| ÅK, 1, 26, 58.2 |
| etayormṛtsnayo ruddho na gantuṃ kṣamate rasaḥ // | Context |
| ÅK, 1, 26, 72.1 |
| saṃdhibandhaṃ prakurvīta sudhāmṛtsnāguḍādibhiḥ / | Context |
| ÅK, 1, 26, 157.1 |
| dagdhāṅgāratuṣopetamṛtsnā valmīkasambhavā / | Context |
| BhPr, 1, 8, 154.1 |
| āḍhakī cāpi sā khyātā mṛtsnā ca suramṛttikā / | Context |
| BhPr, 1, 8, 155.1 |
| mṛnmṛdāmṛttikā mṛtsnā kṣetrajā kṛṣṇamṛttikā / | Context |
| BhPr, 2, 3, 38.2 |
| sthālīm ūrdhvamukhīṃ samyaṅ nirudhya mṛdumṛtsnayā // | Context |
| KaiNigh, 2, 78.1 |
| mṛtsā mṛtsnāmṛtāsaṅgā jitākāśī ca mṛttikā / | Context |
| RAdhy, 1, 59.2 |
| saṃdhau ca mṛtsnayāveṣṭya ḍamaruṃ yantramuttamam // | Context |
| RAdhy, 1, 274.1 |
| śarāvasampuṭasyāntastat kṣiptvā lipya mṛtsnayā / | Context |
| RājNigh, 13, 62.1 |
| tuvarī mṛc ca saurāṣṭrī mṛtsnāsaṅgā surāṣṭrajā / | Context |
| RCint, 8, 40.2 |
| golaṃ kṛtvā ṭaṅkaṇena praveṣṭya paścānmṛtsnāgomayābhyāṃ dhamettam // | Context |
| RCūM, 11, 49.1 |
| saurāṣṭrakhanisambhūtā mṛtsnā yā tuvarī matā / | Context |
| RCūM, 5, 60.1 |
| etayā mṛtsnayā ruddho na gantuṃ kṣamate rasaḥ / | Context |
| RCūM, 5, 73.2 |
| saṃdhibandhaṃ prakurvīta sudhāmṛtsnāguḍādibhiḥ // | Context |
| RCūM, 5, 95.1 |
| atha mūṣābhidhā mṛtsnā saṃsthānaṃ vividhākṛtiḥ / | Context |
| RCūM, 5, 104.1 |
| dagdhāṅgāratuṣopetā mṛtsnā valmīkasambhavā / | Context |
| RKDh, 1, 1, 148.2 |
| sthālīm ūrdhvamukhīṃ samyaṅ nirudhya mṛdumṛtsnayā / | Context |
| RKDh, 1, 1, 182.1 |
| pāṣāṇabhedapatrāṇi kṛṣṇā mṛtsnā samā bhavet / | Context |
| RKDh, 1, 1, 198.1 |
| bhūnāgamṛttikā mṛtsnā lohakiṭṭaṃ ca karkaśam / | Context |
| RKDh, 1, 1, 205.1 |
| vahnau mṛtsnā bhaved ghoravahnitāpasahā khalu / | Context |
| RPSudh, 1, 63.1 |
| pidhānena yathā samyak mudritaṃ mṛtsnayā khalu / | Context |
| RPSudh, 10, 10.2 |
| tuṣabhasmayutā mṛtsnā vālmikī biḍasaṃyutā // | Context |
| RPSudh, 10, 14.2 |
| raktavargayutā mṛtsnākāritā mūṣikā śubhā // | Context |
| RPSudh, 4, 52.1 |
| sthālīmukhe cūrṇaghaṭīṃ niveśya lepaṃ tathā saindhavamṛtsnayāpi / | Context |
| RRS, 10, 10.1 |
| dagdhāṅgāratuṣopetā mṛtsnā valmīkamṛttikā / | Context |
| RRS, 9, 62.1 |
| etayā mṛtsnayā ruddho na gantuṃ kṣamate rasaḥ / | Context |