| ÅK, 1, 26, 23.1 | 
	| kṣiptvā tatpaṅkile garte jvālayenmūrdhni pāvakam / | Context | 
	| ÅK, 1, 26, 47.2 | 
	| vidhāya vartulaṃ gartaṃ mallamatra nidhāya ca // | Context | 
	| ÅK, 1, 26, 48.2 | 
	| gartasya paritaḥ kuryātpālikāmaṅgulocchrayām // | Context | 
	| ÅK, 1, 26, 49.1 | 
	| tatra sūtaṃ vinikṣipya gartāsye vasanaṃ kṣipet / | Context | 
	| ÅK, 1, 26, 54.1 | 
	| mallamadhye caredgartaṃ tatra sūtaṃ sagandhakam / | Context | 
	| ÅK, 1, 26, 54.2 | 
	| gartasya paritaḥ kuḍyaṃ prakuryāttryaṅgulocchritam // | Context | 
	| ÅK, 1, 26, 118.1 | 
	| hastamātrāyataṃ gartaṃ vitastidvayanimnakam / | Context | 
	| ÅK, 1, 26, 118.2 | 
	| koṣṭhīṃ gartasya madhye tu dvādaśāṃgulamāyatām // | Context | 
	| ÅK, 1, 26, 135.2 | 
	| viśālavadanāṃ sthālīṃ garte sajalagomaye // | Context | 
	| ÅK, 1, 26, 208.2 | 
	| dṛḍhabhūmau caredgartaṃ vitastyā saṃmitaṃ śubham // | Context | 
	| ÅK, 1, 26, 209.1 | 
	| vartulaṃ cātha tanmadhye gartamanyaṃ prakalpayet / | Context | 
	| ÅK, 1, 26, 210.1 | 
	| gartāddharaṇiparyantaṃ tiryagdalasamanvitam / | Context | 
	| ÅK, 1, 26, 210.2 | 
	| kiṃcit samunnataṃ bāhyagartābhimukhanimnakam // | Context | 
	| ÅK, 1, 26, 211.1 | 
	| mṛccakrīṃ pañcarandhrāḍhyāṃ garbhagartopari kṣipet / | Context | 
	| BhPr, 2, 3, 41.1 | 
	| vālukābhiḥ samastāṅgaṃ garte mūṣāṃ rasānvitām / | Context | 
	| RAdhy, 1, 91.1 | 
	| bhūgarte kumpikāṃ kṣiptvā dattvā copari vālukām / | Context | 
	| RAdhy, 1, 156.2 | 
	| loṣṭagartaḥ sudhāliptaścūrṇena saguḍena vā / | Context | 
	| RAdhy, 1, 213.2 | 
	| narapramāṇikaṃ gartaṃ khanitvā chāṇakair bhṛtam // | Context | 
	| RAdhy, 1, 221.2 | 
	| hastapramāṇikaṃ gartaṃ khanitvā chāṇakairbhṛtam // | Context | 
	| RAdhy, 1, 222.1 | 
	| śarāvasampuṭaṃ garte kṣiptvāgnirjvālayettataḥ / | Context | 
	| RAdhy, 1, 277.2 | 
	| dairghye cādhastathā vyāse gartaṃ hastapramāṇakam // | Context | 
	| RAdhy, 1, 278.1 | 
	| chāṇakaiḥ sthāpitaiḥ pūrṇe tadgarte bījapūrakam / | Context | 
	| RAdhy, 1, 297.2 | 
	| karparaṃ pakvam ānīya gartāḥ kāryāstvanekaśaḥ // | Context | 
	| RAdhy, 1, 300.1 | 
	| karpareṣu navīneṣu gartānkṛtvātha hīrakān / | Context | 
	| RArṇ, 11, 173.2 | 
	| garte gomayasampūrṇe vinyasya puṭapācanam / | Context | 
	| RājNigh, 13, 182.2 | 
	| rūkṣaḥ sphuṭitagartaś ca varjyo nīlaḥ sadoṣakaḥ // | Context | 
	| RCūM, 14, 200.2 | 
	| sārdhahastapravistāre nimne garte sugarttake // | Context | 
	| RCūM, 14, 201.1 | 
	| tatra prādeśike gartte sīsapātraṃ nidhāya ca / | Context | 
	| RCūM, 14, 202.1 | 
	| laddibhiḥ pūrayed gartaṃ kaṇṭhāvadhi tataḥ param / | Context | 
	| RCūM, 5, 23.1 | 
	| kṣiptvā tāṃ paṅkile garte jvālayenmūrdhni pāvakam / | Context | 
	| RCūM, 5, 47.2 | 
	| vidhāya vartulaṃ gartaṃ mallamatra nidhāya ca // | Context | 
	| RCūM, 5, 48.2 | 
	| gartasya paritaḥ kuryāt pālikāmaṅgulocchrayām // | Context | 
	| RCūM, 5, 49.1 | 
	| garte sūtaṃ vinikṣipya gartāsye vasanaṃ kṣipet / | Context | 
	| RCūM, 5, 49.1 | 
