| KaiNigh, 2, 20.1 | 
	| vapraṃ dhātumalaṃ vaṅgamalaṃ kṛṣṇaṃ mahābalam / | Context | 
	| KaiNigh, 2, 22.2 | 
	| lohaṃ kṛṣṇaṃ ghanalohaṃ vīraṃ cīmaram āyasam // | Context | 
	| KaiNigh, 2, 69.2 | 
	| sauvīraṃ mecakaṃ kṛṣṇaṃ suvīraṃ raktasaṃvaram // | Context | 
	| KaiNigh, 2, 94.2 | 
	| saindhavaṃ rucakaṃ kṛṣṇaṃ viḍaṃ sāmudramaudbhidam // | Context | 
	| KaiNigh, 2, 103.1 | 
	| kṛṣṇaṃ ca kṛṣṇalavaṇaṃ mecakaṃ tilakaṃ tathā / | Context | 
	| MPālNigh, 4, 37.1 | 
	| sauvīramañjanaṃ kṛṣṇaṃ kālanīlaṃ suvīrajam / | Context | 
	| RArṇ, 17, 28.1 | 
	| pītakṛṣṇāruṇagaṇaṃ yathālābhaṃ sucūrṇitam / | Context | 
	| RArṇ, 17, 31.1 | 
	| śulvasya kāṃsyakṛṣṇaṃ tu rasakena tu rañjayet / | Context | 
	| RArṇ, 17, 62.1 | 
	| dviguṇau tīkṣṇabhujagau ghoṣakṛṣṇaṃ tu vāhayet / | Context | 
	| RājNigh, 13, 86.1 | 
	| añjanaṃ yāmunaṃ kṛṣṇaṃ nādeyaṃ mecakaṃ tathā / | Context |