| RAdhy, 1, 205.2 | 
	|   ākāśe siddhavidyasya mṛto jīvati tatkṣaṇāt // | Context | 
	| RArṇ, 1, 46.1 | 
	|   rasavidyā parā vidyā trailokye 'pi sudurlabhā / | Context | 
	| RArṇ, 1, 46.1 | 
	|   rasavidyā parā vidyā trailokye 'pi sudurlabhā / | Context | 
	| RArṇ, 12, 148.0 | 
	|   tathāca śatavedhi syād vidyāratnam anuttamam // | Context | 
	| RArṇ, 12, 234.1 | 
	|   mayā saṃjīvanī vidyā dattā codakarūpiṇī / | Context | 
	| RArṇ, 7, 1.3 | 
	|   anyacca tādṛśaṃ deva rasavidyopakārakam // | Context | 
	| RCint, 8, 172.2 | 
	|   oṃ namaścaṇḍavajrapāṇaye mahāyakṣasenādhipataye suraguruvidyāmahābalāya svāhā / | Context | 
	| RCūM, 3, 14.2 | 
	|   tatropayogi yaccānyattatsarvaṃ paravidyayā // | Context | 
	| RCūM, 3, 30.1 | 
	|   bhūtatrāsanavidyāśca te yojyāḥ balisādhane / | Context | 
	| RMañj, 1, 3.2 | 
	|   tvāmīśaṃ karuṇārṇavaṃ śaraṇadaṃ vidyānidhiṃ nirguṇaṃ sūtendraṃ girijāpatiṃ śaśidharaṃ māṅgalyadevaṃ namaḥ / | Context | 
	| RMañj, 1, 10.1 | 
	|   vidyāṃ gṛhītumicchanti cauryacchadmabalādinā / | Context | 
	| RMañj, 1, 12.2 | 
	|   etallakṣaṇasaṃyukto rasavidyāgururbhavet // | Context | 
	| RMañj, 4, 29.2 | 
	|   vidyaiṣā smṛtimātreṇa naśyante sapta japtena toyena prokṣayet kālacoditam // | Context | 
	| RRÅ, R.kh., 8, 31.0 | 
	|   buddhividyāsmṛtikaraṃ viṣahāri rasāyanam // | Context | 
	| RRÅ, V.kh., 1, 14.2 | 
	|   evaṃ lakṣaṇasaṃyukto rasavidyāgurur bhavet // | Context | 
	| RRÅ, V.kh., 1, 19.1 | 
	|   vidyāṃ gṛhītumicchanti cauryeṇa ca balācchalāt / | Context | 
	| RRÅ, V.kh., 1, 21.2 | 
	|   tathā śiṣyeṇa sā grāhyā rasavidyātmasiddhaye // | Context | 
	| RRÅ, V.kh., 1, 36.2 | 
	|   namo dvādaśaiteṣāṃ kāmavidyā rasāṅkuśā // | Context | 
	| RRÅ, V.kh., 1, 50.1 | 
	|   aghoramaṅkuśīṃ vidyāṃ dadyācchiṣyāya sadguruḥ / | Context | 
	| RRS, 7, 22.2 | 
	|   tatropayogi yaccānyattatsarvaṃ paravidyayā // | Context | 
	| RRS, 7, 31.2 | 
	|   bhūtatrāsanavidyāśca te yojyā balisādhane // | Context | 
	| ŚdhSaṃh, 2, 11, 20.2 | 
	|   buddhividyāsmṛtikaraṃ viṣahāri rasāyanam // | Context |