| ÅK, 1, 25, 35.2 | 
	|   niryātaṃ mardanādvastrāddhānyābhramiti kathyate // | Context | 
	| ÅK, 1, 25, 83.1 | 
	|   peṣaṇaṃ mardanākhyaṃ syādbahirmalavināśanam / | Context | 
	| ÅK, 1, 25, 83.2 | 
	|   mardanādiṣṭabhaiṣajyair naṣṭapiṣṭitvakārakam // | Context | 
	| ÅK, 1, 26, 1.2 | 
	|   khalvayantraṃ dvidhā proktaṃ mardanādikakarmaṇi // | Context | 
	| ÅK, 1, 26, 3.1 | 
	|   khalvayantraṃ dvidhā proktaṃ rasādimukhamardane / | Context | 
	| ÅK, 1, 26, 5.1 | 
	|   khalvapramāṇaṃ tajjñeyaṃ śreṣṭhaṃ syādrasamardane / | Context | 
	| ÅK, 1, 26, 7.1 | 
	|   ayaṃ hi vartulaḥ khalvo mardane'tisukhapradaḥ / | Context | 
	| ÅK, 2, 1, 157.2 | 
	|   puṭaṃ kuryāttato'mlena secanaṃ mardanaṃ punaḥ // | Context | 
	| ÅK, 2, 1, 179.1 | 
	|   gharmapākaṃ mardanaṃ ca sthālīpākaṃ puṭaṃ kramāt / | Context | 
	| BhPr, 2, 3, 156.2 | 
	|   svedāttīvro bhavetsūto mardanācca sunirmalaḥ // | Context | 
	| RAdhy, 1, 26.2 | 
	|   dvitīyo mardano nāma tṛtīyaḥ śodhano mataḥ // | Context | 
	| RAdhy, 1, 112.1 | 
	|   mardanamūrchanapātaiḥ kadarthito bhavati mandavīryastu / | Context | 
	| RAdhy, 1, 145.2 | 
	|   pattrābhram abhracūrṇaṃ vā vanyaṃ taptena lohacūrṇena piṣṭiḥ syānmardane rase // | Context | 
	| RAdhy, 1, 394.1 | 
	|   vāraṃ vāraṃ ca prakṣepyo mardane naimbuko rasaḥ / | Context | 
	| RArṇ, 10, 10.1 | 
	|   svedanaṃ mardanaṃ caiva cāraṇaṃ jāraṇaṃ tathā / | Context | 
	| RArṇ, 10, 11.1 | 
	|   tīvratvaṃ jāyate svedāt amalatvaṃ ca mardanāt / | Context | 
	| RArṇ, 10, 24.2 | 
	|   svedanaṃ ca tataḥ karma dīyamānasya mardanam // | Context | 
	| RArṇ, 11, 4.2 | 
	|   mardanaṃ vandanaṃ tasya grāsaḥ pūjā vidhīyate // | Context | 
	| RArṇ, 11, 41.2 | 
	|   mardanājjāyate piṣṭī nātra kāryā vicāraṇā // | Context | 
	| RArṇ, 11, 49.0 | 
	|   pūrvābhiṣekayogena garbhe dravati mardanāt // | Context | 
	| RArṇ, 12, 30.1 | 
	|   dvisaptāhaṃ rase tasyā mardanādvaravarṇini / | Context | 
	| RArṇ, 12, 61.2 | 
	|   rasagrāsaṃ tato dattvā mardanādgolakaṃ kuru // | Context | 
	| RArṇ, 12, 299.1 | 
	|   tatsiddhatailenābhyaṅgaṃ mardanaṃ cāpi kārayet / | Context | 
	| RArṇ, 15, 41.2 | 
	|   mardanaṃ svedanaṃ caiva pūrvavacchuddhamānasaḥ // | Context | 
	| RArṇ, 16, 102.2 | 
	|   mardanaṃ svedanaṃ kuryāttrivārānevameva ca // | Context | 
	| RArṇ, 5, 21.2 | 
	|   mriyate badhyate caiva rasaḥ svedanamardanāt // | Context | 
	| RCint, 3, 3.2 | 
	|   no preview | Context | 
	| RCint, 3, 10.1 | 
	|   maladoṣāpanuttyarthaṃ mardanotthāpane śubhe / | Context | 
	| RCint, 3, 44.1 | 
	|   mardanaṃ vandanaṃ caiva grāsaḥ pūjā vidhīyate / | Context | 
	| RCint, 4, 22.0 | 
	|   taṇḍulīyakabṛhatīnāgavallītagarapunarnavāhilamocikāmaṇḍūkaparṇītiktikākhuparṇikāmadanārkārdrakapalāśasūtamātṛkādibhir mardanapuṭanairapi māraṇīyam // | Context | 
	| RCint, 8, 164.1 | 
	|   maṇḍūkaparṇikāyāḥ pūrvarasenaiva mardanaṃ kuryāt / | Context | 
	| RCūM, 10, 39.2 | 
	|   mardane mardane samyak śoṣayedraviraśmibhiḥ // | Context | 
	| RCūM, 10, 39.2 | 
