| KaiNigh, 2, 1.1 |
| hiraṇyaṃ hāṭakaṃ rukmaṃ suvarṇaṃ hema kāñcanam / | Context |
| RājNigh, 13, 8.2 |
| gāṅgeyagairikamahārajatāgnivīryarukmāgnihematapanīyakabhāskarāṇi // | Context |
| RPSudh, 5, 79.1 |
| mākṣikaṃ dvividhaṃ jñeyaṃ rukmatāpyaprabhedataḥ / | Context |
| RPSudh, 5, 105.2 |
| rukmagarbhagirau jātaṃ paramaṃ tadrasāyanam // | Context |
| RRÅ, R.kh., 9, 3.1 |
| kāntaṃ mṛdutaraṃ tāraṃ rukmābhaṃ timiraṃ karam / | Context |
| RRÅ, V.kh., 20, 134.1 |
| pārade jāryaṃ kṛṣṇābhraṃ rukmam aṣṭaguṇaṃ yadi / | Context |
| RRÅ, V.kh., 20, 137.1 |
| taṃ nāgaṃ kurute rukmaṃ vāñchitārtheṣu siddhidam / | Context |