| ÅK, 2, 1, 41.1 |
| mandaṃ prajvālya tadadho vahnimuṣṇaṃ jalaṃ haret / | Context |
| BhPr, 1, 8, 12.1 |
| balaṃ savīryaṃ harate narāṇāṃ rogavrajān poṣayatīha kāye / | Context |
| BhPr, 1, 8, 49.2 |
| kāmalāśothakuṣṭhāni kṣayaṃ kāntamayo haret // | Context |
| BhPr, 1, 8, 94.1 |
| mūrchito harati rujaṃ bandhanamanubhūya khegatiṃ kurute / | Context |
| BhPr, 1, 8, 99.2 |
| tathāpyete trayo doṣā haraṇīyā viśeṣataḥ // | Context |
| BhPr, 1, 8, 125.2 |
| dīrghāyuṣkāñjanayati sutān vikramaiḥ siṃhatulyān mṛtyorbhītiṃ harati satataṃ sevyamānaṃ mṛtābhram // | Context |
| BhPr, 1, 8, 130.2 |
| haritālaṃ kaṭu snigdhaṃ kaṣāyoṣṇaṃ haredviṣam / | Context |
| BhPr, 1, 8, 131.1 |
| harati ca haritālaṃ cārutāṃ dehajātāṃ sṛjati ca bahutāpaṃ cāṅgasaṅkocapīḍām / | Context |
| BhPr, 2, 3, 5.1 |
| balaṃ savīryaṃ harate narāṇāṃ rogavrajaṃ poṣayatīha kāye / | Context |
| BhPr, 2, 3, 47.2 |
| dehasya puṣṭiṃ harate tanoti rogāṃstataḥ śodhanamasya kuryāt // | Context |
| BhPr, 2, 3, 145.2 |
| vātaraktaṃ tathā kuṣṭham apasmārodaraṃ haret // | Context |
| BhPr, 2, 3, 165.1 |
| gṛhakanyā harati malaṃ triphalāgniṃ citrako viṣaṃ hanti / | Context |
| BhPr, 2, 3, 189.2 |
| khādan harati phiraṅgaṃ vyādhiṃ sopadravaṃ sapadi // | Context |
| BhPr, 2, 3, 218.2 |
| dīrghāyuṣkāñjanayati sutān siṃhatulyaprabhāvānmṛtyor bhītiṃ harati sutarāṃ sevyamānaṃ mṛtābhram // | Context |
| BhPr, 2, 3, 227.1 |
| haritālaṃ kaṭu snigdhaṃ kaṣāyoṣṇaṃ haredviṣam / | Context |
| BhPr, 2, 3, 228.1 |
| tālakaṃ harate rogānkuṣṭhamṛtyujvarāpaham / | Context |
| KaiNigh, 2, 47.2 |
| haritālaṃ kaṣāyoṣṇaṃ kaṭu snigdhaṃ hared viṣam // | Context |
| RArṇ, 1, 19.1 |
| mūrchito harati vyādhiṃ mṛto jīvayati svayam / | Context |
| RArṇ, 1, 53.2 |
| tena janmajarāvyādhīn harate sūtakaḥ priye // | Context |
| RArṇ, 11, 218.2 |
| rasendro harati vyādhīn narakuñjaravājinām // | Context |
| RArṇ, 12, 10.1 |
| punastaṃ gandhakaṃ dattvā pattralepe raviṃ haret / | Context |
| RArṇ, 12, 81.1 |
| parasya harate kālaṃ kālikārahito rasaḥ / | Context |
| RArṇ, 12, 215.2 |
| gandhakasya haredgandhaṃ lavaṇāmlaṃ ca jāyate // | Context |
| RArṇ, 5, 23.2 |
| doṣān haranti yogena dhātūnāṃ pāradasya ca // | Context |
| RArṇ, 7, 151.2 |
| haranti rogān sakalān rasayuktāni kiṃ punaḥ / | Context |
| RājNigh, 13, 58.2 |
| tridoṣadvaṃdvadoṣotthaṃ jvaraṃ harati sevitam // | Context |
| RājNigh, 13, 110.1 |
| mūrchito harate vyādhīn baddhaḥ khecarasiddhidaḥ / | Context |
| RCint, 3, 73.1 |
| saptāhaṃ bhūgataṃ paścāddhāryas tu pracuro viḍaḥ / | Context |
| RCint, 5, 9.2 |
| mātuluṅgaṃ yathālābhaṃ dravamekasya vā haret // | Context |
| RCint, 5, 23.1 |