	| garte sūtaṃ vinikṣipya gartāsye vasanaṃ kṣipet / | Context | 
	| RCūM, 5, 54.1 | 
	| mallamadhye caredgartaṃ tatra sūtaṃ sagandhakam / | Context | 
	| RCūM, 5, 54.2 | 
	| gartasya paritaḥ kuḍyaṃ prakuryād dvyaṅgulocchrayam // | Context | 
	| RCūM, 5, 55.2 | 
	| samyak toyamṛdā ruddhvā samyaggartoccamānayā // | Context | 
	| RCūM, 5, 129.1 | 
	| ekabhittau caredgartaṃ vitastyābhogasaṃmitam / | Context | 
	| RCūM, 5, 134.1 | 
	| dṛḍhabhūmau caredgartaṃ vitastyā saṃmitaṃ śubham / | Context | 
	| RCūM, 5, 134.2 | 
	| vartulaṃ cātha tanmadhye gartamanyaṃ prakalpayet // | Context | 
	| RCūM, 5, 135.2 | 
	| gartāddharaṇiparyantaṃ tiryaṅnālasamanvitam // | Context | 
	| RCūM, 5, 136.1 | 
	| kiṃcitsamunnataṃ bāhye gartābhimukhanimnakam / | Context | 
	| RCūM, 5, 136.2 | 
	| mṛccakraṃ pañcarandhrāḍhyaṃ garbhagartopari kṣipet // | Context | 
	| RKDh, 1, 1, 21.1 | 
	| ajāśakṛttuṣāgniṃ ca bhūgarte tritayaṃ kṣipet / | Context | 
	| RKDh, 1, 1, 37.2 | 
	| bhūmau hastamitaṃ nimnaṃ vidadhyād gartam uttamam / | Context | 
	| RKDh, 1, 1, 39.1 | 
	| pātram etattu gartasthe pātre yatnena vinyaset / | Context | 
	| RKDh, 1, 1, 40.1 | 
	| mṛdā sampūrya gartaṃ tu vahniṃ dadyāt prayogavit / | Context | 
	| RKDh, 1, 1, 44.1 | 
	| vālukāgūḍhasarvāṅgāṃ garte mūṣāṃ rasānvitām / | Context | 
	| RKDh, 1, 1, 45.2 | 
	| bhūgarte tat samādhāya cordhvamākīrya vahninā // | Context | 
	| RKDh, 1, 1, 64.3 | 
	| garte nidhāyoparyagnir yantraṃ pātālasaṃjñakam // | Context | 
	| RKDh, 1, 1, 74.1 | 
	| culhisaṃstheṣṭikāgarte 'nyapātreṇa tirohite / | Context | 
	| RKDh, 1, 1, 76.3 | 
	| koṣṭhikādho bahucchidrā gartasyopari koṣṭhikā / | Context | 
	| RKDh, 1, 1, 94.3 | 
	| vidhāya vartulaṃ gartaṃ mallam atra nidhāya ca / | Context | 
	| RKDh, 1, 1, 95.1 | 
	| gartasya paritaḥ kuryāt pālikām aṅgulocchritām / | Context | 
	| RKDh, 1, 1, 95.2 | 
	| garbhe sūtaṃ vinikṣipya gartāsye vasanaṃ kṣipet // | Context | 
	| RKDh, 1, 1, 161.1 | 
	| kṣiptvā taṃ paṃkile garte jvālayenmūrdhni pāvakam / | Context | 
	| RKDh, 1, 2, 39.1 | 
	| vālukāgūḍhasarvāṅgāṃ garte mūṣāṃ rasānvitām / | Context | 
	| RPSudh, 1, 54.3 | 
	| garte tu sthāpitāṃ bhūmau jvālayenmūrdhni pāvakam // | Context | 
	| RPSudh, 10, 36.1 | 
	| gartaṃ khaned dṛḍhaṃ bhūmau dvādaśāṃgulamātrakam / | Context | 
	| RPSudh, 10, 36.2 | 
	| tanmadhye vartulaṃ gartaṃ caturaṅgulakaṃ dṛḍham // | Context | 
	| RPSudh, 10, 37.1 | 
	| kharparaṃ sthāpayettatra madhyagartopari dṛḍham / | Context | 
	| RPSudh, 10, 37.2 | 
	| āpūrya kokilair gartaṃ pradhamedekabhastrayā / | Context | 
	| RPSudh, 10, 39.1 | 
	| gartamāpūrya cāṃgāraiḥ pradhamedvaṃkanālataḥ / | Context | 
	| RPSudh, 10, 41.1 | 
	| bhūmyāṃ vai khanayedgartaṃ dvihastaṃ caturasrakam / | Context | 
	| RPSudh, 10, 44.2 | 
	| vanotpalasahasreṇa gartamadhyaṃ ca pūritam // | Context | 
	| RPSudh, 10, 45.2 | 
	| gartamadhye nidhāyātha giriṇḍāni ca nikṣipet / | Context | 
	| RPSudh, 10, 50.1 | 
