| ÅK, 2, 1, 129.2 | 
	| lohasaṃdhānakaraṇaṃ tatsamaṃ tatra nikṣipet // | Context | 
	| ÅK, 2, 1, 150.2 | 
	| dhānyābhrakaraṇaṃ sattvapātanaṃ nirmalakriyā // | Context | 
	| RAdhy, 1, 276.1 | 
	| atha tridhānnapathyahīrakakaraṇaṃ pañcadhāmāraṇam / | Context | 
	| RCint, 3, 204.2 | 
	| samādhikaraṇaṃ tasya krāmaṇaṃ paramaṃ matam // | Context | 
	| RCint, 6, 71.4 | 
	| kṣīṇānāṃ puṣṭikāri sphuṭam atikaraṇaṃ kāraṇaṃ vīryavṛddheḥ // | Context | 
	| RCint, 8, 238.1 | 
	| karṣārddhā guḍikātha karṣamathavā sevyā satāṃ sarvadā peyā kṣīrasitānuvīryakaraṇe stambhe'pyayaṃ kāminām / | Context | 
	| RCint, 8, 268.2 | 
	| vīryadārḍhyakaraṇaṃ kamanīyaṃ drāvaṇaṃ nidhuvane vanitānām // | Context | 
	| RCūM, 16, 11.0 | 
	| abhreṇaikatvakaraṇaṃ lohānāṃ parikathyate // | Context | 
	| RCūM, 3, 8.1 | 
	| karaṇāni vicitrāṇi sarvāṇyapi samāharet / | Context | 
	| RHT, 14, 1.2 | 
	| kartavyaṃ tatkaraṇaṃ yasmātkhalu jāyate hema // | Context | 
	| RHT, 5, 23.1 | 
	| samagarbhe drutikaraṇaṃ hemno vakṣyāmyahaṃ paraṃ yogam / | Context | 
	| RKDh, 1, 1, 103.1 | 
	| tatrāhuḥ etacca dīpāgni ghaṭikāmātreṇa kṛṣṇarasabhasmakaraṇe / | Context | 
	| RMañj, 1, 36.2 | 
	| alpakarmavidhibhūrisiddhidaṃ dehalohakaraṇe hi śasyate // | Context | 
	| RRÅ, V.kh., 16, 121.2 | 
	| dṛṣṭvānubhūya sakalaṃ sukhasādhyayogaiḥ samyak suvarṇakaraṇaṃ gaditaṃ sudhīnām // | Context | 
	| RRÅ, V.kh., 19, 1.2 | 
	| ratnādīnāṃ viśeṣāt karaṇamiha śubhaṃ gaṃdhavādaṃ samagraṃ jñātvā tattat susiddhaṃ hyanubhavapathagaṃ pāvanaṃ paṇḍitānām // | Context | 
	| RRÅ, V.kh., 2, 54.2 | 
	| alpakarmavidhibhūrisiddhidaṃ dehalohakaraṇe hi śasyate // | Context | 
	| RRÅ, V.kh., 3, 18.2 | 
	| maustikaṃ viṣavargaḥ syāt mūṣākaraṇamucyate / | Context | 
	| RRÅ, V.kh., 4, 1.2 | 
	| yaddṛṣṭaṃ sulabhaṃ suvarṇakaraṇaṃ tārasya saṃraṃjanāt / | Context | 
	| RRS, 7, 7.2 | 
	| karaṇāni vicitrāṇi dravyāṇyapi samāharet // | Context | 
	| RRS, 8, 93.2 | 
	| suvarṇatvādikaraṇaṃ kuntavedhaḥ sa ucyate // | Context |