| ÅK, 1, 25, 11.1 |
| sagandhe likucadrāve nirgataṃ varalohakam / | Context |
| ÅK, 1, 25, 36.2 |
| yastato nirgataḥ sāraḥ sattvam ityabhidhīyate // | Context |
| RAdhy, 1, 194.1 |
| punarjāritajārye tu vastrān niḥśeṣanirgate / | Context |
| RArṇ, 11, 65.1 |
| gālanakriyayā grāse sati niṣpeṣanirgate / | Context |
| RArṇ, 12, 190.2 |
| nirgacchanti mahīṃ bhittvā candratoyānyanekadhā // | Context |
| RArṇ, 12, 192.2 |
| nirgacchati mahīṃ bhittvā candravṛddhyā vivardhate // | Context |
| RCūM, 14, 218.2 |
| śuṣke tu nirgataṃ tailaṃ kṣipennāgakaraṇḍake // | Context |
| RCūM, 16, 24.2 |
| sarvo'pi yadi nirgacched garbhe grāsastathā drutaḥ // | Context |
| RCūM, 4, 13.2 |
| sagandhe lakucadrāve nirgataṃ varalohakam // | Context |
| RCūM, 4, 38.2 |
| yastato nirgataḥ sāraḥ sattvamityabhidhīyate // | Context |
| RRS, 8, 13.2 |
| sagandhalakucadrāve nirgataṃ varalohakam // | Context |
| RRS, 8, 36.2 |
| yastato nirgataḥ sāraḥ sattvamityabhidhīyate // | Context |