| BhPr, 2, 3, 7.2 | 
	| triṃśadvanopalair dadyāt puṭānyevaṃ caturdaśa / | Context | 
	| BhPr, 2, 3, 10.1 | 
	| śarāvasampuṭe dhṛtvā puṭettriṃśadvanopalaiḥ / | Context | 
	| BhPr, 2, 3, 22.2 | 
	| vanopalasahasreṇa pūrite puṭanauṣadham // | Context | 
	| BhPr, 2, 3, 23.2 | 
	| vanopalasahasrārddhaṃ koṣṭhikopari nikṣipet // | Context | 
	| BhPr, 2, 3, 25.2 | 
	| vanopalasahasreṇa pūrṇe madhye vidhārayet // | Context | 
	| BhPr, 2, 3, 29.1 | 
	| yat puṭaṃ dīyate khāte hyaṣṭasaṅkhyair vanopalaiḥ / | Context | 
	| BhPr, 2, 3, 49.1 | 
	| dhṛtvā mūṣāpuṭe ruddhvā puṭe triṃśadvanopalaiḥ / | Context | 
	| RCint, 6, 26.1 | 
	| triṃśadvanopalairdeyāḥ puṭāścaivaṃ caturdaśa / | Context | 
	| RCūM, 3, 10.2 | 
	| mūṣāmṛttuṣakārpāsavanopalapiṣṭakam // | Context | 
	| RCūM, 5, 50.2 | 
	| vanopalaiḥ puṭaṃ deyaṃ kapotākhyaṃ na cādhikam // | Context | 
	| RCūM, 5, 148.2 | 
	| vanopalasahasreṇa pūrite puṭanauṣadham // | Context | 
	| RCūM, 5, 149.2 | 
	| vanopalasahasrārdhaṃ krauñcikopari vinyaset // | Context | 
	| RCūM, 5, 155.1 | 
	| yatpuṭaṃ dīyate bhūmāvaṣṭasaṃkhyairvanopalaiḥ / | Context | 
	| RKDh, 1, 1, 58.1 | 
	| dīptair vanopalaiḥ kuryād adhaḥpātaṃ prayatnataḥ / | Context | 
	| RKDh, 1, 1, 97.1 | 
	| vanopalaiḥ puṭaṃ deyaṃ kapotākhyaṃ na cādhikam / | Context | 
	| RKDh, 1, 2, 24.1 | 
	| nāmānyetāni vanopalaparāṇyeva anyathā gomayopalamityādi nāmāni / | Context | 
	| RKDh, 1, 2, 31.1 | 
	| yatpuṭaṃ dīyate bhūmāvaṣṭasaṃkhyavanopalaiḥ / | Context | 
	| RKDh, 1, 2, 33.2 | 
	| vanopalasahasreṇa pūrite puṭanauṣadham // | Context | 
	| RKDh, 1, 2, 34.2 | 
	| vanopalasahasrārdhaṃ krauñcyā upari vinyaset // | Context | 
	| RMañj, 5, 6.1 | 
	| triṃśadvanopalairdeyaṃ puṭānyevaṃ caturdaśa / | Context | 
	| RMañj, 5, 13.2 | 
	| śarāvasampuṭe dhṛtvā puṭedviṃśadvanopalaiḥ // | Context | 
	| RMañj, 5, 19.1 | 
	| ruddhvā tribhiḥ puṭaiḥ pācyaṃ pañcaviṃśadvanopalaiḥ / | Context | 
	| RPSudh, 7, 30.1 | 
	| kṣiptvā nirundhyāpi ca mūṣikāyāṃ puṭānyathāṣṭau ca vanopalairdadet / | Context | 
	| RRÅ, R.kh., 8, 18.2 | 
	| triṃśadvanopalairdeyaṃ puṭānyevaṃ caturdaśa // | Context | 
	| RRÅ, R.kh., 8, 38.2 | 
	| śoṣayedandhayet taṃ ca triṃśadvanyopalaiḥ pacet // | Context | 
	| RRÅ, R.kh., 8, 40.2 | 
	| ruddhvā triḥpuṭaiḥ pacyāt pañcaviṃśadvanopalaiḥ // | Context | 
	| RRÅ, V.kh., 1, 62.1 | 
	| koṣṭhī mūṣā vaṅkanālī tuṣāṅgāravanopalāḥ / | Context | 
	| RRS, 10, 57.1 | 
	| yatpuṭaṃ dīyate bhūmāv aṣṭasaṃkhyair vanopalaiḥ / | Context | 
	| RRS, 9, 9.2 | 
	| dīptair vanopalaiḥ kuryādadhaḥ pātaṃ prayatnataḥ // | Context | 
	| RRS, 9, 55.1 | 
	| vanopalaiḥ puṭaṃ deyaṃ kapotākhyaṃ na cādhikam / | Context | 
	| ŚdhSaṃh, 2, 11, 6.2 | 
	| triṃśadvanopalairdadyāt puṭānyevaṃ caturdaśa // | Context | 
	| ŚdhSaṃh, 2, 11, 9.1 | 
	| śarāvasaṃpuṭe dhṛtvā puṭet triṃśadvanopalaiḥ / | Context | 
	| ŚdhSaṃh, 2, 11, 19.2 | 
	| triṃśadvanopalairdeyaṃ jāyate hemabhasmakam // | Context | 
	| ŚdhSaṃh, 2, 11, 22.1 | 
	| dhṛtvā mūṣāpuṭe ruddhvā puṭet triṃśadvanopalaiḥ / | Context |