| śuddhagandho haredrogānkuṣṭhamṛtyujvarādikān / | Context |
| RCint, 7, 28.2 |
| caturmāse haredrogān kuṣṭhalūtādikānapi // | Context |
| RCint, 8, 5.2 |
| jātā vidhināpi hṛtā oṣadhyaḥ siddhidā na syuḥ // | Context |
| RCint, 8, 115.2 |
| kālāyasadoṣahṛte jātīphalāderlavaṅgakāntasya / | Context |
| RCint, 8, 268.1 |
| asya vallayugalaṃ sasitaṃ cet sevitaṃ harati mehagaṇaugham / | Context |
| RCūM, 10, 42.1 |
| koṣṭhyāḥ kiṭṭaṃ samāhṛtya vicūrṇya ravakān haret / | Context |
| RCūM, 13, 77.2 |
| haranti ratnānyakhilaṃ duriṣṭaṃ kurvantyabhīṣṭaṃ satataṃ yatheṣṭam // | Context |
| RCūM, 13, 78.1 |
| harantyalakṣmīṃ satataṃ samastān duṣkarmajātān iha sarvarogān / | Context |
| RCūM, 14, 70.2 |
| gulmaplīhayakṛtkṣayāgnisadanaṃ mehaṃ ca mūlāmayaṃ duṣṭāṃ ca grahaṇīṃ hared dhruvamidaṃ tatsomanāthābhidham // | Context |
| RCūM, 14, 122.2 |
| līḍhaṃ devadrutailaiḥ pravitarati nṛṇāṃ dehasiddhiṃ samṛddhāṃ pathyaṃ pūrvoktavat taddharati ca sakalaṃ rogapūgaṃ javena // | Context |
| RCūM, 15, 56.1 |
| sarvarogān haredeva śaktiyukto guṇādhikaḥ / | Context |
| RCūM, 16, 37.2 |
| khasattvaḥ kurute tīvrāṃ kṣudhaṃ rogagaṇaṃ haret // | Context |
| RCūM, 16, 73.2 |
| yathāvadauṣadhājñānād ayathāhṛtabhaiṣajaiḥ // | Context |
| RCūM, 16, 93.1 |
| dviguṇajaritakānto vyādhibādhāṃ hinasti harati ca rasa uccairvyādhivakraṃ kṣaṇena / | Context |
| RCūM, 3, 20.1 |
| tayā pracālanaṃ kuryāddhartuṃ sūkṣmataraṃ rajaḥ / | Context |
| RCūM, 4, 116.1 |
| rasanigamamahābdheḥ somadevaḥ samantātsphuṭataraparibhāṣā nāma ratnāni hṛtvā / | Context |
| RHT, 2, 6.1 |
| gṛhakanyā harati malaṃ triphalāgniṃ citrakaśca viṣam / | Context |
| RMañj, 1, 5.1 |
| harati sakalarogānmūrchito yo narāṇāṃ vitarati kila baddhaḥ khecaratvaṃ javena / | Context |
| RMañj, 2, 62.2 |
| rasendro harate rogānnarakuñjaravājinām // | Context |
| RMañj, 3, 71.1 |
| tālako harate rogānkuṣṭhaṃ mṛtyurujādikān / | Context |
| RMañj, 3, 73.2 |
| galatkuṣṭhaṃ hareccaiva tālakaṃ ca na saṃśayaḥ // | Context |
| RMañj, 4, 15.2 |
| cāturmāsye hared rogān kuṣṭhalūtādikānapi // | Context |
| RMañj, 4, 28.0 |
| no preview | Context |
| RMañj, 4, 28.0 |
| no preview | Context |
| RMañj, 4, 28.0 |
| no preview | Context |
| RMañj, 4, 28.0 |
| no preview | Context |
| RMañj, 4, 32.1 |
| goghṛtapānāddharate vividhaṃ garalaṃ ca vandhyakarkoṭī / | Context |
| RMañj, 6, 81.1 |
| sūtaṃ gandhakacitrakaṃ trikaṭukaṃ mustā viṣaṃ traiphalam etebhyo dviguṇāṃ guḍena guṭikāṃ guṃjāpramāṇāṃ haret / | Context |
| RMañj, 6, 83.3 |
| guñjādvayamitastāpaṃ haratyeṣa viniścayaḥ // | Context |
| RMañj, 6, 120.2 |
| haretsaṃgrahaṇīrogamaṣṭau ca jāṭharāṇi ca / | Context |
| RMañj, 6, 173.2 |
