| ÅK, 1, 25, 32.2 |
| nirvāhaṇaviśeṣeṇa tadvadvarṇaṃ bhavedyadā // | Context |
| ÅK, 2, 1, 146.2 |
| ayaṃ sāmānyasaṃskāro viśeṣastu nigadyate // | Context |
| ÅK, 2, 1, 148.2 |
| ayaṃ viśeṣasaṃskārastattadrogaharo bhavet // | Context |
| ÅK, 2, 1, 154.2 |
| viśeṣasaṃskārayutaṃ tattadrogaharaṃ bhavet // | Context |
| ÅK, 2, 1, 156.2 |
| viśeṣasaṃskārayutaṃ tattadrogaharaṃ bhavet // | Context |
| BhPr, 1, 8, 189.2 |
| kiṃtu kiṃcittato hīnā viśeṣo'yamudāhṛtaḥ // | Context |
| RājNigh, 13, 39.1 |
| ayaskāntaviśeṣāḥ syur bhrāmakāś cumbakādayaḥ / | Context |
| RājNigh, 13, 84.2 |
| bhinnavarṇaviśeṣatvāt rasavīryādikaṃ pṛthak // | Context |
| RCint, 6, 76.2 |
| viśeṣasaṃskṛtasūtakasya tu vyomagāmitvādipradatvāt // | Context |
| RCint, 8, 151.2 |
| prakṛtiviśeṣe sūkṣmau guṇadoṣau janayatītyalpam // | Context |
| RCint, 8, 239.2 |
| nityānandakaro viśeṣakavitāvācāṃ vilāsodbhavaṃ dhatte sarvaguṇaṃ mahāsthiravayo dhyānāvadhāne 'pyalam // | Context |
| RCūM, 4, 35.1 |
| nirvāhaṇaviśeṣeṇa tattadvarṇaṃ bhavedyadā / | Context |
| RKDh, 1, 1, 32.2 |
| dravyāṇāṃ śodhanādyarthaṃ viśeṣeṇa niyujyate // | Context |
| RKDh, 1, 1, 165.1 |
| vanyauṣadhiviśeṣāṇāṃ sattvanirmāṇasādhakam / | Context |
| RKDh, 1, 2, 23.1 |
| atraviśeṣaḥ jalena siktāścettarhi kokilāḥ anyathā tu pāvakocchiṣṭāḥ / | Context |
| RMañj, 2, 18.2 |
| anupānaviśeṣeṇa karoti vividhān guṇān // | Context |
| RMañj, 6, 313.2 |
| arśāṃsi grahaṇīpramehanicayaśleṣmātiraktapraṇun nityānandakaraṃ viśeṣaviduṣāṃ vācāṃ vilāsodbhavam // | Context |
| RPSudh, 2, 6.2 |
| abhradrutiviśeṣeṇa vijñeyo'sau bhiṣagvaraiḥ // | Context |
| RRÅ, V.kh., 1, 14.1 |
| sarvāmnāyaviśeṣajñaḥ kuśalo rasakarmaṇi / | Context |
| RRÅ, V.kh., 11, 1.2 |
| yuktyāṣṭādaśadhā viśeṣavidhinā svedādivedhāntakaṃ dakṣāṇāṃ sukhasādhyameva sukhadaṃ saṃtanyate sāmpratam // | Context |
| RRÅ, V.kh., 5, 56.1 |
| alpālpayukti vibhavaiḥ sukhasādhyayogair alpālpakarmavidhinā bahubhirviśeṣaiḥ / | Context |
| RRS, 11, 42.2 |
| tadā rasāyane yogyo bhaved dravyaviśeṣataḥ // | Context |
| RRS, 8, 32.1 |
| nirvāpaṇaviśeṣeṇa tattadvarṇaṃ bhavedyadā / | Context |