| ÅK, 1, 25, 81.1 |
| agnerākṛṣṭaśītaṃ yadvahniśītaṃ tadīritam / | Context |
| ÅK, 2, 1, 133.1 |
| tadākṛṣyaṃ svāṃgaśītaṃ pramardayet / | Context |
| RCint, 8, 65.1 |
| triphalāyā rase pūte tadākṛṣya tu nirvapet / | Context |
| RCūM, 14, 61.1 |
| yāmamātraṃ pacet samyak mṛtānyākṛṣya cūrṇayet / | Context |
| RCūM, 4, 81.2 |
| agnerākṛṣṭaśītaṃ ca tadbahiḥśītamīritam // | Context |
| RHT, 5, 40.2 |
| ākṛṣya tatra sūtaṃ jñātvā nāgaṃ subhakṣitaṃ sakalam // | Context |
| RHT, 5, 56.2 |
| ākṛṣya cātha sūtaṃ piṇḍe śeṣaṃ tathā punaḥ pācyam // | Context |
| RRS, 8, 61.0 |
| agnerākṛṣya śītaṃ yattad bahiḥśītamucyate // | Context |