	| garte tu vālukāpūrṇe madhye dravyaṃ tu vinyaset / | Context | 
	| RPSudh, 2, 67.2 | 
	| lepayetsaptavārāṇi bhūgarte golakaṃ nyaset // | Context | 
	| RPSudh, 3, 23.1 | 
	| mṛdumṛdā racitā masṛṇeṣṭikā upari gartavareṇa ca saṃyutā / | Context | 
	| RPSudh, 3, 28.2 | 
	| kanakapatrarasena ca saptadhāpyavanigartatale viniveśaya // | Context | 
	| RPSudh, 3, 29.1 | 
	| avanigartam aratnikam āyataṃ dvidaśamaṅgulameva sunimnakam / | Context | 
	| RPSudh, 4, 81.1 | 
	| chāṇopari kṛte garte ciṃcātvakcūrṇakaṃ kṣipet / | Context | 
	| RPSudh, 4, 85.2 | 
	| caturasram atho nimnaṃ gartaṃ hastapramāṇakam // | Context | 
	| RRÅ, V.kh., 12, 7.2 | 
	| iṣṭikāgartamadhye tu samyak śuddharasaṃ kṣipet // | Context | 
	| RRÅ, V.kh., 12, 27.1 | 
	| madhyagartasamāyuktaṃ kārayediṣṭikādvayam / | Context | 
	| RRÅ, V.kh., 12, 28.2 | 
	| gartadvayaṃ samāṃśena hyadhogartaṃ suśodhitam // | Context | 
	| RRÅ, V.kh., 15, 47.1 | 
	| ruddhvā mūṣāṃ viśoṣyātha garte gomayapūrite / | Context | 
	| RRÅ, V.kh., 15, 49.1 | 
	| caturbindupramāṇaṃ tu tadvadgarte puṭe pacet / | Context | 
	| RRÅ, V.kh., 16, 17.1 | 
	| gartāntargomayaṃ sārdhaṃ kṣiptvā mūṣāṃ niveśayet / | Context | 
	| RRÅ, V.kh., 16, 25.1 | 
	| jārayed drāvitaṃ garte mūṣāyantre tu pūrvavat / | Context | 
	| RRÅ, V.kh., 16, 62.1 | 
	| pūrvavad drāvitaṃ garte kramājjāryaṃ caturguṇam / | Context | 
	| RRÅ, V.kh., 19, 95.2 | 
	| ātape tridinaṃ śoṣyaṃ bhūgarte nikhanettataḥ // | Context | 
	| RRÅ, V.kh., 2, 46.1 | 
	| ajāśakṛttuṣāgniṃ ca bhūgarte tritayaṃ kṣipet / | Context | 
	| RRÅ, V.kh., 6, 75.2 | 
	| gartāmadhye rasamūṣā bāhyagarte sarvato'gniḥ // | Context | 
	| RRS, 10, 39.1 | 
	| dṛḍhabhūmau caredgartaṃ vitastyā saṃmitaṃ śubham / | Context | 
	| RRS, 10, 39.2 | 
	| vartulaṃ cātha tanmadhye gartamanyaṃ prakalpayet // | Context | 
	| RRS, 10, 40.2 | 
	| gartāddharaṇiparyantaṃ tiryaṅnālasamanvitam // | Context | 
	| RRS, 10, 41.1 | 
	| kiṃcit samunnataṃ bāhyagartābhimukhanimnagam / | Context | 
	| RRS, 10, 41.2 | 
	| mṛccakrīṃ pañcarandhrāḍhyāṃ garbhagartodare kṣipet // | Context | 
	| RRS, 9, 41.1 | 
	| vālukāgūḍhasarvāṅgāṃ garte mūṣāṃ rasānvitām / | Context | 
	| RRS, 9, 52.1 | 
	| vidhāya vartulaṃ gartaṃ mallamatra nidhāya ca / | Context | 
	| RRS, 9, 53.1 | 
	| gartasya paritaḥ kuryātpālikām aṅgulocchrayām / | Context | 
	| RRS, 9, 53.2 | 
	| garte sūtaṃ vinikṣipya gartāsye vasanaṃ kṣipet // | Context | 
	| RRS, 9, 53.2 | 
	| garte sūtaṃ vinikṣipya gartāsye vasanaṃ kṣipet // | Context | 
	| RRS, 9, 58.1 | 
	| mallamadhye caredgartaṃ tatra sūtaṃ sagandhakam / | Context | 
	| RRS, 9, 58.2 | 
	| gartasya paritaḥ kuḍyaṃ prakuryādaṅgulocchritam // | Context | 
	| ŚdhSaṃh, 2, 12, 62.1 | 
	| garte hastonmite dhṛtvā puṭedgajapuṭena ca / | Context | 
	| ŚdhSaṃh, 2, 12, 102.2 | 
	| garte hastonmite dhṛtvā puṭedgajapuṭena ca // | Context | 
	| ŚdhSaṃh, 2, 12, 110.1 | 
	| mudrāṃ dattvā tato hastamātre garte ca gomayaiḥ / | Context |