| RArṇ, 1, 19.2 |
| baddhaḥ khecaratāṃ kuryāt raso vāyuśca bhairavi // | Context |
| RCint, 8, 94.1 |
| sthānādapaiti meruśca pṛthvī paryeti vāyunā / | Context |
| RCūM, 15, 14.1 |
| nīyamānastu gaṅgāyā vāyunā gauravena yat / | Context |
| RCūM, 3, 4.2 |
| śoṣaṇaṃ vāyukoṇe ca vedhakarmottare tathā // | Context |
| RKDh, 1, 2, 56.7 |
| vāyo nābhir adhaḥ kṣetramiti dehavido viduḥ / | Context |
| RMañj, 6, 81.2 |
| kuṣṭhāṣṭādaśa vāyuśūlamudaraṃ śoṣapramehādikaṃ rogānīkakarīndradarpadalane khyāto hi pañcānanaḥ // | Context |
| RRÅ, R.kh., 7, 8.2 |
| śodhitaḥ śītavīrye ca kurute vāyuvardhanam // | Context |
| RRÅ, V.kh., 18, 164.2 |
| ācchāditaṃ dhamenmandaṃ mūṣādhomukhavāyunā // | Context |
| RRS, 7, 4.2 |
| śoṣaṇaṃ vāyukoṇe ca vedhakarmottare tathā / | Context |
| ŚdhSaṃh, 2, 12, 124.1 |
| vāyusparśo yathā na syāttathā kupyāṃ niveśayet / | Context |