| ÅK, 2, 1, 117.2 |
| mūkamūṣāgataṃ dhmātaṃ satvaṃ maṇinibhaṃ bhavet // | Context |
| BhPr, 1, 8, 165.1 |
| ratnaṃ klībe maṇiḥ puṃsi striyāmapi nigadyate / | Context |
| BhPr, 2, 3, 249.1 |
| maṇayo vīryataḥ śītā madhurāstuvarā rasāt / | Context |
| KaiNigh, 2, 143.2 |
| arkendukāntamaṇayau muktāmarakatādayaḥ // | Context |
| RAdhy, 1, 206.1 |
| maṇimantrauṣadhebhyo 'pi prabhāvātiśayo mahān / | Context |
| RArṇ, 15, 189.1 |
| vākucī brahmabījāni gaganaṃ vimalaṃ maṇim / | Context |
| RArṇ, 15, 201.2 |
| rasāṃścoparasān lohān ratnāni ca maṇīṃstathā / | Context |
| RājNigh, 13, 4.2 |
| khaṭinī dugdhapāṣāṇo maṇiś ca karpūrādyakaḥ // | Context |
| RājNigh, 13, 134.1 |
| karpūranāmabhiś cādāv ante ca maṇivācakaḥ / | Context |
| RājNigh, 13, 144.1 |
| ratnaṃ vasumaṇirupalo dṛṣad draviṇadīptavīryāṇi / | Context |
| RājNigh, 13, 156.1 |
| mātaṃgoragamīnapotriśirasas tvaksāraśaṅkhāmbubhṛt śuktīnāmudarācca mauktikamaṇiḥ spaṣṭaṃ bhavatyaṣṭadhā / | Context |
| RājNigh, 13, 214.2 |
| śikhikaṇṭhasamaṃ saumyaṃ rājāvartaṃ vadanti jātyamaṇim // | Context |
| RājNigh, 13, 217.1 |
| siddhāḥ pāradam abhrakaṃ ca vividhān dhātūṃś ca lohāni ca prāhuḥ kiṃca maṇīnapīha sakalān saṃskārataḥ siddhidān / | Context |
| RCint, 2, 3.0 |
| no preview | Context |
| RCint, 7, 66.2 |
| maṇimuktāpravālānāṃ yāmaike śodhanaṃ bhavet // | Context |
| RKDh, 1, 1, 85.2 |
| cullyāṃ tṛṇasya cāvāhānmaṇipṛṣṭhavartinaḥ // | Context |
| RMañj, 1, 10.2 |
| na teṣāṃ sidhyate kiṃcinmaṇimantrauṣadhādikam // | Context |
| RMañj, 3, 102.1 |
| maṇiratnaṃ kharaṃ śītaṃ kaṣāyaṃ svādu lekhanam / | Context |
| RPSudh, 2, 4.1 |
| mūlikātra maṇiścaiva svarṇakaṃ nāgavaṅgake / | Context |
| RRÅ, R.kh., 7, 32.2 |
| tena pādāvaśeṣeṇa kvāthe'ṣṭau maṇayaḥ śilā // | Context |
| RRÅ, V.kh., 1, 19.2 |
| na teṣāṃ sidhyate kiṃcinmaṇimantrauṣadhādikam // | Context |
| RRÅ, V.kh., 13, 27.0 |
| mūkamūṣāgataṃ dhmātaṃ sattvaṃ maṇinibhaṃ bhavet // | Context |
| RRS, 4, 1.0 |
| maṇayo 'pi ca vijñeyāḥ sūtabandhasya kārakāḥ // | Context |
| RRS, 4, 2.0 |
| vaikrāntaḥ sūryakāntaśca hīrakaṃ mauktikaṃ maṇiḥ // | Context |
| RRS, 4, 3.2 |
| garuḍodgārakaścaiva jñātavyā maṇayastvamī // | Context |
| RRS, 4, 4.2 |
| vaiḍūryaṃ ca tathā nīlamete ca maṇayo matāḥ / | Context |
| RSK, 1, 45.2 |
| dante śṛṅge maṇau veṇau rakṣayetsādhitaṃ rasam // | Context |
| ŚdhSaṃh, 2, 11, 89.1 |
| maṇimuktāpravālāni yāmaikaṃ śodhanaṃ bhavet / | Context |