, 1, 1, 268.2 |
mudrāṃ galitakācasya kuryādgorakṣanirmitām // | Context |
RMañj, 2, 5.1 |
bhasmamudrāṃ tataḥ kuryād bhiṣagvaraḥ / | Context |
RMañj, 2, 24.1 |
mukhe pāṣāṇavaṭikāṃ dattvā mudrāṃ pralepayet / | Context |
RMañj, 3, 68.1 |
muñcanti tāmravat sattvaṃ tanmudrājalapānajaḥ / | Context |
RMañj, 6, 60.1 |
vidhāya sudṛḍhaṃ mudrāṃ pacedyāmacatuṣṭayam / | Context |
RMañj, 6, 249.1 |
pūrayecca tato mudrāṃ dṛḍhāṃ kuryātprayatnataḥ / | Context |
RPSudh, 1, 52.1 |
sabhasmalavaṇenaiva mudrāṃ tatra prakārayet / | Context |
RPSudh, 2, 39.2 |
aṃdhamūṣāgataṃ golaṃ mudrayeddṛḍhamudrayā // | Context |
RPSudh, 2, 47.1 |
vajramūṣāgataṃ golaṃ mudrayeddṛḍhamudrayā / | Context |
RPSudh, 5, 77.2 |
anayormudraikā kāryā śūlaghnī sā bhavet khalu // | Context |
RRS, 2, 133.1 |
mantreṇānena mudrāmbho nipītaṃ saptamantritam / | Context |
RRS, 2, 134.1 |
anayā mudrayā taptaṃ tailamagnau suniścitam / | Context |
RRS, 4, 7.2 |
nīlākhyagomedavidūrakaṃ ca krameṇa mudrādhṛtamiṣṭasiddhyai // | Context |
RSK, 1, 39.2 |
cūrṇam eṣām adhaścordhvaṃ dattvā mudrāṃ prakalpayet // | Context |
ŚdhSaṃh, 2, 11, 32.2 |
dattvā bhāṇḍamukhe mudrāṃ tataścullyāṃ vipācayet // | Context |
ŚdhSaṃh, 2, 12, 11.1 |
adhaḥ sthālīṃ tato mudrāṃ dadyāddṛḍhatarāṃ budhaḥ / | Context |
ŚdhSaṃh, 2, 12, 30.2 |
kācakupyāṃ vinikṣipya tāṃ ca mṛdvastramudrayā // | Context |
ŚdhSaṃh, 2, 12, 31.1 |
vilipya parito vaktre mudrāṃ dattvā ca śoṣayet / | Context |
ŚdhSaṃh, 2, 12, 36.2 |
etaccūrṇamadhaūrdhvaṃ ca dattvā mudrāṃ pradīyate // | Context |
ŚdhSaṃh, 2, 12, 37.2 |
mudrāṃ dattvā śoṣayitvā tato gajapuṭe pacet // | Context |
ŚdhSaṃh, 2, 12, 39.2 |
kṣiptvā tatsaṃpuṭe sūtaṃ tatra mudrāṃ pradāpayet // | Context |
ŚdhSaṃh, 2, 12, 91.1 |
śarāvasaṃpuṭasyāntastatra mudrāṃ pradāpayet / | Context |
ŚdhSaṃh, 2, 12, 92.1 |
mudrāṃ dattvā śoṣayitvā bahubhirgomayaiḥ puṭet / | Context |
ŚdhSaṃh, 2, 12, 102.1 |
bhāṇḍe cūrṇapralipte ca dhṛtvā mudrāṃ pradāpayet / | Context |
ŚdhSaṃh, 2, 12, 110.1 |
mudrāṃ dattvā tato hastamātre garte ca gomayaiḥ / | Context |
ŚdhSaṃh, 2, 12, 122.1 |
mudrāṃ dattvā ca saṃśoṣya tataścullyāṃ niveśayet / | Context |
ŚdhSaṃh, 2, 12, 123.1 |
tata udghāṭayenmudrām uparisthāṃ śarāvakāt / | Context |