| guñjādvayaṃ haratyāśu hikkāṃ kāsaṃ jvaraṃ tathā / | Context |
| RMañj, 6, 337.1 |
| māṣamātrāṃ vaṭīṃ khādeddharetstrīṇāṃ jalodaram / | Context |
| RPSudh, 4, 92.0 |
| sarvarogān haratyāśu śaktidāyi guṇādhikam // | Context |
| RPSudh, 5, 51.1 |
| mṛtaṃ satvaṃ harenmṛtyuṃ sarvarogavināśanam / | Context |
| RRÅ, R.kh., 1, 8.2 |
| mūrchito harate vyādhīn dehe carannapi // | Context |
| RRÅ, R.kh., 3, 31.2 |
| tasyordhvaṃ srāvakākāraṃ hṛtvā nāgadrutaṃ kṣipet // | Context |
| RRÅ, R.kh., 4, 19.2 |
| sūkṣmacūrṇaṃ haredrogān yogavāho mahārasaḥ // | Context |
| RRÅ, R.kh., 5, 8.1 |
| tadvahnijvalitā deśe hṛtvā dhāryā hyadhomukhā / | Context |
| RRÅ, R.kh., 5, 9.1 |
| śuddho gandho haredrogān kuṣṭhamṛtyujvarādikān / | Context |
| RRÅ, R.kh., 6, 43.2 |
| mṛtaṃ cābhraṃ hared rogān jarāmṛtyumanekadhā // | Context |
| RRÅ, R.kh., 7, 8.1 |
| tālako harate rogān kuṣṭhamṛtyujvarāpahaḥ / | Context |
| RRÅ, V.kh., 10, 40.2 |
| puṣpāṇāṃ raktapītānām ekaikānāṃ dravaṃ haret // | Context |
| RRÅ, V.kh., 15, 79.1 |
| śākavṛkṣasya patrāṇāṃ komalānāṃ dravaṃ haret / | Context |
| RRÅ, V.kh., 19, 31.1 |
| sadya uddhṛtya matsyasya sthūlasya cakṣuṣī haret / | Context |
| RRÅ, V.kh., 19, 33.2 |
| prasūtāyā mahiṣyāstu pañcame divase haret // | Context |
| RRÅ, V.kh., 19, 111.2 |
| dravanti tāni puṣpāṇi mukhaṃ bhittvā dravaṃ haret // | Context |
| RRÅ, V.kh., 6, 47.2 |
| śākavṛkṣasya patrāṇāṃ komalānāṃ dravaṃ haret // | Context |
| RRS, 2, 32.1 |
| koṣṭhyāṃ kiṭṭaṃ samāhṛtya vicūrṇya ravakān haret / | Context |
| RRS, 3, 45.1 |
| śuddhagandho haredrogānkuṣṭhamṛtyujarādikān / | Context |
| RRS, 4, 15.2 |
| vīryapradaṃ jalanidherjanitā ca śuktirdīptā ca paktirujamāśu haredavaśyam // | Context |
| RRS, 5, 20.1 |
| balaṃ ca vīryaṃ harate narāṇāṃ rogavrajaṃ kopayatīva kāye / | Context |
| RRS, 5, 66.2 |
| gulmaplīhayakṛtkṣayāgnisadanaṃ mehaṃ ca mūlāmayaṃ duṣṭāṃ ca grahaṇīṃ hared dhruvam idaṃ śrīsomanāthābhidham // | Context |
| RRS, 5, 223.1 |
| dvādaśāṃśārkasaṃyuktāndhamitvā ravakānharet / | Context |
| RRS, 5, 241.0 |
| mūlakvāthaiḥ kumāryāśca tailaṃ jaipālajaṃ haret // | Context |
| RRS, 7, 13.3 |
| tayā pracālanaṃ kuryāddhartuṃ sūkṣmataraṃ rajaḥ // | Context |
| RRS, 8, 100.1 |
| rasanigamamahābdheḥ somadevaḥ samantāt sphuṭataraparibhāṣānāmaratnāni hṛtvā / | Context |
| RSK, 1, 48.2 |
| dattaḥ sūto haredrogān dhātuyugvā nijauṣadhaiḥ // | Context |
| ŚdhSaṃh, 2, 11, 65.2 |
| mṛtaṃ tvabhraṃ harenmṛtyuṃ jarāpalitanāśanam // | Context |
| ŚdhSaṃh, 2, 12, 55.1 |
| dāhapūrvaṃ haratyāśu tṛtīyakacaturthakau / | Context |
| ŚdhSaṃh, 2, 12, 206.1 |
| niṣkamātro harenmehānmehabaddho raso mahān / | Context |