	|   mardane mardane samyak śoṣayedraviraśmibhiḥ // | Context | 
	| RCūM, 15, 28.1 | 
	|   sūte 'ṣṭādaśasaṃskriyā nigaditāḥ syuḥ svedanaṃ mardanaṃ mūrcchotthāpanapātarodhaniyamāḥ proddīpanaṃ grāsajam / | Context | 
	| RCūM, 15, 31.1 | 
	|   svedamardanamūrcchābhiḥ saptavārordhvapātanaiḥ / | Context | 
	| RCūM, 15, 32.1 | 
	|   svedanaṃ mardanaṃ tadvatsaptavārān vimūrcchanam / | Context | 
	| RCūM, 15, 33.1 | 
	|   mardanasvedasaṃnyāsaiḥ śudhyatīti dineśvaraḥ / | Context | 
	| RCūM, 15, 34.1 | 
	|   svedanaṃ mardanaṃ mūrcchā pratyutthānaṃ ca pātanam / | Context | 
	| RCūM, 15, 39.1 | 
	|   vyoṣasaubhāgyasaṃyuktalakucadrāvamardanāt / | Context | 
	| RCūM, 16, 28.1 | 
	|   mardanoktavidhānena yāmamātraṃ vimardayet / | Context | 
	| RCūM, 4, 37.2 | 
	|   niryātaṃ mardanādvastrāddhānyābhramiti kathyate // | Context | 
	| RCūM, 4, 83.2 | 
	|   peṣaṇaṃ mardanākhyaṃ syādbahirmalavināśanam // | Context | 
	| RCūM, 4, 84.1 | 
	|   mardanoddiṣṭabhaiṣajyairnaṣṭapiṣṭatvakārakam / | Context | 
	| RCūM, 5, 5.1 | 
	|   khalvayantraṃ tridhā proktaṃ mardanādikakarmaṇi / | Context | 
	| RHT, 2, 1.1 | 
	|   svedanamardanamūrchotthāpanapātananirodhaniyamāśca / | Context | 
	| RHT, 2, 4.2 | 
	|   rasaṣoḍaśāṃśamānaiḥ sakāñjikairmardanaṃ tridinam // | Context | 
	| RHT, 2, 16.1 | 
	|   mardanamūrchanapātaiḥ kadarthito bhajati mandavīryatvāt / | Context | 
	| RHT, 5, 34.1 | 
	|   jñātvā bījabalābalamardanayogaṃ kṛtaṃ ca rasarāje / | Context | 
	| RHT, 6, 6.1 | 
	|   itthaṃ ca śoṣitajalaḥ karamardanataḥ sunirmalībhūtaḥ / | Context | 
	| RHT, 6, 18.1 | 
	|   svedanato mardanataḥ kacchapayantrasthito raso jarati / | Context | 
	| RKDh, 1, 1, 17.1 | 
	|   khalvayantraṃ tridhā proktam mardanādiṣu karmasu / | Context | 
	| RKDh, 1, 2, 26.2 | 
	|   atra sūryapuṭāni prātaḥkālād ārabhya sandhyāparyantaṃ śuṣkamardanena saṃpādanīyāni / | Context | 
	| RKDh, 1, 2, 26.4 | 
	|   lohakarmaṇi bhāvanāyāṃ niyamo nāsti mardanasyaiva bhasmasaṃpādakatvāt / | Context | 
	| RPSudh, 1, 23.1 | 
	|   svedanaṃ mardanaṃ caiva mūrcchanaṃ syāttadutthitam / | Context | 
	| RPSudh, 1, 154.2 | 
	|   mardanāttīkṣṇacūrṇena rañjayetsūtakaṃ sadā // | Context | 
	| RRÅ, R.kh., 6, 38.2 | 
	|   gharmapākaṃ mardanaṃ ca puṭaṃ caivam anukramāt // | Context | 
	| RRÅ, V.kh., 11, 2.1 | 
	|   svedanaṃ mardanaṃ mūrchotthāpanaṃ pātanaṃ tridhā / | Context | 
	| RRÅ, V.kh., 11, 24.3 | 
	|   ityevaṃ saptadhā kuryānmardanaṃ pātanaṃ kramāt // | Context | 
	| RRÅ, V.kh., 12, 32.2 | 
	|   khalvapītaṃ raso liṅgaṃ mardanaṃ mārjanaṃ smṛtam // | Context | 
	| RRÅ, V.kh., 12, 41.1 | 
	|   kramād eṣāṃ dravaireva mardanaṃ puṭapācanam / | Context | 
	| RRÅ, V.kh., 15, 4.3 | 
	|   etad bījaṃ dravatyeva rasagarbhe tu mardanāt // | Context | 
	| RRÅ, V.kh., 15, 7.2 | 
	|   etadbījaṃ rasendrasya garbhe dravati mardanāt // | Context | 
	| RRÅ, V.kh., 15, 10.2 | 
	|   etadbījaṃ rasendrasya garbhe dravati mardanāt // | Context | 
	| RRÅ, V.kh., 15, 119.1 | 
	|   garbhadrāvaṇayogaṃ vā dattvā dravati mardanāt / | Context | 
