| ÅK, 1, 25, 19.1 |
| kurute dantadārḍhyaṃ ca dṛśau gṛdhradṛśāviva / | Kontext |
| BhPr, 2, 3, 246.1 |
| śaśadantaṃ samaṃ piṣṭvā vajrīkṣīreṇa golakam / | Kontext |
| RAdhy, 1, 403.1 |
| udgacchanti navā dantāḥ keśāḥ kṛṣṇā bhavanti ca / | Kontext |
| RArṇ, 17, 99.2 |
| dantāḥ kapardāḥ kambuśca śuktayaḥ śulvavāpanāḥ // | Kontext |
| RArṇ, 17, 109.1 |
| gajadantā hayanakhā meṣaśṛṅgaṃ ca sairibham / | Kontext |
| RArṇ, 6, 87.2 |
| śaśakasya ca dantāṃśca vetasāmlena peṣayet // | Kontext |
| RArṇ, 7, 135.0 |
| dantīdanto viśeṣeṇa drāvayet salilaṃ yathā // | Kontext |
| RCint, 8, 6.1 |
| kacakaciti na dantāgre kurvanti samāni ketakīrajasā / | Kontext |
| RCūM, 12, 42.2 |
| mukhe dhṛtaṃ karotyāśu caladantavibandhanam // | Kontext |
| RCūM, 13, 15.1 |
| śrotradantādisampannaṃ śatāyuṣkaṃ sacakṣuṣam / | Kontext |
| RCūM, 13, 72.1 |
| dantabandhe tu saṃjāte vallamātramamuṃ rasam / | Kontext |
| RCūM, 4, 21.2 |
| kurute dantadārḍhyaṃ ca dṛṣṭiṃ gṛdhradṛśāviva / | Kontext |
| RMañj, 6, 79.2 |
| khalve taṃ khalu marditaṃ ravijalair guñjaikamātraṃ tataḥ siddho'yaṃ jvaradantadarpadalanaḥ pañcānanākhyo rasaḥ // | Kontext |
| RMañj, 6, 106.1 |
| nodghaṭante yadā dantāstadā kuryādamuṃ vidhim / | Kontext |
| RRÅ, R.kh., 4, 51.2 |
| dante śṛṅge'thavā vaṃśe rakṣayetsādhitaṃ rasam // | Kontext |
| RRÅ, R.kh., 5, 38.2 |
| gajadantasamaṃ piṣṭvā vajrīdugdhena golakam // | Kontext |
| RRÅ, V.kh., 3, 27.2 |
| pañcāṅgaṃ śarapuṅkhāyāḥ śaśadantāḥ śilājatu // | Kontext |
| RRÅ, V.kh., 8, 138.1 |
| gajadantasya cūrṇaṃ vā śuṣkaṃ vātha nṛṇāṃ malam / | Kontext |
| RRÅ, V.kh., 9, 3.1 |
| gaṃdhaśaśadantāśca bhrāmakasya mukhaṃ tathā / | Kontext |
| RRS, 11, 122.2 |
| sādhitaṃ ca rasaṃ śṛṅgadantaveṇvādidhāritam // | Kontext |
| RRS, 4, 46.2 |
| mukhe dhṛtaṃ karotyāśu caladdantavibandhanam // | Kontext |
| RSK, 1, 45.2 |
| dante śṛṅge maṇau veṇau rakṣayetsādhitaṃ rasam // | Kontext |