| ÅK, 1, 26, 62.2 |
| prādeśamātrāṃ nalikāmṛjvīṃ lagnāṃ sagandhakām // | Context |
| ÅK, 2, 1, 244.1 |
| nalikāsampuṭaṃ baddhvā śoṣayed ātape khare / | Context |
| RCūM, 10, 78.2 |
| nalikādhmānayogena sattvaṃ muñcati niścitam // | Context |
| RCūM, 11, 69.2 |
| tatraikaṃ nalikākhyaṃ hi tadanyadreṇukaṃ matam // | Context |
| RCūM, 3, 7.1 |
| bhastrikāyugalaṃ tadvannalike vaṃśalauhayoḥ / | Context |
| RCūM, 5, 64.1 |
| prādeśamātranalikā mṛdāliptasusaṃdhikā / | Context |
| RHT, 16, 13.1 |
| kṛtvā nalikāṃ dīrghāṃ ṣaḍaṃgulāṃ dhūrtakusumasaṃkāśām / | Context |
| RHT, 16, 14.1 |
| aparā sūkṣmā nalikā kāryā saptāṃgulā sudṛḍhā / | Context |
| RHT, 16, 16.1 |
| tasminmadhye kṣiptvā nalikāgramadhomukhīṃ kuryāt / | Context |
| RHT, 16, 19.1 |
| vitastimātranalikāpi kāryā sudṛḍhe tadagrato mūṣe / | Context |
| RHT, 16, 22.2 |
| nalikā kāryā vidhinā ūrdhve sūtastvadho bījam // | Context |
| RHT, 18, 65.2 |
| saṃsvedya vaṃśanalikāṃ dolāyantreṇa sveditaṃ tridinam // | Context |
| RKDh, 1, 1, 60.3 |
| tatpārśvanalikāmārgāddrutasattvasya vipruṣāḥ // | Context |
| RKDh, 1, 1, 92.2 |
| prādeśamātrā nalikā mṛdā saṃliptarandhrakā // | Context |
| RKDh, 1, 1, 94.2 |
| nalikācaturdikṣu chidrāṇi dhūmaniḥsaraṇārtham / | Context |
| RKDh, 1, 1, 140.1 |
| nalikāṃ vṛttikāchidre nyasya sandhiṃ pralepayet / | Context |
| RKDh, 1, 1, 140.2 |
| vṛttimadhye kṣipettoyaṃ nalikāmukhamārgataḥ // | Context |
| RPSudh, 6, 54.2 |
| ekameva nalikābhidhānakaṃ reṇukaṃ tadanu cāparaṃ bhavet // | Context |
| RRÅ, V.kh., 19, 40.2 |
| pravālā nalikāgarbhe jāyante padmarāgavat // | Context |
| RRS, 7, 6.2 |
| bhastrikāyugalaṃ tadvannalike vaṃśalohayoḥ // | Context |
| RRS, 9, 15.1 |
| nalikāsyaṃ tatra yojyaṃ dṛḍhaṃ taccāpi kārayet / | Context |