| RājNigh, 13, 24.1 | 
	| sīsakaṃ tu jaḍaṃ sīsaṃ yavaneṣṭaṃ bhujaṃgamam / | Context | 
	| RājNigh, 13, 27.2 | 
	| raupyasaṃśodhanaṃ kṣipraṃ sīsakaṃ ca tad uttamam // | Context | 
	| RCūM, 14, 146.1 | 
	| atyuṣṇaṃ sīsakaṃ snigdhaṃ tiktaṃ vātāpaham / | Context | 
	| RCūM, 14, 154.2 | 
	| tanmṛtaṃ sīsakaṃ sarvadoṣamuktaṃ rasāyanam // | Context | 
	| RMañj, 5, 12.1 | 
	| galitasya suvarṇasya ṣoḍaśāṃśena sīsakam / | Context | 
	| RMañj, 6, 76.1 | 
	| śuddhaṃ sūtaṃ tathā gandhaṃ lohaṃ tāmraṃ ca sīsakam / | Context | 
	| RPSudh, 4, 36.1 | 
	| sīsakena samaṃ tāmraṃ rajatenaiva śodhayet / | Context | 
	| RRĂ…, V.kh., 1, 60.1 | 
	| pūrvadvāre svarṇaraupye dakṣiṇe tāmrasīsake / | Context | 
	| RRS, 10, 66.1 | 
	| suvarṇaṃ rajataṃ tāmraṃ trapu sīsakam āyasam / | Context | 
	| RRS, 5, 171.1 | 
	| atyuṣṇaṃ sīsakaṃ snigdhaṃ tiktaṃ vātakaphāpaham / | Context | 
	| RRS, 5, 179.2 | 
	| tanmṛtaṃ sīsakaṃ sarvadoṣamuktaṃ rasāyanam // | Context |