	| RRÅ, V.kh., 16, 50.2 | 
	|   evaṃ punaḥ punaḥ kuryānmardanaṃ puṭapācanam // | Context | 
	| RRÅ, V.kh., 18, 9.2 | 
	|   pūrvavanmardanenaiva milanti drutayo rase // | Context | 
	| RRÅ, V.kh., 18, 151.1 | 
	|   dvyaṅgulyāṃ mardanenaiva gharme carati tatkṣaṇāt / | Context | 
	| RRÅ, V.kh., 3, 17.2 | 
	|   mardanātsvedanātsūto mriyate badhyate'pi ca // | Context | 
	| RRÅ, V.kh., 4, 69.2 | 
	|   mardanādipuṭāntāni tārāriṣṭakarāṇi vai // | Context | 
	| RRÅ, V.kh., 4, 72.1 | 
	|   siddhacūrṇena saṃyuktaṃ mardanādipuṭāntakam / | Context | 
	| RRÅ, V.kh., 4, 79.1 | 
	|   andhamūṣāgataṃ dhmātaṃ mardanādipuṭāntakam / | Context | 
	| RRÅ, V.kh., 4, 137.2 | 
	|   mardanādipuṭāntāni tārāriṣṭakarāṇi vai // | Context | 
	| RRÅ, V.kh., 4, 140.1 | 
	|   siddhacūrṇena saṃyuktaṃ mardanādipuṭāntakam / | Context | 
	| RRÅ, V.kh., 4, 144.1 | 
	|   andhamūṣāgataṃ dhmātaṃ mardanādipuṭāntakam / | Context | 
	| RRÅ, V.kh., 5, 3.2 | 
	|   siddhacūrṇena saṃyuktaṃ mardanādipuṭāntakam // | Context | 
	| RRÅ, V.kh., 5, 11.2 | 
	|   mardanaṃ puṭapākaṃ ca pūrvavat kārayet kramāt // | Context | 
	| RRÅ, V.kh., 5, 24.1 | 
	|   ityevaṃ tu tridhā kuryānmardanaṃ puṭapācanam / | Context | 
	| RRÅ, V.kh., 6, 85.2 | 
	|   kuṇḍagolakasaṃyuktaṃ mardanātpiṣṭikā bhavet // | Context | 
	| RRÅ, V.kh., 6, 123.2 | 
	|   evaṃ punaḥ punaḥ kuryānmardanaṃ puṭapācanam // | Context | 
	| RRÅ, V.kh., 7, 95.2 | 
	|   drutasūtaṃ krameṇaiva mardanaṃ ca puṭaṃ tathā // | Context | 
	| RRÅ, V.kh., 8, 4.1 | 
	|   ityevaṃ saptadhā kuryāt khoṭaṃ pākaṃ ca mardanam / | Context | 
	| RRÅ, V.kh., 8, 48.2 | 
	|   drutasūtaṃ pradātavyaṃ mardanaṃ ca puṭaṃ kramāt // | Context | 
	| RRS, 11, 15.1 | 
	|   syātsvedanaṃ tadanu mardanamūrchane ca utthāpanaṃ patanarodhaniyāmanāni / | Context | 
	| RRS, 11, 33.2 | 
	|   mardanākhyaṃ hi yatkarma tatsūtaguṇakṛd bhavet // | Context | 
	| RRS, 11, 47.0 | 
	|   mardanair mūrchanaiḥ pātair mandaḥ śānto bhaved rasaḥ // | Context | 
	| RRS, 11, 115.2 | 
	|   mardanapuṭanavidhānātsūtaṃ bhasmīkarotyeva // | Context | 
	| RRS, 2, 21.2 | 
	|   niryātaṃ mardanādvastrāddhānyābhramiti kathyate // | Context | 
	| RRS, 2, 29.2 | 
	|   mardane mardane samyakśoṣayedraviraśmibhiḥ // | Context | 
	| RRS, 2, 29.2 | 
	|   mardane mardane samyakśoṣayedraviraśmibhiḥ // | Context | 
	| RRS, 8, 35.2 | 
	|   niryātaṃ mardanādvastrāddhānyābhramiti kathyate // | Context | 
	| RRS, 8, 50.0 | 
	|   dravyayor mardanādhmānād dvaṃdvānaṃ parikīrtitam // | Context | 
	| RRS, 8, 63.2 | 
	|   peṣaṇaṃ mardanākhyaṃ syādbahirmalavināśanam // | Context | 
	| RRS, 8, 64.1 | 
	|   mardanādiṣṭabhaiṣajyair naṣṭapiṣṭatvakārakam / | Context | 
	| RRS, 9, 12.1 | 
	|   svedanato mardanataḥ kacchapayantrasthito raso jarati / | Context | 
	| RRS, 9, 79.0 | 
	|   khallayantraṃ tridhā proktaṃ rasādisukhamardane // | Context | 
	| RRS, 9, 84.2 | 
	|   ayaṃ tu vartulaḥ khallo mardane'tisukhapradaḥ // | Context | 
	| RSK, 1, 42.2 | 
	|   punarnavārase pakvo mardanānmriyate rasaḥ // | Context |