| ÅK, 1, 26, 52.2 | 
	|   etadvidyādharaṃ yantraṃ hiṅgulākṛṣṭihetave // | Context | 
	| RArṇ, 17, 53.2 | 
	|   taccūrṇaṃ vāhayettāre hemākṛṣṭiriyaṃ bhavet // | Context | 
	| RCūM, 5, 52.2 | 
	|   etadvidyādharaṃ yantraṃ hiṅgulākṛṣṭihetave // | Context | 
	| RHT, 18, 48.2 | 
	|   tāre hemākṛṣṭirmilitā syāt ṣoḍaśāṃśena // | Context | 
	| RHT, 18, 50.2 | 
	|   tāre triguṇaṃ vyūḍhaṃ hemākṛṣṭirbhaveddivyā // | Context | 
	| RHT, 18, 69.1 | 
	|   tārākṛṣṭiṃ vakṣye mṛtavaṅgaṃ tālakena tulyāṃśam / | Context | 
	| RHT, 18, 73.2 | 
	|   śulbaṃ viddhamanena tu tārākṛṣṭirbhaveddivyā // | Context | 
	| RHT, 18, 74.1 | 
	|   evaṃ tārākṛṣṭirliptvā viddhā rasena sāritena / | Context | 
	| RKDh, 1, 1, 54.1 | 
	|   etadvidyādharaṃ yantraṃ hiṅgulākṛṣṭihetave / | Context | 
	| RPSudh, 6, 60.1 | 
	|   sattvākṛṣṭirna ca proktā yasmātsatvamayaṃ hi tat / | Context | 
	| RRS, 9, 56.3 | 
	|   etad vidyādharaṃ yantraṃ hiṅgulākṛṣṭihetave // | Context |