| RArṇ, 15, 127.1 |
| sūkṣmapiṇḍīkṛtaṃ sarvaṃ tena liptvā tu golakam / | Context |
| RCint, 4, 7.1 |
| piṇḍīkṛtaṃ tu bahudhā mahiṣīmalena saṃśoṣya koṣṭhagatamāśu dhameddhaṭhāgnau / | Context |
| RCūM, 14, 227.1 |
| ekarātroṣitaṃ tattu piṇḍīkṛtya tataḥ param / | Context |
| RKDh, 1, 1, 36.1 |
| kṛtvā mṛnmayabhāṇḍasampuṭam adhaḥ prakṣipya bhāṇḍodare turyāṃśārkakarair manāk sakarakaiḥ saṃmardya piṇḍīkṛtam / | Context |
| RPSudh, 4, 76.1 |
| piṇḍīkṛtaṃ lohapātre chāyāyāṃ sthāpayecciram / | Context |
| RRS, 5, 235.2 |
| ekarātroṣitaṃ tattu piṇḍīkṛtya tataḥ param // | Context |