| BhPr, 1, 8, 1.1 |
| svarṇaṃ rūpyaṃ ca tāmraṃ ca raṅgaṃ yaśadameva ca / | Context |
| BhPr, 1, 8, 29.1 |
| raṅgaṃ vaṅgaṃ trapu proktaṃ tathā piccaṭamityapi / | Context |
| BhPr, 1, 8, 31.1 |
| raṅgaṃ laghu saraṃ rūkṣamuṣṇaṃ mehakaphakrimīn / | Context |
| BhPr, 1, 8, 33.1 |
| yasadaṃ raṅgasadṛśaṃ rītihetuśca tanmatam / | Context |
| BhPr, 1, 8, 36.2 |
| sīsaṃ raṅgaguṇaṃ jñeyaṃ viśeṣānmehanāśanam // | Context |
| BhPr, 1, 8, 69.2 |
| upadhāturbhavetkāṃsyaṃ dvayostaraṇiraṅgayoḥ // | Context |
| BhPr, 2, 3, 87.0 |
| sīsaṃ raṅgaguṇaṃ jñeyaṃ viśeṣānmehanāśanam // | Context |
| KaiNigh, 2, 17.1 |
| raṅgaṃ vaṅgaṃ rūpaśaṃkhaṃ nighaṭaṃ piccaṭaṃ sitam / | Context |
| MPālNigh, 4, 11.2 |
| raṅgaṃ laghu saraṃ rūkṣamuṣṇaṃ mehakaphakrimīn / | Context |
| MPālNigh, 4, 12.1 |
| jasadaṃ raṅkasadṛśaṃ ditihetuśca tanmatam / | Context |
| MPālNigh, 4, 13.3 |
| sīsaṃ raṅgaguṇaṃ jñeyaṃ viśeṣānmehanāśanam // | Context |
| RājNigh, 13, 21.2 |
| kurūpyaṃ piccaṭaṃ raṅgaṃ pūtigandhaṃ daśāhvayam // | Context |
| RCint, 3, 150.1 |
| rajjubhir bhekaraṅgādyaiḥ stambhayoḥ sāralauhayoḥ / | Context |
| RCint, 6, 82.2 |
| rogān hanti mṛto nāgaḥ sevyo raṅgo'pi tadguṇaḥ // | Context |
| RRS, 8, 40.2 |
| muktaraṅgaṃ hi tattāmraṃ ghoṣākṛṣṭam udāhṛtam // | Context |