| RAdhy, 1, 16.1 |
| pañcavarṇā bhavet śyāmā kālikā kṛṣṇavarṇikā / | Context |
| RAdhy, 1, 21.1 |
| jāyate śvetakuṣṭhaṃ ca śyāmākañcukasambhavam / | Context |
| RAdhy, 1, 37.1 |
| kaṭutumbīpayaḥpiṣṭāt śyāmā naśyati nāgajā / | Context |
| RArṇ, 6, 79.1 |
| śyāmā śamī ghanaravo varṣābhūnmattakodravāḥ / | Context |
| RCūM, 14, 166.1 |
| taptā kṣiptā ca nirguṇḍīrase śyāmārajo'nvite / | Context |
| RCūM, 15, 40.1 |
| saubhāgyatriphalāśyāmāṭaṅkaṇaiḥ saha kāñjikaiḥ / | Context |
| RPSudh, 3, 45.2 |
| śyāmātrikaṭukenāpi vātajāṃ grahaṇīṃ jayet // | Context |
| RRĂ…, R.kh., 5, 26.1 |
| meghanādā śamī śyāmā śṛṅgī madanakodbhavam / | Context |
| RRS, 5, 197.1 |
| taptvā kṣiptvā ca nirguṇḍīrase śyāmārajo'nvite / | Context |
| ŚdhSaṃh, 2, 12, 52.2 |
| kvāthena dantyāḥ śyāmāyā bhāvayetsaptadhā punaḥ // | Context |